बद् - बदँ - स्थैर्ये भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लट् लकारः


 
प्रथम  एकवचनम्
बदति
बद्यते
बादयति
बादयते
बाद्यते
बिबदिषति
बिबदिष्यते
बाबद्यते
बाबद्यते
बाबदीति / बाबत्ति
बाबद्यते
प्रथम  द्विवचनम्
बदतः
बद्येते
बादयतः
बादयेते
बाद्येते
बिबदिषतः
बिबदिष्येते
बाबद्येते
बाबद्येते
बाबत्तः
बाबद्येते
प्रथम  बहुवचनम्
बदन्ति
बद्यन्ते
बादयन्ति
बादयन्ते
बाद्यन्ते
बिबदिषन्ति
बिबदिष्यन्ते
बाबद्यन्ते
बाबद्यन्ते
बाबदति
बाबद्यन्ते
मध्यम  एकवचनम्
बदसि
बद्यसे
बादयसि
बादयसे
बाद्यसे
बिबदिषसि
बिबदिष्यसे
बाबद्यसे
बाबद्यसे
बाबदीषि / बाबत्सि
बाबद्यसे
मध्यम  द्विवचनम्
बदथः
बद्येथे
बादयथः
बादयेथे
बाद्येथे
बिबदिषथः
बिबदिष्येथे
बाबद्येथे
बाबद्येथे
बाबत्थः
बाबद्येथे
मध्यम  बहुवचनम्
बदथ
बद्यध्वे
बादयथ
बादयध्वे
बाद्यध्वे
बिबदिषथ
बिबदिष्यध्वे
बाबद्यध्वे
बाबद्यध्वे
बाबत्थ
बाबद्यध्वे
उत्तम  एकवचनम्
बदामि
बद्ये
बादयामि
बादये
बाद्ये
बिबदिषामि
बिबदिष्ये
बाबद्ये
बाबद्ये
बाबदीमि / बाबद्मि
बाबद्ये
उत्तम  द्विवचनम्
बदावः
बद्यावहे
बादयावः
बादयावहे
बाद्यावहे
बिबदिषावः
बिबदिष्यावहे
बाबद्यावहे
बाबद्यावहे
बाबद्वः
बाबद्यावहे
उत्तम  बहुवचनम्
बदामः
बद्यामहे
बादयामः
बादयामहे
बाद्यामहे
बिबदिषामः
बिबदिष्यामहे
बाबद्यामहे
बाबद्यामहे
बाबद्मः
बाबद्यामहे
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्