प्र + लङ्घ् - लघिँ - गत्यर्थः लघिँ भोजननिवृत्तावपि भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
प्रलङ्घते
प्रलङ्घ्यते
प्रललङ्घे
प्रललङ्घे
प्रलङ्घिता
प्रलङ्घिता
प्रलङ्घिष्यते
प्रलङ्घिष्यते
प्रलङ्घताम्
प्रलङ्घ्यताम्
प्रालङ्घत
प्रालङ्घ्यत
प्रलङ्घेत
प्रलङ्घ्येत
प्रलङ्घिषीष्ट
प्रलङ्घिषीष्ट
प्रालङ्घिष्ट
प्रालङ्घि
प्रालङ्घिष्यत
प्रालङ्घिष्यत
प्रथम  द्विवचनम्
प्रलङ्घेते
प्रलङ्घ्येते
प्रललङ्घाते
प्रललङ्घाते
प्रलङ्घितारौ
प्रलङ्घितारौ
प्रलङ्घिष्येते
प्रलङ्घिष्येते
प्रलङ्घेताम्
प्रलङ्घ्येताम्
प्रालङ्घेताम्
प्रालङ्घ्येताम्
प्रलङ्घेयाताम्
प्रलङ्घ्येयाताम्
प्रलङ्घिषीयास्ताम्
प्रलङ्घिषीयास्ताम्
प्रालङ्घिषाताम्
प्रालङ्घिषाताम्
प्रालङ्घिष्येताम्
प्रालङ्घिष्येताम्
प्रथम  बहुवचनम्
प्रलङ्घन्ते
प्रलङ्घ्यन्ते
प्रललङ्घिरे
प्रललङ्घिरे
प्रलङ्घितारः
प्रलङ्घितारः
प्रलङ्घिष्यन्ते
प्रलङ्घिष्यन्ते
प्रलङ्घन्ताम्
प्रलङ्घ्यन्ताम्
प्रालङ्घन्त
प्रालङ्घ्यन्त
प्रलङ्घेरन्
प्रलङ्घ्येरन्
प्रलङ्घिषीरन्
प्रलङ्घिषीरन्
प्रालङ्घिषत
प्रालङ्घिषत
प्रालङ्घिष्यन्त
प्रालङ्घिष्यन्त
मध्यम  एकवचनम्
प्रलङ्घसे
प्रलङ्घ्यसे
प्रललङ्घिषे
प्रललङ्घिषे
प्रलङ्घितासे
प्रलङ्घितासे
प्रलङ्घिष्यसे
प्रलङ्घिष्यसे
प्रलङ्घस्व
प्रलङ्घ्यस्व
प्रालङ्घथाः
प्रालङ्घ्यथाः
प्रलङ्घेथाः
प्रलङ्घ्येथाः
प्रलङ्घिषीष्ठाः
प्रलङ्घिषीष्ठाः
प्रालङ्घिष्ठाः
प्रालङ्घिष्ठाः
प्रालङ्घिष्यथाः
प्रालङ्घिष्यथाः
मध्यम  द्विवचनम्
प्रलङ्घेथे
प्रलङ्घ्येथे
प्रललङ्घाथे
प्रललङ्घाथे
प्रलङ्घितासाथे
प्रलङ्घितासाथे
प्रलङ्घिष्येथे
प्रलङ्घिष्येथे
प्रलङ्घेथाम्
प्रलङ्घ्येथाम्
प्रालङ्घेथाम्
प्रालङ्घ्येथाम्
प्रलङ्घेयाथाम्
प्रलङ्घ्येयाथाम्
प्रलङ्घिषीयास्थाम्
प्रलङ्घिषीयास्थाम्
प्रालङ्घिषाथाम्
प्रालङ्घिषाथाम्
प्रालङ्घिष्येथाम्
प्रालङ्घिष्येथाम्
मध्यम  बहुवचनम्
प्रलङ्घध्वे
प्रलङ्घ्यध्वे
प्रललङ्घिध्वे
प्रललङ्घिध्वे
प्रलङ्घिताध्वे
प्रलङ्घिताध्वे
प्रलङ्घिष्यध्वे
प्रलङ्घिष्यध्वे
प्रलङ्घध्वम्
प्रलङ्घ्यध्वम्
प्रालङ्घध्वम्
प्रालङ्घ्यध्वम्
प्रलङ्घेध्वम्
प्रलङ्घ्येध्वम्
प्रलङ्घिषीध्वम्
प्रलङ्घिषीध्वम्
प्रालङ्घिढ्वम्
प्रालङ्घिढ्वम्
प्रालङ्घिष्यध्वम्
प्रालङ्घिष्यध्वम्
उत्तम  एकवचनम्
प्रलङ्घे
प्रलङ्घ्ये
प्रललङ्घे
प्रललङ्घे
प्रलङ्घिताहे
प्रलङ्घिताहे
प्रलङ्घिष्ये
प्रलङ्घिष्ये
प्रलङ्घै
प्रलङ्घ्यै
प्रालङ्घे
प्रालङ्घ्ये
प्रलङ्घेय
प्रलङ्घ्येय
प्रलङ्घिषीय
प्रलङ्घिषीय
प्रालङ्घिषि
प्रालङ्घिषि
प्रालङ्घिष्ये
प्रालङ्घिष्ये
उत्तम  द्विवचनम्
प्रलङ्घावहे
प्रलङ्घ्यावहे
प्रललङ्घिवहे
प्रललङ्घिवहे
प्रलङ्घितास्वहे
प्रलङ्घितास्वहे
प्रलङ्घिष्यावहे
प्रलङ्घिष्यावहे
प्रलङ्घावहै
प्रलङ्घ्यावहै
प्रालङ्घावहि
प्रालङ्घ्यावहि
प्रलङ्घेवहि
प्रलङ्घ्येवहि
प्रलङ्घिषीवहि
प्रलङ्घिषीवहि
प्रालङ्घिष्वहि
प्रालङ्घिष्वहि
प्रालङ्घिष्यावहि
प्रालङ्घिष्यावहि
उत्तम  बहुवचनम्
प्रलङ्घामहे
प्रलङ्घ्यामहे
प्रललङ्घिमहे
प्रललङ्घिमहे
प्रलङ्घितास्महे
प्रलङ्घितास्महे
प्रलङ्घिष्यामहे
प्रलङ्घिष्यामहे
प्रलङ्घामहै
प्रलङ्घ्यामहै
प्रालङ्घामहि
प्रालङ्घ्यामहि
प्रलङ्घेमहि
प्रलङ्घ्येमहि
प्रलङ्घिषीमहि
प्रलङ्घिषीमहि
प्रालङ्घिष्महि
प्रालङ्घिष्महि
प्रालङ्घिष्यामहि
प्रालङ्घिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रालङ्घिष्येताम्
प्रालङ्घिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
प्रालङ्घिष्येथाम्
प्रालङ्घिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
प्रालङ्घिष्यध्वम्
प्रालङ्घिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्