भन्द् - भदिँ - कल्याणे सुखे च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्मणि प्रयोगः आत्मने पदम्


 
प्रथम  एकवचनम्
भन्द्यते
बभन्दे
भन्दिता
भन्दिष्यते
भन्द्यताम्
अभन्द्यत
भन्द्येत
भन्दिषीष्ट
अभन्दि
अभन्दिष्यत
प्रथम  द्विवचनम्
भन्द्येते
बभन्दाते
भन्दितारौ
भन्दिष्येते
भन्द्येताम्
अभन्द्येताम्
भन्द्येयाताम्
भन्दिषीयास्ताम्
अभन्दिषाताम्
अभन्दिष्येताम्
प्रथम  बहुवचनम्
भन्द्यन्ते
बभन्दिरे
भन्दितारः
भन्दिष्यन्ते
भन्द्यन्ताम्
अभन्द्यन्त
भन्द्येरन्
भन्दिषीरन्
अभन्दिषत
अभन्दिष्यन्त
मध्यम  एकवचनम्
भन्द्यसे
बभन्दिषे
भन्दितासे
भन्दिष्यसे
भन्द्यस्व
अभन्द्यथाः
भन्द्येथाः
भन्दिषीष्ठाः
अभन्दिष्ठाः
अभन्दिष्यथाः
मध्यम  द्विवचनम्
भन्द्येथे
बभन्दाथे
भन्दितासाथे
भन्दिष्येथे
भन्द्येथाम्
अभन्द्येथाम्
भन्द्येयाथाम्
भन्दिषीयास्थाम्
अभन्दिषाथाम्
अभन्दिष्येथाम्
मध्यम  बहुवचनम्
भन्द्यध्वे
बभन्दिध्वे
भन्दिताध्वे
भन्दिष्यध्वे
भन्द्यध्वम्
अभन्द्यध्वम्
भन्द्येध्वम्
भन्दिषीध्वम्
अभन्दिढ्वम्
अभन्दिष्यध्वम्
उत्तम  एकवचनम्
भन्द्ये
बभन्दे
भन्दिताहे
भन्दिष्ये
भन्द्यै
अभन्द्ये
भन्द्येय
भन्दिषीय
अभन्दिषि
अभन्दिष्ये
उत्तम  द्विवचनम्
भन्द्यावहे
बभन्दिवहे
भन्दितास्वहे
भन्दिष्यावहे
भन्द्यावहै
अभन्द्यावहि
भन्द्येवहि
भन्दिषीवहि
अभन्दिष्वहि
अभन्दिष्यावहि
उत्तम  बहुवचनम्
भन्द्यामहे
बभन्दिमहे
भन्दितास्महे
भन्दिष्यामहे
भन्द्यामहै
अभन्द्यामहि
भन्द्येमहि
भन्दिषीमहि
अभन्दिष्महि
अभन्दिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अभन्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अभन्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अभन्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्