भू - भू - सत्तायाम् भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - आशीर्लिङ् लकारः


 
प्रथम  एकवचनम्
भूयात् / भूयाद्
भाविषीष्ट / भविषीष्ट
भाव्यात् / भाव्याद्
भावयिषीष्ट
भाविषीष्ट / भावयिषीष्ट
बुभूष्यात् / बुभूष्याद्
बुभूषिषीष्ट
बोभूयिषीष्ट
बोभूयिषीष्ट
बोभूयात् / बोभूयाद्
बोभाविषीष्ट / बोभविषीष्ट
प्रथम  द्विवचनम्
भूयास्ताम्
भाविषीयास्ताम् / भविषीयास्ताम्
भाव्यास्ताम्
भावयिषीयास्ताम्
भाविषीयास्ताम् / भावयिषीयास्ताम्
बुभूष्यास्ताम्
बुभूषिषीयास्ताम्
बोभूयिषीयास्ताम्
बोभूयिषीयास्ताम्
बोभूयास्ताम्
बोभाविषीयास्ताम् / बोभविषीयास्ताम्
प्रथम  बहुवचनम्
भूयासुः
भाविषीरन् / भविषीरन्
भाव्यासुः
भावयिषीरन्
भाविषीरन् / भावयिषीरन्
बुभूष्यासुः
बुभूषिषीरन्
बोभूयिषीरन्
बोभूयिषीरन्
बोभूयासुः
बोभाविषीरन् / बोभविषीरन्
मध्यम  एकवचनम्
भूयाः
भाविषीष्ठाः / भविषीष्ठाः
भाव्याः
भावयिषीष्ठाः
भाविषीष्ठाः / भावयिषीष्ठाः
बुभूष्याः
बुभूषिषीष्ठाः
बोभूयिषीष्ठाः
बोभूयिषीष्ठाः
बोभूयाः
बोभाविषीष्ठाः / बोभविषीष्ठाः
मध्यम  द्विवचनम्
भूयास्तम्
भाविषीयास्थाम् / भविषीयास्थाम्
भाव्यास्तम्
भावयिषीयास्थाम्
भाविषीयास्थाम् / भावयिषीयास्थाम्
बुभूष्यास्तम्
बुभूषिषीयास्थाम्
बोभूयिषीयास्थाम्
बोभूयिषीयास्थाम्
बोभूयास्तम्
बोभाविषीयास्थाम् / बोभविषीयास्थाम्
मध्यम  बहुवचनम्
भूयास्त
भाविषीढ्वम् / भाविषीध्वम् / भविषीढ्वम् / भविषीध्वम्
भाव्यास्त
भावयिषीढ्वम् / भावयिषीध्वम्
भाविषीढ्वम् / भाविषीध्वम् / भावयिषीढ्वम् / भावयिषीध्वम्
बुभूष्यास्त
बुभूषिषीध्वम्
बोभूयिषीढ्वम् / बोभूयिषीध्वम्
बोभूयिषीढ्वम् / बोभूयिषीध्वम्
बोभूयास्त
बोभाविषीढ्वम् / बोभाविषीध्वम् / बोभविषीढ्वम् / बोभविषीध्वम्
उत्तम  एकवचनम्
भूयासम्
भाविषीय / भविषीय
भाव्यासम्
भावयिषीय
भाविषीय / भावयिषीय
बुभूष्यासम्
बुभूषिषीय
बोभूयिषीय
बोभूयिषीय
बोभूयासम्
बोभाविषीय / बोभविषीय
उत्तम  द्विवचनम्
भूयास्व
भाविषीवहि / भविषीवहि
भाव्यास्व
भावयिषीवहि
भाविषीवहि / भावयिषीवहि
बुभूष्यास्व
बुभूषिषीवहि
बोभूयिषीवहि
बोभूयिषीवहि
बोभूयास्व
बोभाविषीवहि / बोभविषीवहि
उत्तम  बहुवचनम्
भूयास्म
भाविषीमहि / भविषीमहि
भाव्यास्म
भावयिषीमहि
भाविषीमहि / भावयिषीमहि
बुभूष्यास्म
बुभूषिषीमहि
बोभूयिषीमहि
बोभूयिषीमहि
बोभूयास्म
बोभाविषीमहि / बोभविषीमहि
प्रथम पुरुषः  एकवचनम्
भाविषीष्ट / भविषीष्ट
भाविषीष्ट / भावयिषीष्ट
बुभूष्यात् / बुभूष्याद्
बोभाविषीष्ट / बोभविषीष्ट
प्रथमा  द्विवचनम्
भाविषीयास्ताम् / भविषीयास्ताम्
भाविषीयास्ताम् / भावयिषीयास्ताम्
बोभाविषीयास्ताम् / बोभविषीयास्ताम्
प्रथमा  बहुवचनम्
भाविषीरन् / भविषीरन्
भाविषीरन् / भावयिषीरन्
बोभाविषीरन् / बोभविषीरन्
मध्यम पुरुषः  एकवचनम्
भाविषीष्ठाः / भविषीष्ठाः
भाविषीष्ठाः / भावयिषीष्ठाः
बोभाविषीष्ठाः / बोभविषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
भाविषीयास्थाम् / भविषीयास्थाम्
भाविषीयास्थाम् / भावयिषीयास्थाम्
बोभाविषीयास्थाम् / बोभविषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
भाविषीढ्वम् / भाविषीध्वम् / भविषीढ्वम् / भविषीध्वम्
भावयिषीढ्वम् / भावयिषीध्वम्
भाविषीढ्वम् / भाविषीध्वम् / भावयिषीढ्वम् / भावयिषीध्वम्
बोभूयिषीढ्वम् / बोभूयिषीध्वम्
बोभूयिषीढ्वम् / बोभूयिषीध्वम्
बोभाविषीढ्वम् / बोभाविषीध्वम् / बोभविषीढ्वम् / बोभविषीध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
भाविषीवहि / भविषीवहि
भाविषीवहि / भावयिषीवहि
बोभाविषीवहि / बोभविषीवहि
उत्तम पुरुषः  बहुवचनम्
भाविषीमहि / भविषीमहि
भाविषीमहि / भावयिषीमहि
बोभाविषीमहि / बोभविषीमहि