फक्क् - फक्कँ - निचैर्गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
फक्कति
फक्क्यते
पफक्क
पफक्के
फक्किता
फक्किता
फक्किष्यति
फक्किष्यते
फक्कतात् / फक्कताद् / फक्कतु
फक्क्यताम्
अफक्कत् / अफक्कद्
अफक्क्यत
फक्केत् / फक्केद्
फक्क्येत
फक्क्यात् / फक्क्याद्
फक्किषीष्ट
अफक्कीत् / अफक्कीद्
अफक्कि
अफक्किष्यत् / अफक्किष्यद्
अफक्किष्यत
प्रथम  द्विवचनम्
फक्कतः
फक्क्येते
पफक्कतुः
पफक्काते
फक्कितारौ
फक्कितारौ
फक्किष्यतः
फक्किष्येते
फक्कताम्
फक्क्येताम्
अफक्कताम्
अफक्क्येताम्
फक्केताम्
फक्क्येयाताम्
फक्क्यास्ताम्
फक्किषीयास्ताम्
अफक्किष्टाम्
अफक्किषाताम्
अफक्किष्यताम्
अफक्किष्येताम्
प्रथम  बहुवचनम्
फक्कन्ति
फक्क्यन्ते
पफक्कुः
पफक्किरे
फक्कितारः
फक्कितारः
फक्किष्यन्ति
फक्किष्यन्ते
फक्कन्तु
फक्क्यन्ताम्
अफक्कन्
अफक्क्यन्त
फक्केयुः
फक्क्येरन्
फक्क्यासुः
फक्किषीरन्
अफक्किषुः
अफक्किषत
अफक्किष्यन्
अफक्किष्यन्त
मध्यम  एकवचनम्
फक्कसि
फक्क्यसे
पफक्किथ
पफक्किषे
फक्कितासि
फक्कितासे
फक्किष्यसि
फक्किष्यसे
फक्कतात् / फक्कताद् / फक्क
फक्क्यस्व
अफक्कः
अफक्क्यथाः
फक्केः
फक्क्येथाः
फक्क्याः
फक्किषीष्ठाः
अफक्कीः
अफक्किष्ठाः
अफक्किष्यः
अफक्किष्यथाः
मध्यम  द्विवचनम्
फक्कथः
फक्क्येथे
पफक्कथुः
पफक्काथे
फक्कितास्थः
फक्कितासाथे
फक्किष्यथः
फक्किष्येथे
फक्कतम्
फक्क्येथाम्
अफक्कतम्
अफक्क्येथाम्
फक्केतम्
फक्क्येयाथाम्
फक्क्यास्तम्
फक्किषीयास्थाम्
अफक्किष्टम्
अफक्किषाथाम्
अफक्किष्यतम्
अफक्किष्येथाम्
मध्यम  बहुवचनम्
फक्कथ
फक्क्यध्वे
पफक्क
पफक्किध्वे
फक्कितास्थ
फक्किताध्वे
फक्किष्यथ
फक्किष्यध्वे
फक्कत
फक्क्यध्वम्
अफक्कत
अफक्क्यध्वम्
फक्केत
फक्क्येध्वम्
फक्क्यास्त
फक्किषीध्वम्
अफक्किष्ट
अफक्किढ्वम्
अफक्किष्यत
अफक्किष्यध्वम्
उत्तम  एकवचनम्
फक्कामि
फक्क्ये
पफक्क
पफक्के
फक्कितास्मि
फक्किताहे
फक्किष्यामि
फक्किष्ये
फक्कानि
फक्क्यै
अफक्कम्
अफक्क्ये
फक्केयम्
फक्क्येय
फक्क्यासम्
फक्किषीय
अफक्किषम्
अफक्किषि
अफक्किष्यम्
अफक्किष्ये
उत्तम  द्विवचनम्
फक्कावः
फक्क्यावहे
पफक्किव
पफक्किवहे
फक्कितास्वः
फक्कितास्वहे
फक्किष्यावः
फक्किष्यावहे
फक्काव
फक्क्यावहै
अफक्काव
अफक्क्यावहि
फक्केव
फक्क्येवहि
फक्क्यास्व
फक्किषीवहि
अफक्किष्व
अफक्किष्वहि
अफक्किष्याव
अफक्किष्यावहि
उत्तम  बहुवचनम्
फक्कामः
फक्क्यामहे
पफक्किम
पफक्किमहे
फक्कितास्मः
फक्कितास्महे
फक्किष्यामः
फक्किष्यामहे
फक्काम
फक्क्यामहै
अफक्काम
अफक्क्यामहि
फक्केम
फक्क्येमहि
फक्क्यास्म
फक्किषीमहि
अफक्किष्म
अफक्किष्महि
अफक्किष्याम
अफक्किष्यामहि
प्रथम पुरुषः  एकवचनम्
फक्कतात् / फक्कताद् / फक्कतु
अफक्कत् / अफक्कद्
फक्केत् / फक्केद्
फक्क्यात् / फक्क्याद्
अफक्कीत् / अफक्कीद्
अफक्किष्यत् / अफक्किष्यद्
प्रथमा  द्विवचनम्
फक्किष्येते
फक्क्येताम्
अफक्क्येताम्
फक्क्येयाताम्
फक्किषीयास्ताम्
अफक्किष्टाम्
अफक्किषाताम्
अफक्किष्यताम्
अफक्किष्येताम्
प्रथमा  बहुवचनम्
फक्क्यन्ते
फक्किष्यन्ति
फक्किष्यन्ते
फक्क्यन्ताम्
अफक्क्यन्त
अफक्किष्यन्
अफक्किष्यन्त
मध्यम पुरुषः  एकवचनम्
फक्कतात् / फक्कताद् / फक्क
अफक्क्यथाः
अफक्किष्ठाः
अफक्किष्यथाः
मध्यम पुरुषः  द्विवचनम्
फक्कितास्थः
फक्कितासाथे
फक्किष्येथे
फक्क्येथाम्
अफक्क्येथाम्
फक्क्येयाथाम्
फक्किषीयास्थाम्
अफक्किष्टम्
अफक्किषाथाम्
अफक्किष्यतम्
अफक्किष्येथाम्
मध्यम पुरुषः  बहुवचनम्
फक्क्यध्वे
फक्किताध्वे
फक्किष्यध्वे
फक्क्यध्वम्
अफक्क्यध्वम्
अफक्किढ्वम्
अफक्किष्यध्वम्
उत्तम पुरुषः  एकवचनम्
फक्कितास्मि
फक्किष्यामि
अफक्किष्यम्
उत्तम पुरुषः  द्विवचनम्
फक्क्यावहे
फक्कितास्वः
फक्कितास्वहे
फक्किष्यावः
फक्किष्यावहे
अफक्क्यावहि
अफक्किष्वहि
अफक्किष्याव
अफक्किष्यावहि
उत्तम पुरुषः  बहुवचनम्
फक्क्यामहे
फक्कितास्मः
फक्कितास्महे
फक्किष्यामः
फक्किष्यामहे
अफक्क्यामहि
अफक्किष्महि
अफक्किष्याम
अफक्किष्यामहि