प्र + श्चुत् - श्चुतिँर् - आसेचने इत्येके भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
प्रश्चोतति
प्रश्चुत्यते
प्रचुश्चोत
प्रचुश्चुते
प्रश्चोतिता
प्रश्चोतिता
प्रश्चोतिष्यति
प्रश्चोतिष्यते
प्रश्चोततात् / प्रश्चोतताद् / प्रश्चोततु
प्रश्चुत्यताम्
प्राश्चोतत् / प्राश्चोतद्
प्राश्चुत्यत
प्रश्चोतेत् / प्रश्चोतेद्
प्रश्चुत्येत
प्रश्चुत्यात् / प्रश्चुत्याद्
प्रश्चोतिषीष्ट
प्राश्चुतत् / प्राश्चुतद् / प्राश्चोतीत् / प्राश्चोतीद्
प्राश्चोति
प्राश्चोतिष्यत् / प्राश्चोतिष्यद्
प्राश्चोतिष्यत
प्रथम  द्विवचनम्
प्रश्चोततः
प्रश्चुत्येते
प्रचुश्चुततुः
प्रचुश्चुताते
प्रश्चोतितारौ
प्रश्चोतितारौ
प्रश्चोतिष्यतः
प्रश्चोतिष्येते
प्रश्चोतताम्
प्रश्चुत्येताम्
प्राश्चोतताम्
प्राश्चुत्येताम्
प्रश्चोतेताम्
प्रश्चुत्येयाताम्
प्रश्चुत्यास्ताम्
प्रश्चोतिषीयास्ताम्
प्राश्चुतताम् / प्राश्चोतिष्टाम्
प्राश्चोतिषाताम्
प्राश्चोतिष्यताम्
प्राश्चोतिष्येताम्
प्रथम  बहुवचनम्
प्रश्चोतन्ति
प्रश्चुत्यन्ते
प्रचुश्चुतुः
प्रचुश्चुतिरे
प्रश्चोतितारः
प्रश्चोतितारः
प्रश्चोतिष्यन्ति
प्रश्चोतिष्यन्ते
प्रश्चोतन्तु
प्रश्चुत्यन्ताम्
प्राश्चोतन्
प्राश्चुत्यन्त
प्रश्चोतेयुः
प्रश्चुत्येरन्
प्रश्चुत्यासुः
प्रश्चोतिषीरन्
प्राश्चुतन् / प्राश्चोतिषुः
प्राश्चोतिषत
प्राश्चोतिष्यन्
प्राश्चोतिष्यन्त
मध्यम  एकवचनम्
प्रश्चोतसि
प्रश्चुत्यसे
प्रचुश्चोतिथ
प्रचुश्चुतिषे
प्रश्चोतितासि
प्रश्चोतितासे
प्रश्चोतिष्यसि
प्रश्चोतिष्यसे
प्रश्चोततात् / प्रश्चोतताद् / प्रश्चोत
प्रश्चुत्यस्व
प्राश्चोतः
प्राश्चुत्यथाः
प्रश्चोतेः
प्रश्चुत्येथाः
प्रश्चुत्याः
प्रश्चोतिषीष्ठाः
प्राश्चुतः / प्राश्चोतीः
प्राश्चोतिष्ठाः
प्राश्चोतिष्यः
प्राश्चोतिष्यथाः
मध्यम  द्विवचनम्
प्रश्चोतथः
प्रश्चुत्येथे
प्रचुश्चुतथुः
प्रचुश्चुताथे
प्रश्चोतितास्थः
प्रश्चोतितासाथे
प्रश्चोतिष्यथः
प्रश्चोतिष्येथे
प्रश्चोततम्
प्रश्चुत्येथाम्
प्राश्चोततम्
प्राश्चुत्येथाम्
प्रश्चोतेतम्
प्रश्चुत्येयाथाम्
प्रश्चुत्यास्तम्
प्रश्चोतिषीयास्थाम्
प्राश्चुततम् / प्राश्चोतिष्टम्
प्राश्चोतिषाथाम्
प्राश्चोतिष्यतम्
प्राश्चोतिष्येथाम्
मध्यम  बहुवचनम्
प्रश्चोतथ
प्रश्चुत्यध्वे
प्रचुश्चुत
प्रचुश्चुतिध्वे
प्रश्चोतितास्थ
प्रश्चोतिताध्वे
प्रश्चोतिष्यथ
प्रश्चोतिष्यध्वे
प्रश्चोतत
प्रश्चुत्यध्वम्
प्राश्चोतत
प्राश्चुत्यध्वम्
प्रश्चोतेत
प्रश्चुत्येध्वम्
प्रश्चुत्यास्त
प्रश्चोतिषीध्वम्
प्राश्चुतत / प्राश्चोतिष्ट
प्राश्चोतिढ्वम्
प्राश्चोतिष्यत
प्राश्चोतिष्यध्वम्
उत्तम  एकवचनम्
प्रश्चोतामि
प्रश्चुत्ये
प्रचुश्चोत
प्रचुश्चुते
प्रश्चोतितास्मि
प्रश्चोतिताहे
प्रश्चोतिष्यामि
प्रश्चोतिष्ये
प्रश्चोतानि
प्रश्चुत्यै
प्राश्चोतम्
प्राश्चुत्ये
प्रश्चोतेयम्
प्रश्चुत्येय
प्रश्चुत्यासम्
प्रश्चोतिषीय
प्राश्चुतम् / प्राश्चोतिषम्
प्राश्चोतिषि
प्राश्चोतिष्यम्
प्राश्चोतिष्ये
उत्तम  द्विवचनम्
प्रश्चोतावः
प्रश्चुत्यावहे
प्रचुश्चुतिव
प्रचुश्चुतिवहे
प्रश्चोतितास्वः
प्रश्चोतितास्वहे
प्रश्चोतिष्यावः
प्रश्चोतिष्यावहे
प्रश्चोताव
प्रश्चुत्यावहै
प्राश्चोताव
प्राश्चुत्यावहि
प्रश्चोतेव
प्रश्चुत्येवहि
प्रश्चुत्यास्व
प्रश्चोतिषीवहि
प्राश्चुताव / प्राश्चोतिष्व
प्राश्चोतिष्वहि
प्राश्चोतिष्याव
प्राश्चोतिष्यावहि
उत्तम  बहुवचनम्
प्रश्चोतामः
प्रश्चुत्यामहे
प्रचुश्चुतिम
प्रचुश्चुतिमहे
प्रश्चोतितास्मः
प्रश्चोतितास्महे
प्रश्चोतिष्यामः
प्रश्चोतिष्यामहे
प्रश्चोताम
प्रश्चुत्यामहै
प्राश्चोताम
प्राश्चुत्यामहि
प्रश्चोतेम
प्रश्चुत्येमहि
प्रश्चुत्यास्म
प्रश्चोतिषीमहि
प्राश्चुताम / प्राश्चोतिष्म
प्राश्चोतिष्महि
प्राश्चोतिष्याम
प्राश्चोतिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रश्चोततात् / प्रश्चोतताद् / प्रश्चोततु
प्राश्चोतत् / प्राश्चोतद्
प्रश्चोतेत् / प्रश्चोतेद्
प्रश्चुत्यात् / प्रश्चुत्याद्
प्राश्चुतत् / प्राश्चुतद् / प्राश्चोतीत् / प्राश्चोतीद्
प्राश्चोतिष्यत् / प्राश्चोतिष्यद्
प्रथमा  द्विवचनम्
प्राश्चुतताम् / प्राश्चोतिष्टाम्
प्राश्चोतिष्यताम्
प्राश्चोतिष्येताम्
प्रथमा  बहुवचनम्
प्राश्चुतन् / प्राश्चोतिषुः
मध्यम पुरुषः  एकवचनम्
प्रश्चोततात् / प्रश्चोतताद् / प्रश्चोत
प्राश्चुतः / प्राश्चोतीः
मध्यम पुरुषः  द्विवचनम्
प्राश्चुततम् / प्राश्चोतिष्टम्
प्राश्चोतिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
प्राश्चुतत / प्राश्चोतिष्ट
प्राश्चोतिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
प्राश्चुतम् / प्राश्चोतिषम्
उत्तम पुरुषः  द्विवचनम्
प्राश्चुताव / प्राश्चोतिष्व
प्राश्चोतिष्यावहि
उत्तम पुरुषः  बहुवचनम्
प्राश्चुताम / प्राश्चोतिष्म
प्राश्चोतिष्यामहि