प्र + श्लाख् - श्लाखृँ - व्याप्तौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
प्रश्लाखति
प्रश्लाख्यते
प्रशश्लाख
प्रशश्लाखे
प्रश्लाखिता
प्रश्लाखिता
प्रश्लाखिष्यति
प्रश्लाखिष्यते
प्रश्लाखतात् / प्रश्लाखताद् / प्रश्लाखतु
प्रश्लाख्यताम्
प्राश्लाखत् / प्राश्लाखद्
प्राश्लाख्यत
प्रश्लाखेत् / प्रश्लाखेद्
प्रश्लाख्येत
प्रश्लाख्यात् / प्रश्लाख्याद्
प्रश्लाखिषीष्ट
प्राश्लाखीत् / प्राश्लाखीद्
प्राश्लाखि
प्राश्लाखिष्यत् / प्राश्लाखिष्यद्
प्राश्लाखिष्यत
प्रथम  द्विवचनम्
प्रश्लाखतः
प्रश्लाख्येते
प्रशश्लाखतुः
प्रशश्लाखाते
प्रश्लाखितारौ
प्रश्लाखितारौ
प्रश्लाखिष्यतः
प्रश्लाखिष्येते
प्रश्लाखताम्
प्रश्लाख्येताम्
प्राश्लाखताम्
प्राश्लाख्येताम्
प्रश्लाखेताम्
प्रश्लाख्येयाताम्
प्रश्लाख्यास्ताम्
प्रश्लाखिषीयास्ताम्
प्राश्लाखिष्टाम्
प्राश्लाखिषाताम्
प्राश्लाखिष्यताम्
प्राश्लाखिष्येताम्
प्रथम  बहुवचनम्
प्रश्लाखन्ति
प्रश्लाख्यन्ते
प्रशश्लाखुः
प्रशश्लाखिरे
प्रश्लाखितारः
प्रश्लाखितारः
प्रश्लाखिष्यन्ति
प्रश्लाखिष्यन्ते
प्रश्लाखन्तु
प्रश्लाख्यन्ताम्
प्राश्लाखन्
प्राश्लाख्यन्त
प्रश्लाखेयुः
प्रश्लाख्येरन्
प्रश्लाख्यासुः
प्रश्लाखिषीरन्
प्राश्लाखिषुः
प्राश्लाखिषत
प्राश्लाखिष्यन्
प्राश्लाखिष्यन्त
मध्यम  एकवचनम्
प्रश्लाखसि
प्रश्लाख्यसे
प्रशश्लाखिथ
प्रशश्लाखिषे
प्रश्लाखितासि
प्रश्लाखितासे
प्रश्लाखिष्यसि
प्रश्लाखिष्यसे
प्रश्लाखतात् / प्रश्लाखताद् / प्रश्लाख
प्रश्लाख्यस्व
प्राश्लाखः
प्राश्लाख्यथाः
प्रश्लाखेः
प्रश्लाख्येथाः
प्रश्लाख्याः
प्रश्लाखिषीष्ठाः
प्राश्लाखीः
प्राश्लाखिष्ठाः
प्राश्लाखिष्यः
प्राश्लाखिष्यथाः
मध्यम  द्विवचनम्
प्रश्लाखथः
प्रश्लाख्येथे
प्रशश्लाखथुः
प्रशश्लाखाथे
प्रश्लाखितास्थः
प्रश्लाखितासाथे
प्रश्लाखिष्यथः
प्रश्लाखिष्येथे
प्रश्लाखतम्
प्रश्लाख्येथाम्
प्राश्लाखतम्
प्राश्लाख्येथाम्
प्रश्लाखेतम्
प्रश्लाख्येयाथाम्
प्रश्लाख्यास्तम्
प्रश्लाखिषीयास्थाम्
प्राश्लाखिष्टम्
प्राश्लाखिषाथाम्
प्राश्लाखिष्यतम्
प्राश्लाखिष्येथाम्
मध्यम  बहुवचनम्
प्रश्लाखथ
प्रश्लाख्यध्वे
प्रशश्लाख
प्रशश्लाखिध्वे
प्रश्लाखितास्थ
प्रश्लाखिताध्वे
प्रश्लाखिष्यथ
प्रश्लाखिष्यध्वे
प्रश्लाखत
प्रश्लाख्यध्वम्
प्राश्लाखत
प्राश्लाख्यध्वम्
प्रश्लाखेत
प्रश्लाख्येध्वम्
प्रश्लाख्यास्त
प्रश्लाखिषीध्वम्
प्राश्लाखिष्ट
प्राश्लाखिढ्वम्
प्राश्लाखिष्यत
प्राश्लाखिष्यध्वम्
उत्तम  एकवचनम्
प्रश्लाखामि
प्रश्लाख्ये
प्रशश्लाख
प्रशश्लाखे
प्रश्लाखितास्मि
प्रश्लाखिताहे
प्रश्लाखिष्यामि
प्रश्लाखिष्ये
प्रश्लाखानि
प्रश्लाख्यै
प्राश्लाखम्
प्राश्लाख्ये
प्रश्लाखेयम्
प्रश्लाख्येय
प्रश्लाख्यासम्
प्रश्लाखिषीय
प्राश्लाखिषम्
प्राश्लाखिषि
प्राश्लाखिष्यम्
प्राश्लाखिष्ये
उत्तम  द्विवचनम्
प्रश्लाखावः
प्रश्लाख्यावहे
प्रशश्लाखिव
प्रशश्लाखिवहे
प्रश्लाखितास्वः
प्रश्लाखितास्वहे
प्रश्लाखिष्यावः
प्रश्लाखिष्यावहे
प्रश्लाखाव
प्रश्लाख्यावहै
प्राश्लाखाव
प्राश्लाख्यावहि
प्रश्लाखेव
प्रश्लाख्येवहि
प्रश्लाख्यास्व
प्रश्लाखिषीवहि
प्राश्लाखिष्व
प्राश्लाखिष्वहि
प्राश्लाखिष्याव
प्राश्लाखिष्यावहि
उत्तम  बहुवचनम्
प्रश्लाखामः
प्रश्लाख्यामहे
प्रशश्लाखिम
प्रशश्लाखिमहे
प्रश्लाखितास्मः
प्रश्लाखितास्महे
प्रश्लाखिष्यामः
प्रश्लाखिष्यामहे
प्रश्लाखाम
प्रश्लाख्यामहै
प्राश्लाखाम
प्राश्लाख्यामहि
प्रश्लाखेम
प्रश्लाख्येमहि
प्रश्लाख्यास्म
प्रश्लाखिषीमहि
प्राश्लाखिष्म
प्राश्लाखिष्महि
प्राश्लाखिष्याम
प्राश्लाखिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रश्लाखतात् / प्रश्लाखताद् / प्रश्लाखतु
प्राश्लाखत् / प्राश्लाखद्
प्रश्लाखेत् / प्रश्लाखेद्
प्रश्लाख्यात् / प्रश्लाख्याद्
प्राश्लाखीत् / प्राश्लाखीद्
प्राश्लाखिष्यत् / प्राश्लाखिष्यद्
प्रथमा  द्विवचनम्
प्राश्लाखिष्यताम्
प्राश्लाखिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
प्रश्लाखतात् / प्रश्लाखताद् / प्रश्लाख
मध्यम पुरुषः  द्विवचनम्
प्राश्लाखिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
प्राश्लाखिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
प्राश्लाखिष्यावहि
उत्तम पुरुषः  बहुवचनम्
प्राश्लाखिष्यामहि