फण् - फणँ - गतौ गतिदीप्त्योः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
फणति
फण्यते
पफाण
फेणे / पफणे
फणिता
फणिता
फणिष्यति
फणिष्यते
फणतात् / फणताद् / फणतु
फण्यताम्
अफणत् / अफणद्
अफण्यत
फणेत् / फणेद्
फण्येत
फण्यात् / फण्याद्
फणिषीष्ट
अफाणीत् / अफाणीद् / अफणीत् / अफणीद्
अफाणि
अफणिष्यत् / अफणिष्यद्
अफणिष्यत
प्रथम  द्विवचनम्
फणतः
फण्येते
फेणतुः / पफणतुः
फेणाते / पफणाते
फणितारौ
फणितारौ
फणिष्यतः
फणिष्येते
फणताम्
फण्येताम्
अफणताम्
अफण्येताम्
फणेताम्
फण्येयाताम्
फण्यास्ताम्
फणिषीयास्ताम्
अफाणिष्टाम् / अफणिष्टाम्
अफणिषाताम्
अफणिष्यताम्
अफणिष्येताम्
प्रथम  बहुवचनम्
फणन्ति
फण्यन्ते
फेणुः / पफणुः
फेणिरे / पफणिरे
फणितारः
फणितारः
फणिष्यन्ति
फणिष्यन्ते
फणन्तु
फण्यन्ताम्
अफणन्
अफण्यन्त
फणेयुः
फण्येरन्
फण्यासुः
फणिषीरन्
अफाणिषुः / अफणिषुः
अफणिषत
अफणिष्यन्
अफणिष्यन्त
मध्यम  एकवचनम्
फणसि
फण्यसे
फेणिथ / पफणिथ
फेणिषे / पफणिषे
फणितासि
फणितासे
फणिष्यसि
फणिष्यसे
फणतात् / फणताद् / फण
फण्यस्व
अफणः
अफण्यथाः
फणेः
फण्येथाः
फण्याः
फणिषीष्ठाः
अफाणीः / अफणीः
अफणिष्ठाः
अफणिष्यः
अफणिष्यथाः
मध्यम  द्विवचनम्
फणथः
फण्येथे
फेणथुः / पफणथुः
फेणाथे / पफणाथे
फणितास्थः
फणितासाथे
फणिष्यथः
फणिष्येथे
फणतम्
फण्येथाम्
अफणतम्
अफण्येथाम्
फणेतम्
फण्येयाथाम्
फण्यास्तम्
फणिषीयास्थाम्
अफाणिष्टम् / अफणिष्टम्
अफणिषाथाम्
अफणिष्यतम्
अफणिष्येथाम्
मध्यम  बहुवचनम्
फणथ
फण्यध्वे
फेण / पफण
फेणिध्वे / पफणिध्वे
फणितास्थ
फणिताध्वे
फणिष्यथ
फणिष्यध्वे
फणत
फण्यध्वम्
अफणत
अफण्यध्वम्
फणेत
फण्येध्वम्
फण्यास्त
फणिषीध्वम्
अफाणिष्ट / अफणिष्ट
अफणिढ्वम्
अफणिष्यत
अफणिष्यध्वम्
उत्तम  एकवचनम्
फणामि
फण्ये
पफण / पफाण
फेणे / पफणे
फणितास्मि
फणिताहे
फणिष्यामि
फणिष्ये
फणानि
फण्यै
अफणम्
अफण्ये
फणेयम्
फण्येय
फण्यासम्
फणिषीय
अफाणिषम् / अफणिषम्
अफणिषि
अफणिष्यम्
अफणिष्ये
उत्तम  द्विवचनम्
फणावः
फण्यावहे
फेणिव / पफणिव
फेणिवहे / पफणिवहे
फणितास्वः
फणितास्वहे
फणिष्यावः
फणिष्यावहे
फणाव
फण्यावहै
अफणाव
अफण्यावहि
फणेव
फण्येवहि
फण्यास्व
फणिषीवहि
अफाणिष्व / अफणिष्व
अफणिष्वहि
अफणिष्याव
अफणिष्यावहि
उत्तम  बहुवचनम्
फणामः
फण्यामहे
फेणिम / पफणिम
फेणिमहे / पफणिमहे
फणितास्मः
फणितास्महे
फणिष्यामः
फणिष्यामहे
फणाम
फण्यामहै
अफणाम
अफण्यामहि
फणेम
फण्येमहि
फण्यास्म
फणिषीमहि
अफाणिष्म / अफणिष्म
अफणिष्महि
अफणिष्याम
अफणिष्यामहि
प्रथम पुरुषः  एकवचनम्
फणतात् / फणताद् / फणतु
अफाणीत् / अफाणीद् / अफणीत् / अफणीद्
अफणिष्यत् / अफणिष्यद्
प्रथमा  द्विवचनम्
फेणतुः / पफणतुः
फेणाते / पफणाते
अफाणिष्टाम् / अफणिष्टाम्
प्रथमा  बहुवचनम्
फेणिरे / पफणिरे
अफाणिषुः / अफणिषुः
मध्यम पुरुषः  एकवचनम्
फेणिषे / पफणिषे
फणतात् / फणताद् / फण
मध्यम पुरुषः  द्विवचनम्
फेणथुः / पफणथुः
फेणाथे / पफणाथे
अफाणिष्टम् / अफणिष्टम्
मध्यम पुरुषः  बहुवचनम्
फेणिध्वे / पफणिध्वे
अफाणिष्ट / अफणिष्ट
उत्तम पुरुषः  एकवचनम्
अफाणिषम् / अफणिषम्
उत्तम पुरुषः  द्विवचनम्
फेणिवहे / पफणिवहे
अफाणिष्व / अफणिष्व
उत्तम पुरुषः  बहुवचनम्
फेणिमहे / पफणिमहे
अफाणिष्म / अफणिष्म