बद् - बदँ - स्थैर्ये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना - कर्मणि प्रयोगः आत्मने पदम्


 
प्रथम  एकवचनम्
बद्यते
बेदे
बदिता
बदिष्यते
बद्यताम्
अबद्यत
बद्येत
बदिषीष्ट
अबादि
अबदिष्यत
प्रथम  द्विवचनम्
बद्येते
बेदाते
बदितारौ
बदिष्येते
बद्येताम्
अबद्येताम्
बद्येयाताम्
बदिषीयास्ताम्
अबदिषाताम्
अबदिष्येताम्
प्रथम  बहुवचनम्
बद्यन्ते
बेदिरे
बदितारः
बदिष्यन्ते
बद्यन्ताम्
अबद्यन्त
बद्येरन्
बदिषीरन्
अबदिषत
अबदिष्यन्त
मध्यम  एकवचनम्
बद्यसे
बेदिषे
बदितासे
बदिष्यसे
बद्यस्व
अबद्यथाः
बद्येथाः
बदिषीष्ठाः
अबदिष्ठाः
अबदिष्यथाः
मध्यम  द्विवचनम्
बद्येथे
बेदाथे
बदितासाथे
बदिष्येथे
बद्येथाम्
अबद्येथाम्
बद्येयाथाम्
बदिषीयास्थाम्
अबदिषाथाम्
अबदिष्येथाम्
मध्यम  बहुवचनम्
बद्यध्वे
बेदिध्वे
बदिताध्वे
बदिष्यध्वे
बद्यध्वम्
अबद्यध्वम्
बद्येध्वम्
बदिषीध्वम्
अबदिढ्वम्
अबदिष्यध्वम्
उत्तम  एकवचनम्
बद्ये
बेदे
बदिताहे
बदिष्ये
बद्यै
अबद्ये
बद्येय
बदिषीय
अबदिषि
अबदिष्ये
उत्तम  द्विवचनम्
बद्यावहे
बेदिवहे
बदितास्वहे
बदिष्यावहे
बद्यावहै
अबद्यावहि
बद्येवहि
बदिषीवहि
अबदिष्वहि
अबदिष्यावहि
उत्तम  बहुवचनम्
बद्यामहे
बेदिमहे
बदितास्महे
बदिष्यामहे
बद्यामहै
अबद्यामहि
बद्येमहि
बदिषीमहि
अबदिष्महि
अबदिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्