प्र + ह्राद् - ह्रादँ - अव्यक्ते शब्दे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
प्रह्रादते
प्रह्राद्यते
प्रजह्रादे
प्रजह्रादे
प्रह्रादिता
प्रह्रादिता
प्रह्रादिष्यते
प्रह्रादिष्यते
प्रह्रादताम्
प्रह्राद्यताम्
प्राह्रादत
प्राह्राद्यत
प्रह्रादेत
प्रह्राद्येत
प्रह्रादिषीष्ट
प्रह्रादिषीष्ट
प्राह्रादिष्ट
प्राह्रादि
प्राह्रादिष्यत
प्राह्रादिष्यत
प्रथम  द्विवचनम्
प्रह्रादेते
प्रह्राद्येते
प्रजह्रादाते
प्रजह्रादाते
प्रह्रादितारौ
प्रह्रादितारौ
प्रह्रादिष्येते
प्रह्रादिष्येते
प्रह्रादेताम्
प्रह्राद्येताम्
प्राह्रादेताम्
प्राह्राद्येताम्
प्रह्रादेयाताम्
प्रह्राद्येयाताम्
प्रह्रादिषीयास्ताम्
प्रह्रादिषीयास्ताम्
प्राह्रादिषाताम्
प्राह्रादिषाताम्
प्राह्रादिष्येताम्
प्राह्रादिष्येताम्
प्रथम  बहुवचनम्
प्रह्रादन्ते
प्रह्राद्यन्ते
प्रजह्रादिरे
प्रजह्रादिरे
प्रह्रादितारः
प्रह्रादितारः
प्रह्रादिष्यन्ते
प्रह्रादिष्यन्ते
प्रह्रादन्ताम्
प्रह्राद्यन्ताम्
प्राह्रादन्त
प्राह्राद्यन्त
प्रह्रादेरन्
प्रह्राद्येरन्
प्रह्रादिषीरन्
प्रह्रादिषीरन्
प्राह्रादिषत
प्राह्रादिषत
प्राह्रादिष्यन्त
प्राह्रादिष्यन्त
मध्यम  एकवचनम्
प्रह्रादसे
प्रह्राद्यसे
प्रजह्रादिषे
प्रजह्रादिषे
प्रह्रादितासे
प्रह्रादितासे
प्रह्रादिष्यसे
प्रह्रादिष्यसे
प्रह्रादस्व
प्रह्राद्यस्व
प्राह्रादथाः
प्राह्राद्यथाः
प्रह्रादेथाः
प्रह्राद्येथाः
प्रह्रादिषीष्ठाः
प्रह्रादिषीष्ठाः
प्राह्रादिष्ठाः
प्राह्रादिष्ठाः
प्राह्रादिष्यथाः
प्राह्रादिष्यथाः
मध्यम  द्विवचनम्
प्रह्रादेथे
प्रह्राद्येथे
प्रजह्रादाथे
प्रजह्रादाथे
प्रह्रादितासाथे
प्रह्रादितासाथे
प्रह्रादिष्येथे
प्रह्रादिष्येथे
प्रह्रादेथाम्
प्रह्राद्येथाम्
प्राह्रादेथाम्
प्राह्राद्येथाम्
प्रह्रादेयाथाम्
प्रह्राद्येयाथाम्
प्रह्रादिषीयास्थाम्
प्रह्रादिषीयास्थाम्
प्राह्रादिषाथाम्
प्राह्रादिषाथाम्
प्राह्रादिष्येथाम्
प्राह्रादिष्येथाम्
मध्यम  बहुवचनम्
प्रह्रादध्वे
प्रह्राद्यध्वे
प्रजह्रादिध्वे
प्रजह्रादिध्वे
प्रह्रादिताध्वे
प्रह्रादिताध्वे
प्रह्रादिष्यध्वे
प्रह्रादिष्यध्वे
प्रह्रादध्वम्
प्रह्राद्यध्वम्
प्राह्रादध्वम्
प्राह्राद्यध्वम्
प्रह्रादेध्वम्
प्रह्राद्येध्वम्
प्रह्रादिषीध्वम्
प्रह्रादिषीध्वम्
प्राह्रादिढ्वम्
प्राह्रादिढ्वम्
प्राह्रादिष्यध्वम्
प्राह्रादिष्यध्वम्
उत्तम  एकवचनम्
प्रह्रादे
प्रह्राद्ये
प्रजह्रादे
प्रजह्रादे
प्रह्रादिताहे
प्रह्रादिताहे
प्रह्रादिष्ये
प्रह्रादिष्ये
प्रह्रादै
प्रह्राद्यै
प्राह्रादे
प्राह्राद्ये
प्रह्रादेय
प्रह्राद्येय
प्रह्रादिषीय
प्रह्रादिषीय
प्राह्रादिषि
प्राह्रादिषि
प्राह्रादिष्ये
प्राह्रादिष्ये
उत्तम  द्विवचनम्
प्रह्रादावहे
प्रह्राद्यावहे
प्रजह्रादिवहे
प्रजह्रादिवहे
प्रह्रादितास्वहे
प्रह्रादितास्वहे
प्रह्रादिष्यावहे
प्रह्रादिष्यावहे
प्रह्रादावहै
प्रह्राद्यावहै
प्राह्रादावहि
प्राह्राद्यावहि
प्रह्रादेवहि
प्रह्राद्येवहि
प्रह्रादिषीवहि
प्रह्रादिषीवहि
प्राह्रादिष्वहि
प्राह्रादिष्वहि
प्राह्रादिष्यावहि
प्राह्रादिष्यावहि
उत्तम  बहुवचनम्
प्रह्रादामहे
प्रह्राद्यामहे
प्रजह्रादिमहे
प्रजह्रादिमहे
प्रह्रादितास्महे
प्रह्रादितास्महे
प्रह्रादिष्यामहे
प्रह्रादिष्यामहे
प्रह्रादामहै
प्रह्राद्यामहै
प्राह्रादामहि
प्राह्राद्यामहि
प्रह्रादेमहि
प्रह्राद्येमहि
प्रह्रादिषीमहि
प्रह्रादिषीमहि
प्राह्रादिष्महि
प्राह्रादिष्महि
प्राह्रादिष्यामहि
प्राह्रादिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्राह्रादिष्येताम्
प्राह्रादिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
प्राह्रादिष्येथाम्
प्राह्रादिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
प्राह्रादिष्यध्वम्
प्राह्रादिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
प्राह्रादिष्यावहि
प्राह्रादिष्यावहि
उत्तम पुरुषः  बहुवचनम्
प्राह्रादिष्यामहि
प्राह्रादिष्यामहि