भट् - भटँ - भृतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
भटति
भट्यते
बभाट
भेटे
भटिता
भटिता
भटिष्यति
भटिष्यते
भटतात् / भटताद् / भटतु
भट्यताम्
अभटत् / अभटद्
अभट्यत
भटेत् / भटेद्
भट्येत
भट्यात् / भट्याद्
भटिषीष्ट
अभाटीत् / अभाटीद् / अभटीत् / अभटीद्
अभाटि
अभटिष्यत् / अभटिष्यद्
अभटिष्यत
प्रथम  द्विवचनम्
भटतः
भट्येते
भेटतुः
भेटाते
भटितारौ
भटितारौ
भटिष्यतः
भटिष्येते
भटताम्
भट्येताम्
अभटताम्
अभट्येताम्
भटेताम्
भट्येयाताम्
भट्यास्ताम्
भटिषीयास्ताम्
अभाटिष्टाम् / अभटिष्टाम्
अभटिषाताम्
अभटिष्यताम्
अभटिष्येताम्
प्रथम  बहुवचनम्
भटन्ति
भट्यन्ते
भेटुः
भेटिरे
भटितारः
भटितारः
भटिष्यन्ति
भटिष्यन्ते
भटन्तु
भट्यन्ताम्
अभटन्
अभट्यन्त
भटेयुः
भट्येरन्
भट्यासुः
भटिषीरन्
अभाटिषुः / अभटिषुः
अभटिषत
अभटिष्यन्
अभटिष्यन्त
मध्यम  एकवचनम्
भटसि
भट्यसे
भेटिथ
भेटिषे
भटितासि
भटितासे
भटिष्यसि
भटिष्यसे
भटतात् / भटताद् / भट
भट्यस्व
अभटः
अभट्यथाः
भटेः
भट्येथाः
भट्याः
भटिषीष्ठाः
अभाटीः / अभटीः
अभटिष्ठाः
अभटिष्यः
अभटिष्यथाः
मध्यम  द्विवचनम्
भटथः
भट्येथे
भेटथुः
भेटाथे
भटितास्थः
भटितासाथे
भटिष्यथः
भटिष्येथे
भटतम्
भट्येथाम्
अभटतम्
अभट्येथाम्
भटेतम्
भट्येयाथाम्
भट्यास्तम्
भटिषीयास्थाम्
अभाटिष्टम् / अभटिष्टम्
अभटिषाथाम्
अभटिष्यतम्
अभटिष्येथाम्
मध्यम  बहुवचनम्
भटथ
भट्यध्वे
भेट
भेटिध्वे
भटितास्थ
भटिताध्वे
भटिष्यथ
भटिष्यध्वे
भटत
भट्यध्वम्
अभटत
अभट्यध्वम्
भटेत
भट्येध्वम्
भट्यास्त
भटिषीध्वम्
अभाटिष्ट / अभटिष्ट
अभटिढ्वम्
अभटिष्यत
अभटिष्यध्वम्
उत्तम  एकवचनम्
भटामि
भट्ये
बभट / बभाट
भेटे
भटितास्मि
भटिताहे
भटिष्यामि
भटिष्ये
भटानि
भट्यै
अभटम्
अभट्ये
भटेयम्
भट्येय
भट्यासम्
भटिषीय
अभाटिषम् / अभटिषम्
अभटिषि
अभटिष्यम्
अभटिष्ये
उत्तम  द्विवचनम्
भटावः
भट्यावहे
भेटिव
भेटिवहे
भटितास्वः
भटितास्वहे
भटिष्यावः
भटिष्यावहे
भटाव
भट्यावहै
अभटाव
अभट्यावहि
भटेव
भट्येवहि
भट्यास्व
भटिषीवहि
अभाटिष्व / अभटिष्व
अभटिष्वहि
अभटिष्याव
अभटिष्यावहि
उत्तम  बहुवचनम्
भटामः
भट्यामहे
भेटिम
भेटिमहे
भटितास्मः
भटितास्महे
भटिष्यामः
भटिष्यामहे
भटाम
भट्यामहै
अभटाम
अभट्यामहि
भटेम
भट्येमहि
भट्यास्म
भटिषीमहि
अभाटिष्म / अभटिष्म
अभटिष्महि
अभटिष्याम
अभटिष्यामहि
प्रथम पुरुषः  एकवचनम्
भटतात् / भटताद् / भटतु
अभाटीत् / अभाटीद् / अभटीत् / अभटीद्
अभटिष्यत् / अभटिष्यद्
प्रथमा  द्विवचनम्
अभाटिष्टाम् / अभटिष्टाम्
प्रथमा  बहुवचनम्
अभाटिषुः / अभटिषुः
मध्यम पुरुषः  एकवचनम्
भटतात् / भटताद् / भट
मध्यम पुरुषः  द्विवचनम्
अभाटिष्टम् / अभटिष्टम्
मध्यम पुरुषः  बहुवचनम्
अभाटिष्ट / अभटिष्ट
उत्तम पुरुषः  एकवचनम्
अभाटिषम् / अभटिषम्
उत्तम पुरुषः  द्विवचनम्
अभाटिष्व / अभटिष्व
उत्तम पुरुषः  बहुवचनम्
अभाटिष्म / अभटिष्म