भ्रेज् - भ्रेजृँ - दीप्तौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
भ्रेजते
भ्रेज्यते
बिभ्रेजे
बिभ्रेजे
भ्रेजिता
भ्रेजिता
भ्रेजिष्यते
भ्रेजिष्यते
भ्रेजताम्
भ्रेज्यताम्
अभ्रेजत
अभ्रेज्यत
भ्रेजेत
भ्रेज्येत
भ्रेजिषीष्ट
भ्रेजिषीष्ट
अभ्रेजिष्ट
अभ्रेजि
अभ्रेजिष्यत
अभ्रेजिष्यत
प्रथम  द्विवचनम्
भ्रेजेते
भ्रेज्येते
बिभ्रेजाते
बिभ्रेजाते
भ्रेजितारौ
भ्रेजितारौ
भ्रेजिष्येते
भ्रेजिष्येते
भ्रेजेताम्
भ्रेज्येताम्
अभ्रेजेताम्
अभ्रेज्येताम्
भ्रेजेयाताम्
भ्रेज्येयाताम्
भ्रेजिषीयास्ताम्
भ्रेजिषीयास्ताम्
अभ्रेजिषाताम्
अभ्रेजिषाताम्
अभ्रेजिष्येताम्
अभ्रेजिष्येताम्
प्रथम  बहुवचनम्
भ्रेजन्ते
भ्रेज्यन्ते
बिभ्रेजिरे
बिभ्रेजिरे
भ्रेजितारः
भ्रेजितारः
भ्रेजिष्यन्ते
भ्रेजिष्यन्ते
भ्रेजन्ताम्
भ्रेज्यन्ताम्
अभ्रेजन्त
अभ्रेज्यन्त
भ्रेजेरन्
भ्रेज्येरन्
भ्रेजिषीरन्
भ्रेजिषीरन्
अभ्रेजिषत
अभ्रेजिषत
अभ्रेजिष्यन्त
अभ्रेजिष्यन्त
मध्यम  एकवचनम्
भ्रेजसे
भ्रेज्यसे
बिभ्रेजिषे
बिभ्रेजिषे
भ्रेजितासे
भ्रेजितासे
भ्रेजिष्यसे
भ्रेजिष्यसे
भ्रेजस्व
भ्रेज्यस्व
अभ्रेजथाः
अभ्रेज्यथाः
भ्रेजेथाः
भ्रेज्येथाः
भ्रेजिषीष्ठाः
भ्रेजिषीष्ठाः
अभ्रेजिष्ठाः
अभ्रेजिष्ठाः
अभ्रेजिष्यथाः
अभ्रेजिष्यथाः
मध्यम  द्विवचनम्
भ्रेजेथे
भ्रेज्येथे
बिभ्रेजाथे
बिभ्रेजाथे
भ्रेजितासाथे
भ्रेजितासाथे
भ्रेजिष्येथे
भ्रेजिष्येथे
भ्रेजेथाम्
भ्रेज्येथाम्
अभ्रेजेथाम्
अभ्रेज्येथाम्
भ्रेजेयाथाम्
भ्रेज्येयाथाम्
भ्रेजिषीयास्थाम्
भ्रेजिषीयास्थाम्
अभ्रेजिषाथाम्
अभ्रेजिषाथाम्
अभ्रेजिष्येथाम्
अभ्रेजिष्येथाम्
मध्यम  बहुवचनम्
भ्रेजध्वे
भ्रेज्यध्वे
बिभ्रेजिध्वे
बिभ्रेजिध्वे
भ्रेजिताध्वे
भ्रेजिताध्वे
भ्रेजिष्यध्वे
भ्रेजिष्यध्वे
भ्रेजध्वम्
भ्रेज्यध्वम्
अभ्रेजध्वम्
अभ्रेज्यध्वम्
भ्रेजेध्वम्
भ्रेज्येध्वम्
भ्रेजिषीध्वम्
भ्रेजिषीध्वम्
अभ्रेजिढ्वम्
अभ्रेजिढ्वम्
अभ्रेजिष्यध्वम्
अभ्रेजिष्यध्वम्
उत्तम  एकवचनम्
भ्रेजे
भ्रेज्ये
बिभ्रेजे
बिभ्रेजे
भ्रेजिताहे
भ्रेजिताहे
भ्रेजिष्ये
भ्रेजिष्ये
भ्रेजै
भ्रेज्यै
अभ्रेजे
अभ्रेज्ये
भ्रेजेय
भ्रेज्येय
भ्रेजिषीय
भ्रेजिषीय
अभ्रेजिषि
अभ्रेजिषि
अभ्रेजिष्ये
अभ्रेजिष्ये
उत्तम  द्विवचनम्
भ्रेजावहे
भ्रेज्यावहे
बिभ्रेजिवहे
बिभ्रेजिवहे
भ्रेजितास्वहे
भ्रेजितास्वहे
भ्रेजिष्यावहे
भ्रेजिष्यावहे
भ्रेजावहै
भ्रेज्यावहै
अभ्रेजावहि
अभ्रेज्यावहि
भ्रेजेवहि
भ्रेज्येवहि
भ्रेजिषीवहि
भ्रेजिषीवहि
अभ्रेजिष्वहि
अभ्रेजिष्वहि
अभ्रेजिष्यावहि
अभ्रेजिष्यावहि
उत्तम  बहुवचनम्
भ्रेजामहे
भ्रेज्यामहे
बिभ्रेजिमहे
बिभ्रेजिमहे
भ्रेजितास्महे
भ्रेजितास्महे
भ्रेजिष्यामहे
भ्रेजिष्यामहे
भ्रेजामहै
भ्रेज्यामहै
अभ्रेजामहि
अभ्रेज्यामहि
भ्रेजेमहि
भ्रेज्येमहि
भ्रेजिषीमहि
भ्रेजिषीमहि
अभ्रेजिष्महि
अभ्रेजिष्महि
अभ्रेजिष्यामहि
अभ्रेजिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अभ्रेजिष्येताम्
अभ्रेजिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अभ्रेजिष्येथाम्
अभ्रेजिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अभ्रेजिष्यध्वम्
अभ्रेजिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्