प्र + शुक् - शुकँ - गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
प्रशोकति
प्रशुक्यते
प्रशुशोक
प्रशुशुके
प्रशोकिता
प्रशोकिता
प्रशोकिष्यति
प्रशोकिष्यते
प्रशोकतात् / प्रशोकताद् / प्रशोकतु
प्रशुक्यताम्
प्राशोकत् / प्राशोकद्
प्राशुक्यत
प्रशोकेत् / प्रशोकेद्
प्रशुक्येत
प्रशुक्यात् / प्रशुक्याद्
प्रशोकिषीष्ट
प्राशोकीत् / प्राशोकीद्
प्राशोकि
प्राशोकिष्यत् / प्राशोकिष्यद्
प्राशोकिष्यत
प्रथम  द्विवचनम्
प्रशोकतः
प्रशुक्येते
प्रशुशुकतुः
प्रशुशुकाते
प्रशोकितारौ
प्रशोकितारौ
प्रशोकिष्यतः
प्रशोकिष्येते
प्रशोकताम्
प्रशुक्येताम्
प्राशोकताम्
प्राशुक्येताम्
प्रशोकेताम्
प्रशुक्येयाताम्
प्रशुक्यास्ताम्
प्रशोकिषीयास्ताम्
प्राशोकिष्टाम्
प्राशोकिषाताम्
प्राशोकिष्यताम्
प्राशोकिष्येताम्
प्रथम  बहुवचनम्
प्रशोकन्ति
प्रशुक्यन्ते
प्रशुशुकुः
प्रशुशुकिरे
प्रशोकितारः
प्रशोकितारः
प्रशोकिष्यन्ति
प्रशोकिष्यन्ते
प्रशोकन्तु
प्रशुक्यन्ताम्
प्राशोकन्
प्राशुक्यन्त
प्रशोकेयुः
प्रशुक्येरन्
प्रशुक्यासुः
प्रशोकिषीरन्
प्राशोकिषुः
प्राशोकिषत
प्राशोकिष्यन्
प्राशोकिष्यन्त
मध्यम  एकवचनम्
प्रशोकसि
प्रशुक्यसे
प्रशुशोकिथ
प्रशुशुकिषे
प्रशोकितासि
प्रशोकितासे
प्रशोकिष्यसि
प्रशोकिष्यसे
प्रशोकतात् / प्रशोकताद् / प्रशोक
प्रशुक्यस्व
प्राशोकः
प्राशुक्यथाः
प्रशोकेः
प्रशुक्येथाः
प्रशुक्याः
प्रशोकिषीष्ठाः
प्राशोकीः
प्राशोकिष्ठाः
प्राशोकिष्यः
प्राशोकिष्यथाः
मध्यम  द्विवचनम्
प्रशोकथः
प्रशुक्येथे
प्रशुशुकथुः
प्रशुशुकाथे
प्रशोकितास्थः
प्रशोकितासाथे
प्रशोकिष्यथः
प्रशोकिष्येथे
प्रशोकतम्
प्रशुक्येथाम्
प्राशोकतम्
प्राशुक्येथाम्
प्रशोकेतम्
प्रशुक्येयाथाम्
प्रशुक्यास्तम्
प्रशोकिषीयास्थाम्
प्राशोकिष्टम्
प्राशोकिषाथाम्
प्राशोकिष्यतम्
प्राशोकिष्येथाम्
मध्यम  बहुवचनम्
प्रशोकथ
प्रशुक्यध्वे
प्रशुशुक
प्रशुशुकिध्वे
प्रशोकितास्थ
प्रशोकिताध्वे
प्रशोकिष्यथ
प्रशोकिष्यध्वे
प्रशोकत
प्रशुक्यध्वम्
प्राशोकत
प्राशुक्यध्वम्
प्रशोकेत
प्रशुक्येध्वम्
प्रशुक्यास्त
प्रशोकिषीध्वम्
प्राशोकिष्ट
प्राशोकिढ्वम्
प्राशोकिष्यत
प्राशोकिष्यध्वम्
उत्तम  एकवचनम्
प्रशोकामि
प्रशुक्ये
प्रशुशोक
प्रशुशुके
प्रशोकितास्मि
प्रशोकिताहे
प्रशोकिष्यामि
प्रशोकिष्ये
प्रशोकानि
प्रशुक्यै
प्राशोकम्
प्राशुक्ये
प्रशोकेयम्
प्रशुक्येय
प्रशुक्यासम्
प्रशोकिषीय
प्राशोकिषम्
प्राशोकिषि
प्राशोकिष्यम्
प्राशोकिष्ये
उत्तम  द्विवचनम्
प्रशोकावः
प्रशुक्यावहे
प्रशुशुकिव
प्रशुशुकिवहे
प्रशोकितास्वः
प्रशोकितास्वहे
प्रशोकिष्यावः
प्रशोकिष्यावहे
प्रशोकाव
प्रशुक्यावहै
प्राशोकाव
प्राशुक्यावहि
प्रशोकेव
प्रशुक्येवहि
प्रशुक्यास्व
प्रशोकिषीवहि
प्राशोकिष्व
प्राशोकिष्वहि
प्राशोकिष्याव
प्राशोकिष्यावहि
उत्तम  बहुवचनम्
प्रशोकामः
प्रशुक्यामहे
प्रशुशुकिम
प्रशुशुकिमहे
प्रशोकितास्मः
प्रशोकितास्महे
प्रशोकिष्यामः
प्रशोकिष्यामहे
प्रशोकाम
प्रशुक्यामहै
प्राशोकाम
प्राशुक्यामहि
प्रशोकेम
प्रशुक्येमहि
प्रशुक्यास्म
प्रशोकिषीमहि
प्राशोकिष्म
प्राशोकिष्महि
प्राशोकिष्याम
प्राशोकिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रशोकतात् / प्रशोकताद् / प्रशोकतु
प्राशोकत् / प्राशोकद्
प्रशोकेत् / प्रशोकेद्
प्रशुक्यात् / प्रशुक्याद्
प्राशोकीत् / प्राशोकीद्
प्राशोकिष्यत् / प्राशोकिष्यद्
प्रथमा  द्विवचनम्
प्राशोकिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
प्रशोकतात् / प्रशोकताद् / प्रशोक
मध्यम पुरुषः  द्विवचनम्
प्राशोकिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
प्राशोकिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्