भू - भू सत्तायाम् भ्वादिः शब्दस्य तुलना - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
भाविष्यते / भविष्यते
पाविष्यते / पविष्यते
प्रथम पुरुषः  द्विवचनम्
भाविष्येते / भविष्येते
पाविष्येते / पविष्येते
प्रथम पुरुषः  बहुवचनम्
भाविष्यन्ते / भविष्यन्ते
पाविष्यन्ते / पविष्यन्ते
मध्यम पुरुषः  एकवचनम्
भाविष्यसे / भविष्यसे
पाविष्यसे / पविष्यसे
मध्यम पुरुषः  द्विवचनम्
भाविष्येथे / भविष्येथे
पाविष्येथे / पविष्येथे
मध्यम पुरुषः  बहुवचनम्
भाविष्यध्वे / भविष्यध्वे
पाविष्यध्वे / पविष्यध्वे
उत्तम पुरुषः  एकवचनम्
भाविष्ये / भविष्ये
पाविष्ये / पविष्ये
उत्तम पुरुषः  द्विवचनम्
भाविष्यावहे / भविष्यावहे
पाविष्यावहे / पविष्यावहे
उत्तम पुरुषः  बहुवचनम्
भाविष्यामहे / भविष्यामहे
पाविष्यामहे / पविष्यामहे
प्रथम पुरुषः  एकवचनम्
भाविष्यते / भविष्यते
पाविष्यते / पविष्यते
प्रथम पुरुषः  द्विवचनम्
भाविष्येते / भविष्येते
पाविष्येते / पविष्येते
प्रथम पुरुषः  बहुवचनम्
भाविष्यन्ते / भविष्यन्ते
पाविष्यन्ते / पविष्यन्ते
मध्यम पुरुषः  एकवचनम्
भाविष्यसे / भविष्यसे
पाविष्यसे / पविष्यसे
मध्यम पुरुषः  द्विवचनम्
भाविष्येथे / भविष्येथे
पाविष्येथे / पविष्येथे
मध्यम पुरुषः  बहुवचनम्
भाविष्यध्वे / भविष्यध्वे
पाविष्यध्वे / पविष्यध्वे
उत्तम पुरुषः  एकवचनम्
भाविष्ये / भविष्ये
पाविष्ये / पविष्ये
उत्तम पुरुषः  द्विवचनम्
भाविष्यावहे / भविष्यावहे
पाविष्यावहे / पविष्यावहे
उत्तम पुरुषः  बहुवचनम्
भाविष्यामहे / भविष्यामहे
पाविष्यामहे / पविष्यामहे