प्र + वुङ्ग् - वुगिँ - वर्जने इत्येके भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
प्रवुङ्गति
प्रवुङ्ग्यते
प्रवुवुङ्ग
प्रवुवुङ्गे
प्रवुङ्गिता
प्रवुङ्गिता
प्रवुङ्गिष्यति
प्रवुङ्गिष्यते
प्रवुङ्गतात् / प्रवुङ्गताद् / प्रवुङ्गतु
प्रवुङ्ग्यताम्
प्रावुङ्गत् / प्रावुङ्गद्
प्रावुङ्ग्यत
प्रवुङ्गेत् / प्रवुङ्गेद्
प्रवुङ्ग्येत
प्रवुङ्ग्यात् / प्रवुङ्ग्याद्
प्रवुङ्गिषीष्ट
प्रावुङ्गीत् / प्रावुङ्गीद्
प्रावुङ्गि
प्रावुङ्गिष्यत् / प्रावुङ्गिष्यद्
प्रावुङ्गिष्यत
प्रथम  द्विवचनम्
प्रवुङ्गतः
प्रवुङ्ग्येते
प्रवुवुङ्गतुः
प्रवुवुङ्गाते
प्रवुङ्गितारौ
प्रवुङ्गितारौ
प्रवुङ्गिष्यतः
प्रवुङ्गिष्येते
प्रवुङ्गताम्
प्रवुङ्ग्येताम्
प्रावुङ्गताम्
प्रावुङ्ग्येताम्
प्रवुङ्गेताम्
प्रवुङ्ग्येयाताम्
प्रवुङ्ग्यास्ताम्
प्रवुङ्गिषीयास्ताम्
प्रावुङ्गिष्टाम्
प्रावुङ्गिषाताम्
प्रावुङ्गिष्यताम्
प्रावुङ्गिष्येताम्
प्रथम  बहुवचनम्
प्रवुङ्गन्ति
प्रवुङ्ग्यन्ते
प्रवुवुङ्गुः
प्रवुवुङ्गिरे
प्रवुङ्गितारः
प्रवुङ्गितारः
प्रवुङ्गिष्यन्ति
प्रवुङ्गिष्यन्ते
प्रवुङ्गन्तु
प्रवुङ्ग्यन्ताम्
प्रावुङ्गन्
प्रावुङ्ग्यन्त
प्रवुङ्गेयुः
प्रवुङ्ग्येरन्
प्रवुङ्ग्यासुः
प्रवुङ्गिषीरन्
प्रावुङ्गिषुः
प्रावुङ्गिषत
प्रावुङ्गिष्यन्
प्रावुङ्गिष्यन्त
मध्यम  एकवचनम्
प्रवुङ्गसि
प्रवुङ्ग्यसे
प्रवुवुङ्गिथ
प्रवुवुङ्गिषे
प्रवुङ्गितासि
प्रवुङ्गितासे
प्रवुङ्गिष्यसि
प्रवुङ्गिष्यसे
प्रवुङ्गतात् / प्रवुङ्गताद् / प्रवुङ्ग
प्रवुङ्ग्यस्व
प्रावुङ्गः
प्रावुङ्ग्यथाः
प्रवुङ्गेः
प्रवुङ्ग्येथाः
प्रवुङ्ग्याः
प्रवुङ्गिषीष्ठाः
प्रावुङ्गीः
प्रावुङ्गिष्ठाः
प्रावुङ्गिष्यः
प्रावुङ्गिष्यथाः
मध्यम  द्विवचनम्
प्रवुङ्गथः
प्रवुङ्ग्येथे
प्रवुवुङ्गथुः
प्रवुवुङ्गाथे
प्रवुङ्गितास्थः
प्रवुङ्गितासाथे
प्रवुङ्गिष्यथः
प्रवुङ्गिष्येथे
प्रवुङ्गतम्
प्रवुङ्ग्येथाम्
प्रावुङ्गतम्
प्रावुङ्ग्येथाम्
प्रवुङ्गेतम्
प्रवुङ्ग्येयाथाम्
प्रवुङ्ग्यास्तम्
प्रवुङ्गिषीयास्थाम्
प्रावुङ्गिष्टम्
प्रावुङ्गिषाथाम्
प्रावुङ्गिष्यतम्
प्रावुङ्गिष्येथाम्
मध्यम  बहुवचनम्
प्रवुङ्गथ
प्रवुङ्ग्यध्वे
प्रवुवुङ्ग
प्रवुवुङ्गिध्वे
प्रवुङ्गितास्थ
प्रवुङ्गिताध्वे
प्रवुङ्गिष्यथ
प्रवुङ्गिष्यध्वे
प्रवुङ्गत
प्रवुङ्ग्यध्वम्
प्रावुङ्गत
प्रावुङ्ग्यध्वम्
प्रवुङ्गेत
प्रवुङ्ग्येध्वम्
प्रवुङ्ग्यास्त
प्रवुङ्गिषीध्वम्
प्रावुङ्गिष्ट
प्रावुङ्गिढ्वम्
प्रावुङ्गिष्यत
प्रावुङ्गिष्यध्वम्
उत्तम  एकवचनम्
प्रवुङ्गामि
प्रवुङ्ग्ये
प्रवुवुङ्ग
प्रवुवुङ्गे
प्रवुङ्गितास्मि
प्रवुङ्गिताहे
प्रवुङ्गिष्यामि
प्रवुङ्गिष्ये
प्रवुङ्गाणि
प्रवुङ्ग्यै
प्रावुङ्गम्
प्रावुङ्ग्ये
प्रवुङ्गेयम्
प्रवुङ्ग्येय
प्रवुङ्ग्यासम्
प्रवुङ्गिषीय
प्रावुङ्गिषम्
प्रावुङ्गिषि
प्रावुङ्गिष्यम्
प्रावुङ्गिष्ये
उत्तम  द्विवचनम्
प्रवुङ्गावः
प्रवुङ्ग्यावहे
प्रवुवुङ्गिव
प्रवुवुङ्गिवहे
प्रवुङ्गितास्वः
प्रवुङ्गितास्वहे
प्रवुङ्गिष्यावः
प्रवुङ्गिष्यावहे
प्रवुङ्गाव
प्रवुङ्ग्यावहै
प्रावुङ्गाव
प्रावुङ्ग्यावहि
प्रवुङ्गेव
प्रवुङ्ग्येवहि
प्रवुङ्ग्यास्व
प्रवुङ्गिषीवहि
प्रावुङ्गिष्व
प्रावुङ्गिष्वहि
प्रावुङ्गिष्याव
प्रावुङ्गिष्यावहि
उत्तम  बहुवचनम्
प्रवुङ्गामः
प्रवुङ्ग्यामहे
प्रवुवुङ्गिम
प्रवुवुङ्गिमहे
प्रवुङ्गितास्मः
प्रवुङ्गितास्महे
प्रवुङ्गिष्यामः
प्रवुङ्गिष्यामहे
प्रवुङ्गाम
प्रवुङ्ग्यामहै
प्रावुङ्गाम
प्रावुङ्ग्यामहि
प्रवुङ्गेम
प्रवुङ्ग्येमहि
प्रवुङ्ग्यास्म
प्रवुङ्गिषीमहि
प्रावुङ्गिष्म
प्रावुङ्गिष्महि
प्रावुङ्गिष्याम
प्रावुङ्गिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रवुङ्गतात् / प्रवुङ्गताद् / प्रवुङ्गतु
प्रावुङ्गत् / प्रावुङ्गद्
प्रवुङ्गेत् / प्रवुङ्गेद्
प्रवुङ्ग्यात् / प्रवुङ्ग्याद्
प्रावुङ्गीत् / प्रावुङ्गीद्
प्रावुङ्गिष्यत् / प्रावुङ्गिष्यद्
प्रथमा  द्विवचनम्
प्रावुङ्गिष्यताम्
प्रावुङ्गिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
प्रवुङ्गतात् / प्रवुङ्गताद् / प्रवुङ्ग
मध्यम पुरुषः  द्विवचनम्
प्रावुङ्गिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
प्रावुङ्गिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
प्रावुङ्गिष्यावहि
उत्तम पुरुषः  बहुवचनम्
प्रावुङ्गिष्यामहि