भू - भू - सत्तायाम् भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लुङ् लकारः


 
प्रथम  एकवचनम्
अभूत् / अभूद्
अभावि
अबीभवत् / अबीभवद्
अबीभवत
अभावि
अबुभूषीत् / अबुभूषीद्
अबुभूषि
अबोभूयिष्ट
अबोभूयि
अबोभूवीत् / अबोभूवीद् / अबोभोत् / अबोभोद्
अबोभावि
प्रथम  द्विवचनम्
अभूताम्
अभाविषाताम् / अभविषाताम्
अबीभवताम्
अबीभवेताम्
अभाविषाताम् / अभावयिषाताम्
अबुभूषिष्टाम्
अबुभूषिषाताम्
अबोभूयिषाताम्
अबोभूयिषाताम्
अबोभूताम्
अबोभाविषाताम् / अबोभविषाताम्
प्रथम  बहुवचनम्
अभूवन्
अभाविषत / अभविषत
अबीभवन्
अबीभवन्त
अभाविषत / अभावयिषत
अबुभूषिषुः
अबुभूषिषत
अबोभूयिषत
अबोभूयिषत
अबोभूवुः
अबोभाविषत / अबोभविषत
मध्यम  एकवचनम्
अभूः
अभाविष्ठाः / अभविष्ठाः
अबीभवः
अबीभवथाः
अभाविष्ठाः / अभावयिष्ठाः
अबुभूषीः
अबुभूषिष्ठाः
अबोभूयिष्ठाः
अबोभूयिष्ठाः
अबोभूवीः / अबोभोः
अबोभाविष्ठाः / अबोभविष्ठाः
मध्यम  द्विवचनम्
अभूतम्
अभाविषाथाम् / अभविषाथाम्
अबीभवतम्
अबीभवेथाम्
अभाविषाथाम् / अभावयिषाथाम्
अबुभूषिष्टम्
अबुभूषिषाथाम्
अबोभूयिषाथाम्
अबोभूयिषाथाम्
अबोभूतम्
अबोभाविषाथाम् / अबोभविषाथाम्
मध्यम  बहुवचनम्
अभूत
अभाविढ्वम् / अभाविध्वम् / अभविढ्वम् / अभविध्वम्
अबीभवत
अबीभवध्वम्
अभाविढ्वम् / अभाविध्वम् / अभावयिढ्वम् / अभावयिध्वम्
अबुभूषिष्ट
अबुभूषिढ्वम्
अबोभूयिढ्वम् / अबोभूयिध्वम्
अबोभूयिढ्वम् / अबोभूयिध्वम्
अबोभूत
अबोभाविढ्वम् / अबोभाविध्वम् / अबोभविढ्वम् / अबोभविध्वम्
उत्तम  एकवचनम्
अभूवम्
अभाविषि / अभविषि
अबीभवम्
अबीभवे
अभाविषि / अभावयिषि
अबुभूषिषम्
अबुभूषिषि
अबोभूयिषि
अबोभूयिषि
अबोभूवम्
अबोभाविषि / अबोभविषि
उत्तम  द्विवचनम्
अभूव
अभाविष्वहि / अभविष्वहि
अबीभवाव
अबीभवावहि
अभाविष्वहि / अभावयिष्वहि
अबुभूषिष्व
अबुभूषिष्वहि
अबोभूयिष्वहि
अबोभूयिष्वहि
अबोभूव
अबोभाविष्वहि / अबोभविष्वहि
उत्तम  बहुवचनम्
अभूम
अभाविष्महि / अभविष्महि
अबीभवाम
अबीभवामहि
अभाविष्महि / अभावयिष्महि
अबुभूषिष्म
अबुभूषिष्महि
अबोभूयिष्महि
अबोभूयिष्महि
अबोभूम
अबोभाविष्महि / अबोभविष्महि
प्रथम पुरुषः  एकवचनम्
अबीभवत् / अबीभवद्
अबुभूषीत् / अबुभूषीद्
अबोभूवीत् / अबोभूवीद् / अबोभोत् / अबोभोद्
प्रथमा  द्विवचनम्
अभाविषाताम् / अभविषाताम्
अभाविषाताम् / अभावयिषाताम्
अबोभाविषाताम् / अबोभविषाताम्
प्रथमा  बहुवचनम्
अभाविषत / अभविषत
अभाविषत / अभावयिषत
अबोभाविषत / अबोभविषत
मध्यम पुरुषः  एकवचनम्
अभाविष्ठाः / अभविष्ठाः
अभाविष्ठाः / अभावयिष्ठाः
अबोभाविष्ठाः / अबोभविष्ठाः
मध्यम पुरुषः  द्विवचनम्
अभाविषाथाम् / अभविषाथाम्
अभाविषाथाम् / अभावयिषाथाम्
अबोभाविषाथाम् / अबोभविषाथाम्
मध्यम पुरुषः  बहुवचनम्
अभाविढ्वम् / अभाविध्वम् / अभविढ्वम् / अभविध्वम्
अभाविढ्वम् / अभाविध्वम् / अभावयिढ्वम् / अभावयिध्वम्
अबोभूयिढ्वम् / अबोभूयिध्वम्
अबोभूयिढ्वम् / अबोभूयिध्वम्
अबोभाविढ्वम् / अबोभाविध्वम् / अबोभविढ्वम् / अबोभविध्वम्
उत्तम पुरुषः  एकवचनम्
अभाविषि / अभविषि
अभाविषि / अभावयिषि
अबोभाविषि / अबोभविषि
उत्तम पुरुषः  द्विवचनम्
अभाविष्वहि / अभविष्वहि
अभाविष्वहि / अभावयिष्वहि
अबोभाविष्वहि / अबोभविष्वहि
उत्तम पुरुषः  बहुवचनम्
अभाविष्महि / अभविष्महि
अभाविष्महि / अभावयिष्महि
अबोभाविष्महि / अबोभविष्महि