बुध् - बुधिँर् - बोधने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
बोधति
बोधते
बुध्यते
बुबोध
बुबुधे
बुबुधे
बोधिता
बोधिता
बोधिता
बोधिष्यति
बोधिष्यते
बोधिष्यते
बोधतात् / बोधताद् / बोधतु
बोधताम्
बुध्यताम्
अबोधत् / अबोधद्
अबोधत
अबुध्यत
बोधेत् / बोधेद्
बोधेत
बुध्येत
बुध्यात् / बुध्याद्
बोधिषीष्ट
बोधिषीष्ट
अबुधत् / अबुधद् / अबोधीत् / अबोधीद्
अबोधिष्ट
अबोधि
अबोधिष्यत् / अबोधिष्यद्
अबोधिष्यत
अबोधिष्यत
प्रथम  द्विवचनम्
बोधतः
बोधेते
बुध्येते
बुबुधतुः
बुबुधाते
बुबुधाते
बोधितारौ
बोधितारौ
बोधितारौ
बोधिष्यतः
बोधिष्येते
बोधिष्येते
बोधताम्
बोधेताम्
बुध्येताम्
अबोधताम्
अबोधेताम्
अबुध्येताम्
बोधेताम्
बोधेयाताम्
बुध्येयाताम्
बुध्यास्ताम्
बोधिषीयास्ताम्
बोधिषीयास्ताम्
अबुधताम् / अबोधिष्टाम्
अबोधिषाताम्
अबोधिषाताम्
अबोधिष्यताम्
अबोधिष्येताम्
अबोधिष्येताम्
प्रथम  बहुवचनम्
बोधन्ति
बोधन्ते
बुध्यन्ते
बुबुधुः
बुबुधिरे
बुबुधिरे
बोधितारः
बोधितारः
बोधितारः
बोधिष्यन्ति
बोधिष्यन्ते
बोधिष्यन्ते
बोधन्तु
बोधन्ताम्
बुध्यन्ताम्
अबोधन्
अबोधन्त
अबुध्यन्त
बोधेयुः
बोधेरन्
बुध्येरन्
बुध्यासुः
बोधिषीरन्
बोधिषीरन्
अबुधन् / अबोधिषुः
अबोधिषत
अबोधिषत
अबोधिष्यन्
अबोधिष्यन्त
अबोधिष्यन्त
मध्यम  एकवचनम्
बोधसि
बोधसे
बुध्यसे
बुबोधिथ
बुबुधिषे
बुबुधिषे
बोधितासि
बोधितासे
बोधितासे
बोधिष्यसि
बोधिष्यसे
बोधिष्यसे
बोधतात् / बोधताद् / बोध
बोधस्व
बुध्यस्व
अबोधः
अबोधथाः
अबुध्यथाः
बोधेः
बोधेथाः
बुध्येथाः
बुध्याः
बोधिषीष्ठाः
बोधिषीष्ठाः
अबुधः / अबोधीः
अबोधिष्ठाः
अबोधिष्ठाः
अबोधिष्यः
अबोधिष्यथाः
अबोधिष्यथाः
मध्यम  द्विवचनम्
बोधथः
बोधेथे
बुध्येथे
बुबुधथुः
बुबुधाथे
बुबुधाथे
बोधितास्थः
बोधितासाथे
बोधितासाथे
बोधिष्यथः
बोधिष्येथे
बोधिष्येथे
बोधतम्
बोधेथाम्
बुध्येथाम्
अबोधतम्
अबोधेथाम्
अबुध्येथाम्
बोधेतम्
बोधेयाथाम्
बुध्येयाथाम्
बुध्यास्तम्
बोधिषीयास्थाम्
बोधिषीयास्थाम्
अबुधतम् / अबोधिष्टम्
अबोधिषाथाम्
अबोधिषाथाम्
अबोधिष्यतम्
अबोधिष्येथाम्
अबोधिष्येथाम्
मध्यम  बहुवचनम्
बोधथ
बोधध्वे
बुध्यध्वे
बुबुध
बुबुधिध्वे
बुबुधिध्वे
बोधितास्थ
बोधिताध्वे
बोधिताध्वे
बोधिष्यथ
बोधिष्यध्वे
बोधिष्यध्वे
बोधत
बोधध्वम्
बुध्यध्वम्
अबोधत
अबोधध्वम्
अबुध्यध्वम्
बोधेत
बोधेध्वम्
बुध्येध्वम्
बुध्यास्त
बोधिषीध्वम्
बोधिषीध्वम्
अबुधत / अबोधिष्ट
अबोधिढ्वम्
अबोधिढ्वम्
अबोधिष्यत
अबोधिष्यध्वम्
अबोधिष्यध्वम्
उत्तम  एकवचनम्
बोधामि
बोधे
बुध्ये
बुबोध
बुबुधे
बुबुधे
बोधितास्मि
बोधिताहे
बोधिताहे
बोधिष्यामि
बोधिष्ये
बोधिष्ये
बोधानि
बोधै
बुध्यै
अबोधम्
अबोधे
अबुध्ये
बोधेयम्
बोधेय
बुध्येय
बुध्यासम्
बोधिषीय
बोधिषीय
अबुधम् / अबोधिषम्
अबोधिषि
अबोधिषि
अबोधिष्यम्
अबोधिष्ये
अबोधिष्ये
उत्तम  द्विवचनम्
बोधावः
बोधावहे
बुध्यावहे
बुबुधिव
बुबुधिवहे
बुबुधिवहे
बोधितास्वः
बोधितास्वहे
बोधितास्वहे
बोधिष्यावः
बोधिष्यावहे
बोधिष्यावहे
बोधाव
बोधावहै
बुध्यावहै
अबोधाव
अबोधावहि
अबुध्यावहि
बोधेव
बोधेवहि
बुध्येवहि
बुध्यास्व
बोधिषीवहि
बोधिषीवहि
अबुधाव / अबोधिष्व
अबोधिष्वहि
अबोधिष्वहि
अबोधिष्याव
अबोधिष्यावहि
अबोधिष्यावहि
उत्तम  बहुवचनम्
बोधामः
बोधामहे
बुध्यामहे
बुबुधिम
बुबुधिमहे
बुबुधिमहे
बोधितास्मः
बोधितास्महे
बोधितास्महे
बोधिष्यामः
बोधिष्यामहे
बोधिष्यामहे
बोधाम
बोधामहै
बुध्यामहै
अबोधाम
अबोधामहि
अबुध्यामहि
बोधेम
बोधेमहि
बुध्येमहि
बुध्यास्म
बोधिषीमहि
बोधिषीमहि
अबुधाम / अबोधिष्म
अबोधिष्महि
अबोधिष्महि
अबोधिष्याम
अबोधिष्यामहि
अबोधिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
बोधतात् / बोधताद् / बोधतु
अबोधत् / अबोधद्
बुध्यात् / बुध्याद्
अबुधत् / अबुधद् / अबोधीत् / अबोधीद्
अबोधिष्यत् / अबोधिष्यद्
प्रथमा  द्विवचनम्
अबुधताम् / अबोधिष्टाम्
अबोधिष्येताम्
अबोधिष्येताम्
प्रथमा  बहुवचनम्
अबुधन् / अबोधिषुः
मध्यम पुरुषः  एकवचनम्
बोधतात् / बोधताद् / बोध
मध्यम पुरुषः  द्विवचनम्
अबुधतम् / अबोधिष्टम्
अबोधिष्येथाम्
अबोधिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अबुधत / अबोधिष्ट
अबोधिष्यध्वम्
अबोधिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अबुधम् / अबोधिषम्
उत्तम पुरुषः  द्विवचनम्
अबुधाव / अबोधिष्व
उत्तम पुरुषः  बहुवचनम्
अबुधाम / अबोधिष्म