प्र + स्वाद् - स्वादँ - आस्वादने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
प्रस्वादते
प्रस्वाद्यते
प्रसस्वादे
प्रसस्वादे
प्रस्वादिता
प्रस्वादिता
प्रस्वादिष्यते
प्रस्वादिष्यते
प्रस्वादताम्
प्रस्वाद्यताम्
प्रास्वादत
प्रास्वाद्यत
प्रस्वादेत
प्रस्वाद्येत
प्रस्वादिषीष्ट
प्रस्वादिषीष्ट
प्रास्वादिष्ट
प्रास्वादि
प्रास्वादिष्यत
प्रास्वादिष्यत
प्रथम  द्विवचनम्
प्रस्वादेते
प्रस्वाद्येते
प्रसस्वादाते
प्रसस्वादाते
प्रस्वादितारौ
प्रस्वादितारौ
प्रस्वादिष्येते
प्रस्वादिष्येते
प्रस्वादेताम्
प्रस्वाद्येताम्
प्रास्वादेताम्
प्रास्वाद्येताम्
प्रस्वादेयाताम्
प्रस्वाद्येयाताम्
प्रस्वादिषीयास्ताम्
प्रस्वादिषीयास्ताम्
प्रास्वादिषाताम्
प्रास्वादिषाताम्
प्रास्वादिष्येताम्
प्रास्वादिष्येताम्
प्रथम  बहुवचनम्
प्रस्वादन्ते
प्रस्वाद्यन्ते
प्रसस्वादिरे
प्रसस्वादिरे
प्रस्वादितारः
प्रस्वादितारः
प्रस्वादिष्यन्ते
प्रस्वादिष्यन्ते
प्रस्वादन्ताम्
प्रस्वाद्यन्ताम्
प्रास्वादन्त
प्रास्वाद्यन्त
प्रस्वादेरन्
प्रस्वाद्येरन्
प्रस्वादिषीरन्
प्रस्वादिषीरन्
प्रास्वादिषत
प्रास्वादिषत
प्रास्वादिष्यन्त
प्रास्वादिष्यन्त
मध्यम  एकवचनम्
प्रस्वादसे
प्रस्वाद्यसे
प्रसस्वादिषे
प्रसस्वादिषे
प्रस्वादितासे
प्रस्वादितासे
प्रस्वादिष्यसे
प्रस्वादिष्यसे
प्रस्वादस्व
प्रस्वाद्यस्व
प्रास्वादथाः
प्रास्वाद्यथाः
प्रस्वादेथाः
प्रस्वाद्येथाः
प्रस्वादिषीष्ठाः
प्रस्वादिषीष्ठाः
प्रास्वादिष्ठाः
प्रास्वादिष्ठाः
प्रास्वादिष्यथाः
प्रास्वादिष्यथाः
मध्यम  द्विवचनम्
प्रस्वादेथे
प्रस्वाद्येथे
प्रसस्वादाथे
प्रसस्वादाथे
प्रस्वादितासाथे
प्रस्वादितासाथे
प्रस्वादिष्येथे
प्रस्वादिष्येथे
प्रस्वादेथाम्
प्रस्वाद्येथाम्
प्रास्वादेथाम्
प्रास्वाद्येथाम्
प्रस्वादेयाथाम्
प्रस्वाद्येयाथाम्
प्रस्वादिषीयास्थाम्
प्रस्वादिषीयास्थाम्
प्रास्वादिषाथाम्
प्रास्वादिषाथाम्
प्रास्वादिष्येथाम्
प्रास्वादिष्येथाम्
मध्यम  बहुवचनम्
प्रस्वादध्वे
प्रस्वाद्यध्वे
प्रसस्वादिध्वे
प्रसस्वादिध्वे
प्रस्वादिताध्वे
प्रस्वादिताध्वे
प्रस्वादिष्यध्वे
प्रस्वादिष्यध्वे
प्रस्वादध्वम्
प्रस्वाद्यध्वम्
प्रास्वादध्वम्
प्रास्वाद्यध्वम्
प्रस्वादेध्वम्
प्रस्वाद्येध्वम्
प्रस्वादिषीध्वम्
प्रस्वादिषीध्वम्
प्रास्वादिढ्वम्
प्रास्वादिढ्वम्
प्रास्वादिष्यध्वम्
प्रास्वादिष्यध्वम्
उत्तम  एकवचनम्
प्रस्वादे
प्रस्वाद्ये
प्रसस्वादे
प्रसस्वादे
प्रस्वादिताहे
प्रस्वादिताहे
प्रस्वादिष्ये
प्रस्वादिष्ये
प्रस्वादै
प्रस्वाद्यै
प्रास्वादे
प्रास्वाद्ये
प्रस्वादेय
प्रस्वाद्येय
प्रस्वादिषीय
प्रस्वादिषीय
प्रास्वादिषि
प्रास्वादिषि
प्रास्वादिष्ये
प्रास्वादिष्ये
उत्तम  द्विवचनम्
प्रस्वादावहे
प्रस्वाद्यावहे
प्रसस्वादिवहे
प्रसस्वादिवहे
प्रस्वादितास्वहे
प्रस्वादितास्वहे
प्रस्वादिष्यावहे
प्रस्वादिष्यावहे
प्रस्वादावहै
प्रस्वाद्यावहै
प्रास्वादावहि
प्रास्वाद्यावहि
प्रस्वादेवहि
प्रस्वाद्येवहि
प्रस्वादिषीवहि
प्रस्वादिषीवहि
प्रास्वादिष्वहि
प्रास्वादिष्वहि
प्रास्वादिष्यावहि
प्रास्वादिष्यावहि
उत्तम  बहुवचनम्
प्रस्वादामहे
प्रस्वाद्यामहे
प्रसस्वादिमहे
प्रसस्वादिमहे
प्रस्वादितास्महे
प्रस्वादितास्महे
प्रस्वादिष्यामहे
प्रस्वादिष्यामहे
प्रस्वादामहै
प्रस्वाद्यामहै
प्रास्वादामहि
प्रास्वाद्यामहि
प्रस्वादेमहि
प्रस्वाद्येमहि
प्रस्वादिषीमहि
प्रस्वादिषीमहि
प्रास्वादिष्महि
प्रास्वादिष्महि
प्रास्वादिष्यामहि
प्रास्वादिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रास्वादिष्येताम्
प्रास्वादिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
प्रास्वादिष्येथाम्
प्रास्वादिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
प्रास्वादिष्यध्वम्
प्रास्वादिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
प्रास्वादिष्यावहि
प्रास्वादिष्यावहि
उत्तम पुरुषः  बहुवचनम्
प्रास्वादिष्यामहि
प्रास्वादिष्यामहि