भ्रम् - भ्रमुँ - चलने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
भ्राम्यति / भ्रमति
भ्रम्यते
बभ्राम
भ्रेमे / बभ्रमे
भ्रमिता
भ्रमिता
भ्रमिष्यति
भ्रमिष्यते
भ्राम्यतात् / भ्राम्यताद् / भ्रमतात् / भ्रमताद् / भ्राम्यतु / भ्रमतु
भ्रम्यताम्
अभ्राम्यत् / अभ्राम्यद् / अभ्रमत् / अभ्रमद्
अभ्रम्यत
भ्राम्येत् / भ्राम्येद् / भ्रमेत् / भ्रमेद्
भ्रम्येत
भ्रम्यात् / भ्रम्याद्
भ्रमिषीष्ट
अभ्रमीत् / अभ्रमीद्
अभ्रमि
अभ्रमिष्यत् / अभ्रमिष्यद्
अभ्रमिष्यत
प्रथम  द्विवचनम्
भ्राम्यतः / भ्रमतः
भ्रम्येते
भ्रेमतुः / बभ्रमतुः
भ्रेमाते / बभ्रमाते
भ्रमितारौ
भ्रमितारौ
भ्रमिष्यतः
भ्रमिष्येते
भ्राम्यताम् / भ्रमताम्
भ्रम्येताम्
अभ्राम्यताम् / अभ्रमताम्
अभ्रम्येताम्
भ्राम्येताम् / भ्रमेताम्
भ्रम्येयाताम्
भ्रम्यास्ताम्
भ्रमिषीयास्ताम्
अभ्रमिष्टाम्
अभ्रमिषाताम्
अभ्रमिष्यताम्
अभ्रमिष्येताम्
प्रथम  बहुवचनम्
भ्राम्यन्ति / भ्रमन्ति
भ्रम्यन्ते
भ्रेमुः / बभ्रमुः
भ्रेमिरे / बभ्रमिरे
भ्रमितारः
भ्रमितारः
भ्रमिष्यन्ति
भ्रमिष्यन्ते
भ्राम्यन्तु / भ्रमन्तु
भ्रम्यन्ताम्
अभ्राम्यन् / अभ्रमन्
अभ्रम्यन्त
भ्राम्येयुः / भ्रमेयुः
भ्रम्येरन्
भ्रम्यासुः
भ्रमिषीरन्
अभ्रमिषुः
अभ्रमिषत
अभ्रमिष्यन्
अभ्रमिष्यन्त
मध्यम  एकवचनम्
भ्राम्यसि / भ्रमसि
भ्रम्यसे
भ्रेमिथ / बभ्रमिथ
भ्रेमिषे / बभ्रमिषे
भ्रमितासि
भ्रमितासे
भ्रमिष्यसि
भ्रमिष्यसे
भ्राम्यतात् / भ्राम्यताद् / भ्रमतात् / भ्रमताद् / भ्राम्य / भ्रम
भ्रम्यस्व
अभ्राम्यः / अभ्रमः
अभ्रम्यथाः
भ्राम्येः / भ्रमेः
भ्रम्येथाः
भ्रम्याः
भ्रमिषीष्ठाः
अभ्रमीः
अभ्रमिष्ठाः
अभ्रमिष्यः
अभ्रमिष्यथाः
मध्यम  द्विवचनम्
भ्राम्यथः / भ्रमथः
भ्रम्येथे
भ्रेमथुः / बभ्रमथुः
भ्रेमाथे / बभ्रमाथे
भ्रमितास्थः
भ्रमितासाथे
भ्रमिष्यथः
भ्रमिष्येथे
भ्राम्यतम् / भ्रमतम्
भ्रम्येथाम्
अभ्राम्यतम् / अभ्रमतम्
अभ्रम्येथाम्
भ्राम्येतम् / भ्रमेतम्
भ्रम्येयाथाम्
भ्रम्यास्तम्
भ्रमिषीयास्थाम्
अभ्रमिष्टम्
अभ्रमिषाथाम्
अभ्रमिष्यतम्
अभ्रमिष्येथाम्
मध्यम  बहुवचनम्
भ्राम्यथ / भ्रमथ
भ्रम्यध्वे
भ्रेम / बभ्रम
भ्रेमिध्वे / बभ्रमिध्वे
भ्रमितास्थ
भ्रमिताध्वे
भ्रमिष्यथ
भ्रमिष्यध्वे
भ्राम्यत / भ्रमत
भ्रम्यध्वम्
अभ्राम्यत / अभ्रमत
अभ्रम्यध्वम्
भ्राम्येत / भ्रमेत
भ्रम्येध्वम्
भ्रम्यास्त
भ्रमिषीध्वम्
अभ्रमिष्ट
अभ्रमिढ्वम्
अभ्रमिष्यत
अभ्रमिष्यध्वम्
उत्तम  एकवचनम्
भ्राम्यामि / भ्रमामि
भ्रम्ये
बभ्रम / बभ्राम
भ्रेमे / बभ्रमे
भ्रमितास्मि
भ्रमिताहे
भ्रमिष्यामि
भ्रमिष्ये
भ्राम्याणि / भ्रमाणि
भ्रम्यै
अभ्राम्यम् / अभ्रमम्
अभ्रम्ये
भ्राम्येयम् / भ्रमेयम्
भ्रम्येय
भ्रम्यासम्
भ्रमिषीय
अभ्रमिषम्
अभ्रमिषि
अभ्रमिष्यम्
अभ्रमिष्ये
उत्तम  द्विवचनम्
भ्राम्यावः / भ्रमावः
भ्रम्यावहे
भ्रेमिव / बभ्रमिव
भ्रेमिवहे / बभ्रमिवहे
भ्रमितास्वः
भ्रमितास्वहे
भ्रमिष्यावः
भ्रमिष्यावहे
भ्राम्याव / भ्रमाव
भ्रम्यावहै
अभ्राम्याव / अभ्रमाव
अभ्रम्यावहि
भ्राम्येव / भ्रमेव
भ्रम्येवहि
भ्रम्यास्व
भ्रमिषीवहि
अभ्रमिष्व
अभ्रमिष्वहि
अभ्रमिष्याव
अभ्रमिष्यावहि
उत्तम  बहुवचनम्
भ्राम्यामः / भ्रमामः
भ्रम्यामहे
भ्रेमिम / बभ्रमिम
भ्रेमिमहे / बभ्रमिमहे
भ्रमितास्मः
भ्रमितास्महे
भ्रमिष्यामः
भ्रमिष्यामहे
भ्राम्याम / भ्रमाम
भ्रम्यामहै
अभ्राम्याम / अभ्रमाम
अभ्रम्यामहि
भ्राम्येम / भ्रमेम
भ्रम्येमहि
भ्रम्यास्म
भ्रमिषीमहि
अभ्रमिष्म
अभ्रमिष्महि
अभ्रमिष्याम
अभ्रमिष्यामहि
प्रथम पुरुषः  एकवचनम्
भ्राम्यति / भ्रमति
भ्राम्यतात् / भ्राम्यताद् / भ्रमतात् / भ्रमताद् / भ्राम्यतु / भ्रमतु
अभ्राम्यत् / अभ्राम्यद् / अभ्रमत् / अभ्रमद्
भ्राम्येत् / भ्राम्येद् / भ्रमेत् / भ्रमेद्
भ्रम्यात् / भ्रम्याद्
अभ्रमीत् / अभ्रमीद्
अभ्रमिष्यत् / अभ्रमिष्यद्
प्रथमा  द्विवचनम्
भ्राम्यतः / भ्रमतः
भ्रेमतुः / बभ्रमतुः
भ्रेमाते / बभ्रमाते
भ्राम्यताम् / भ्रमताम्
अभ्राम्यताम् / अभ्रमताम्
भ्राम्येताम् / भ्रमेताम्
अभ्रमिष्येताम्
प्रथमा  बहुवचनम्
भ्राम्यन्ति / भ्रमन्ति
भ्रेमुः / बभ्रमुः
भ्रेमिरे / बभ्रमिरे
भ्राम्यन्तु / भ्रमन्तु
अभ्राम्यन् / अभ्रमन्
भ्राम्येयुः / भ्रमेयुः
मध्यम पुरुषः  एकवचनम्
भ्राम्यसि / भ्रमसि
भ्रेमिथ / बभ्रमिथ
भ्रेमिषे / बभ्रमिषे
भ्राम्यतात् / भ्राम्यताद् / भ्रमतात् / भ्रमताद् / भ्राम्य / भ्रम
अभ्राम्यः / अभ्रमः
मध्यम पुरुषः  द्विवचनम्
भ्राम्यथः / भ्रमथः
भ्रेमथुः / बभ्रमथुः
भ्रेमाथे / बभ्रमाथे
भ्राम्यतम् / भ्रमतम्
अभ्राम्यतम् / अभ्रमतम्
भ्राम्येतम् / भ्रमेतम्
अभ्रमिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
भ्राम्यथ / भ्रमथ
भ्रेमिध्वे / बभ्रमिध्वे
भ्राम्यत / भ्रमत
अभ्राम्यत / अभ्रमत
अभ्रमिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
भ्राम्यामि / भ्रमामि
भ्राम्याणि / भ्रमाणि
अभ्राम्यम् / अभ्रमम्
भ्राम्येयम् / भ्रमेयम्
उत्तम पुरुषः  द्विवचनम्
भ्राम्यावः / भ्रमावः
भ्रेमिव / बभ्रमिव
भ्रेमिवहे / बभ्रमिवहे
भ्राम्याव / भ्रमाव
अभ्राम्याव / अभ्रमाव
उत्तम पुरुषः  बहुवचनम्
भ्राम्यामः / भ्रमामः
भ्रेमिम / बभ्रमिम
भ्रेमिमहे / बभ्रमिमहे
भ्राम्याम / भ्रमाम
अभ्राम्याम / अभ्रमाम