बृंह् - बृहिँ - वृद्धौ बृहिँ वृहिँ शब्दे च भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
बृंहति
बृंह्यते
बबृंह
बबृंहे
बृंहिता
बृंहिता
बृंहिष्यति
बृंहिष्यते
बृंहतात् / बृंहताद् / बृंहतु
बृंह्यताम्
अबृंहत् / अबृंहद्
अबृंह्यत
बृंहेत् / बृंहेद्
बृंह्येत
बृंह्यात् / बृंह्याद्
बृंहिषीष्ट
अबृंहीत् / अबृंहीद्
अबृंहि
अबृंहिष्यत् / अबृंहिष्यद्
अबृंहिष्यत
प्रथम  द्विवचनम्
बृंहतः
बृंह्येते
बबृंहतुः
बबृंहाते
बृंहितारौ
बृंहितारौ
बृंहिष्यतः
बृंहिष्येते
बृंहताम्
बृंह्येताम्
अबृंहताम्
अबृंह्येताम्
बृंहेताम्
बृंह्येयाताम्
बृंह्यास्ताम्
बृंहिषीयास्ताम्
अबृंहिष्टाम्
अबृंहिषाताम्
अबृंहिष्यताम्
अबृंहिष्येताम्
प्रथम  बहुवचनम्
बृंहन्ति
बृंह्यन्ते
बबृंहुः
बबृंहिरे
बृंहितारः
बृंहितारः
बृंहिष्यन्ति
बृंहिष्यन्ते
बृंहन्तु
बृंह्यन्ताम्
अबृंहन्
अबृंह्यन्त
बृंहेयुः
बृंह्येरन्
बृंह्यासुः
बृंहिषीरन्
अबृंहिषुः
अबृंहिषत
अबृंहिष्यन्
अबृंहिष्यन्त
मध्यम  एकवचनम्
बृंहसि
बृंह्यसे
बबृंहिथ
बबृंहिषे
बृंहितासि
बृंहितासे
बृंहिष्यसि
बृंहिष्यसे
बृंहतात् / बृंहताद् / बृंह
बृंह्यस्व
अबृंहः
अबृंह्यथाः
बृंहेः
बृंह्येथाः
बृंह्याः
बृंहिषीष्ठाः
अबृंहीः
अबृंहिष्ठाः
अबृंहिष्यः
अबृंहिष्यथाः
मध्यम  द्विवचनम्
बृंहथः
बृंह्येथे
बबृंहथुः
बबृंहाथे
बृंहितास्थः
बृंहितासाथे
बृंहिष्यथः
बृंहिष्येथे
बृंहतम्
बृंह्येथाम्
अबृंहतम्
अबृंह्येथाम्
बृंहेतम्
बृंह्येयाथाम्
बृंह्यास्तम्
बृंहिषीयास्थाम्
अबृंहिष्टम्
अबृंहिषाथाम्
अबृंहिष्यतम्
अबृंहिष्येथाम्
मध्यम  बहुवचनम्
बृंहथ
बृंह्यध्वे
बबृंह
बबृंहिढ्वे / बबृंहिध्वे
बृंहितास्थ
बृंहिताध्वे
बृंहिष्यथ
बृंहिष्यध्वे
बृंहत
बृंह्यध्वम्
अबृंहत
अबृंह्यध्वम्
बृंहेत
बृंह्येध्वम्
बृंह्यास्त
बृंहिषीढ्वम् / बृंहिषीध्वम्
अबृंहिष्ट
अबृंहिढ्वम् / अबृंहिध्वम्
अबृंहिष्यत
अबृंहिष्यध्वम्
उत्तम  एकवचनम्
बृंहामि
बृंह्ये
बबृंह
बबृंहे
बृंहितास्मि
बृंहिताहे
बृंहिष्यामि
बृंहिष्ये
बृंहाणि
बृंह्यै
अबृंहम्
अबृंह्ये
बृंहेयम्
बृंह्येय
बृंह्यासम्
बृंहिषीय
अबृंहिषम्
अबृंहिषि
अबृंहिष्यम्
अबृंहिष्ये
उत्तम  द्विवचनम्
बृंहावः
बृंह्यावहे
बबृंहिव
बबृंहिवहे
बृंहितास्वः
बृंहितास्वहे
बृंहिष्यावः
बृंहिष्यावहे
बृंहाव
बृंह्यावहै
अबृंहाव
अबृंह्यावहि
बृंहेव
बृंह्येवहि
बृंह्यास्व
बृंहिषीवहि
अबृंहिष्व
अबृंहिष्वहि
अबृंहिष्याव
अबृंहिष्यावहि
उत्तम  बहुवचनम्
बृंहामः
बृंह्यामहे
बबृंहिम
बबृंहिमहे
बृंहितास्मः
बृंहितास्महे
बृंहिष्यामः
बृंहिष्यामहे
बृंहाम
बृंह्यामहै
अबृंहाम
अबृंह्यामहि
बृंहेम
बृंह्येमहि
बृंह्यास्म
बृंहिषीमहि
अबृंहिष्म
अबृंहिष्महि
अबृंहिष्याम
अबृंहिष्यामहि
प्रथम पुरुषः  एकवचनम्
बृंहतात् / बृंहताद् / बृंहतु
अबृंहत् / अबृंहद्
बृंह्यात् / बृंह्याद्
अबृंहीत् / अबृंहीद्
अबृंहिष्यत् / अबृंहिष्यद्
प्रथमा  द्विवचनम्
अबृंहिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
बृंहतात् / बृंहताद् / बृंह
मध्यम पुरुषः  द्विवचनम्
अबृंहिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
बबृंहिढ्वे / बबृंहिध्वे
बृंहिषीढ्वम् / बृंहिषीध्वम्
अबृंहिढ्वम् / अबृंहिध्वम्
अबृंहिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्