प्र + श्लङ्क् - श्लकिँ - गतौ गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
प्रश्लङ्कते
प्रश्लङ्क्यते
प्रशश्लङ्के
प्रशश्लङ्के
प्रश्लङ्किता
प्रश्लङ्किता
प्रश्लङ्किष्यते
प्रश्लङ्किष्यते
प्रश्लङ्कताम्
प्रश्लङ्क्यताम्
प्राश्लङ्कत
प्राश्लङ्क्यत
प्रश्लङ्केत
प्रश्लङ्क्येत
प्रश्लङ्किषीष्ट
प्रश्लङ्किषीष्ट
प्राश्लङ्किष्ट
प्राश्लङ्कि
प्राश्लङ्किष्यत
प्राश्लङ्किष्यत
प्रथम  द्विवचनम्
प्रश्लङ्केते
प्रश्लङ्क्येते
प्रशश्लङ्काते
प्रशश्लङ्काते
प्रश्लङ्कितारौ
प्रश्लङ्कितारौ
प्रश्लङ्किष्येते
प्रश्लङ्किष्येते
प्रश्लङ्केताम्
प्रश्लङ्क्येताम्
प्राश्लङ्केताम्
प्राश्लङ्क्येताम्
प्रश्लङ्केयाताम्
प्रश्लङ्क्येयाताम्
प्रश्लङ्किषीयास्ताम्
प्रश्लङ्किषीयास्ताम्
प्राश्लङ्किषाताम्
प्राश्लङ्किषाताम्
प्राश्लङ्किष्येताम्
प्राश्लङ्किष्येताम्
प्रथम  बहुवचनम्
प्रश्लङ्कन्ते
प्रश्लङ्क्यन्ते
प्रशश्लङ्किरे
प्रशश्लङ्किरे
प्रश्लङ्कितारः
प्रश्लङ्कितारः
प्रश्लङ्किष्यन्ते
प्रश्लङ्किष्यन्ते
प्रश्लङ्कन्ताम्
प्रश्लङ्क्यन्ताम्
प्राश्लङ्कन्त
प्राश्लङ्क्यन्त
प्रश्लङ्केरन्
प्रश्लङ्क्येरन्
प्रश्लङ्किषीरन्
प्रश्लङ्किषीरन्
प्राश्लङ्किषत
प्राश्लङ्किषत
प्राश्लङ्किष्यन्त
प्राश्लङ्किष्यन्त
मध्यम  एकवचनम्
प्रश्लङ्कसे
प्रश्लङ्क्यसे
प्रशश्लङ्किषे
प्रशश्लङ्किषे
प्रश्लङ्कितासे
प्रश्लङ्कितासे
प्रश्लङ्किष्यसे
प्रश्लङ्किष्यसे
प्रश्लङ्कस्व
प्रश्लङ्क्यस्व
प्राश्लङ्कथाः
प्राश्लङ्क्यथाः
प्रश्लङ्केथाः
प्रश्लङ्क्येथाः
प्रश्लङ्किषीष्ठाः
प्रश्लङ्किषीष्ठाः
प्राश्लङ्किष्ठाः
प्राश्लङ्किष्ठाः
प्राश्लङ्किष्यथाः
प्राश्लङ्किष्यथाः
मध्यम  द्विवचनम्
प्रश्लङ्केथे
प्रश्लङ्क्येथे
प्रशश्लङ्काथे
प्रशश्लङ्काथे
प्रश्लङ्कितासाथे
प्रश्लङ्कितासाथे
प्रश्लङ्किष्येथे
प्रश्लङ्किष्येथे
प्रश्लङ्केथाम्
प्रश्लङ्क्येथाम्
प्राश्लङ्केथाम्
प्राश्लङ्क्येथाम्
प्रश्लङ्केयाथाम्
प्रश्लङ्क्येयाथाम्
प्रश्लङ्किषीयास्थाम्
प्रश्लङ्किषीयास्थाम्
प्राश्लङ्किषाथाम्
प्राश्लङ्किषाथाम्
प्राश्लङ्किष्येथाम्
प्राश्लङ्किष्येथाम्
मध्यम  बहुवचनम्
प्रश्लङ्कध्वे
प्रश्लङ्क्यध्वे
प्रशश्लङ्किध्वे
प्रशश्लङ्किध्वे
प्रश्लङ्किताध्वे
प्रश्लङ्किताध्वे
प्रश्लङ्किष्यध्वे
प्रश्लङ्किष्यध्वे
प्रश्लङ्कध्वम्
प्रश्लङ्क्यध्वम्
प्राश्लङ्कध्वम्
प्राश्लङ्क्यध्वम्
प्रश्लङ्केध्वम्
प्रश्लङ्क्येध्वम्
प्रश्लङ्किषीध्वम्
प्रश्लङ्किषीध्वम्
प्राश्लङ्किढ्वम्
प्राश्लङ्किढ्वम्
प्राश्लङ्किष्यध्वम्
प्राश्लङ्किष्यध्वम्
उत्तम  एकवचनम्
प्रश्लङ्के
प्रश्लङ्क्ये
प्रशश्लङ्के
प्रशश्लङ्के
प्रश्लङ्किताहे
प्रश्लङ्किताहे
प्रश्लङ्किष्ये
प्रश्लङ्किष्ये
प्रश्लङ्कै
प्रश्लङ्क्यै
प्राश्लङ्के
प्राश्लङ्क्ये
प्रश्लङ्केय
प्रश्लङ्क्येय
प्रश्लङ्किषीय
प्रश्लङ्किषीय
प्राश्लङ्किषि
प्राश्लङ्किषि
प्राश्लङ्किष्ये
प्राश्लङ्किष्ये
उत्तम  द्विवचनम्
प्रश्लङ्कावहे
प्रश्लङ्क्यावहे
प्रशश्लङ्किवहे
प्रशश्लङ्किवहे
प्रश्लङ्कितास्वहे
प्रश्लङ्कितास्वहे
प्रश्लङ्किष्यावहे
प्रश्लङ्किष्यावहे
प्रश्लङ्कावहै
प्रश्लङ्क्यावहै
प्राश्लङ्कावहि
प्राश्लङ्क्यावहि
प्रश्लङ्केवहि
प्रश्लङ्क्येवहि
प्रश्लङ्किषीवहि
प्रश्लङ्किषीवहि
प्राश्लङ्किष्वहि
प्राश्लङ्किष्वहि
प्राश्लङ्किष्यावहि
प्राश्लङ्किष्यावहि
उत्तम  बहुवचनम्
प्रश्लङ्कामहे
प्रश्लङ्क्यामहे
प्रशश्लङ्किमहे
प्रशश्लङ्किमहे
प्रश्लङ्कितास्महे
प्रश्लङ्कितास्महे
प्रश्लङ्किष्यामहे
प्रश्लङ्किष्यामहे
प्रश्लङ्कामहै
प्रश्लङ्क्यामहै
प्राश्लङ्कामहि
प्राश्लङ्क्यामहि
प्रश्लङ्केमहि
प्रश्लङ्क्येमहि
प्रश्लङ्किषीमहि
प्रश्लङ्किषीमहि
प्राश्लङ्किष्महि
प्राश्लङ्किष्महि
प्राश्लङ्किष्यामहि
प्राश्लङ्किष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्राश्लङ्क्येताम्
प्राश्लङ्किष्येताम्
प्राश्लङ्किष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
प्राश्लङ्क्येथाम्
प्राश्लङ्किष्येथाम्
प्राश्लङ्किष्येथाम्
मध्यम पुरुषः  बहुवचनम्
प्राश्लङ्क्यध्वम्
प्राश्लङ्किष्यध्वम्
प्राश्लङ्किष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
प्राश्लङ्किष्यावहि
प्राश्लङ्किष्यावहि
उत्तम पुरुषः  बहुवचनम्
प्राश्लङ्किष्यामहि
प्राश्लङ्किष्यामहि