प्र + मुद् - मुदँ - हर्षे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
प्रमोदते
प्रमुद्यते
प्रमुमुदे
प्रमुमुदे
प्रमोदिता
प्रमोदिता
प्रमोदिष्यते
प्रमोदिष्यते
प्रमोदताम्
प्रमुद्यताम्
प्रामोदत
प्रामुद्यत
प्रमोदेत
प्रमुद्येत
प्रमोदिषीष्ट
प्रमोदिषीष्ट
प्रामोदिष्ट
प्रामोदि
प्रामोदिष्यत
प्रामोदिष्यत
प्रथम  द्विवचनम्
प्रमोदेते
प्रमुद्येते
प्रमुमुदाते
प्रमुमुदाते
प्रमोदितारौ
प्रमोदितारौ
प्रमोदिष्येते
प्रमोदिष्येते
प्रमोदेताम्
प्रमुद्येताम्
प्रामोदेताम्
प्रामुद्येताम्
प्रमोदेयाताम्
प्रमुद्येयाताम्
प्रमोदिषीयास्ताम्
प्रमोदिषीयास्ताम्
प्रामोदिषाताम्
प्रामोदिषाताम्
प्रामोदिष्येताम्
प्रामोदिष्येताम्
प्रथम  बहुवचनम्
प्रमोदन्ते
प्रमुद्यन्ते
प्रमुमुदिरे
प्रमुमुदिरे
प्रमोदितारः
प्रमोदितारः
प्रमोदिष्यन्ते
प्रमोदिष्यन्ते
प्रमोदन्ताम्
प्रमुद्यन्ताम्
प्रामोदन्त
प्रामुद्यन्त
प्रमोदेरन्
प्रमुद्येरन्
प्रमोदिषीरन्
प्रमोदिषीरन्
प्रामोदिषत
प्रामोदिषत
प्रामोदिष्यन्त
प्रामोदिष्यन्त
मध्यम  एकवचनम्
प्रमोदसे
प्रमुद्यसे
प्रमुमुदिषे
प्रमुमुदिषे
प्रमोदितासे
प्रमोदितासे
प्रमोदिष्यसे
प्रमोदिष्यसे
प्रमोदस्व
प्रमुद्यस्व
प्रामोदथाः
प्रामुद्यथाः
प्रमोदेथाः
प्रमुद्येथाः
प्रमोदिषीष्ठाः
प्रमोदिषीष्ठाः
प्रामोदिष्ठाः
प्रामोदिष्ठाः
प्रामोदिष्यथाः
प्रामोदिष्यथाः
मध्यम  द्विवचनम्
प्रमोदेथे
प्रमुद्येथे
प्रमुमुदाथे
प्रमुमुदाथे
प्रमोदितासाथे
प्रमोदितासाथे
प्रमोदिष्येथे
प्रमोदिष्येथे
प्रमोदेथाम्
प्रमुद्येथाम्
प्रामोदेथाम्
प्रामुद्येथाम्
प्रमोदेयाथाम्
प्रमुद्येयाथाम्
प्रमोदिषीयास्थाम्
प्रमोदिषीयास्थाम्
प्रामोदिषाथाम्
प्रामोदिषाथाम्
प्रामोदिष्येथाम्
प्रामोदिष्येथाम्
मध्यम  बहुवचनम्
प्रमोदध्वे
प्रमुद्यध्वे
प्रमुमुदिध्वे
प्रमुमुदिध्वे
प्रमोदिताध्वे
प्रमोदिताध्वे
प्रमोदिष्यध्वे
प्रमोदिष्यध्वे
प्रमोदध्वम्
प्रमुद्यध्वम्
प्रामोदध्वम्
प्रामुद्यध्वम्
प्रमोदेध्वम्
प्रमुद्येध्वम्
प्रमोदिषीध्वम्
प्रमोदिषीध्वम्
प्रामोदिढ्वम्
प्रामोदिढ्वम्
प्रामोदिष्यध्वम्
प्रामोदिष्यध्वम्
उत्तम  एकवचनम्
प्रमोदे
प्रमुद्ये
प्रमुमुदे
प्रमुमुदे
प्रमोदिताहे
प्रमोदिताहे
प्रमोदिष्ये
प्रमोदिष्ये
प्रमोदै
प्रमुद्यै
प्रामोदे
प्रामुद्ये
प्रमोदेय
प्रमुद्येय
प्रमोदिषीय
प्रमोदिषीय
प्रामोदिषि
प्रामोदिषि
प्रामोदिष्ये
प्रामोदिष्ये
उत्तम  द्विवचनम्
प्रमोदावहे
प्रमुद्यावहे
प्रमुमुदिवहे
प्रमुमुदिवहे
प्रमोदितास्वहे
प्रमोदितास्वहे
प्रमोदिष्यावहे
प्रमोदिष्यावहे
प्रमोदावहै
प्रमुद्यावहै
प्रामोदावहि
प्रामुद्यावहि
प्रमोदेवहि
प्रमुद्येवहि
प्रमोदिषीवहि
प्रमोदिषीवहि
प्रामोदिष्वहि
प्रामोदिष्वहि
प्रामोदिष्यावहि
प्रामोदिष्यावहि
उत्तम  बहुवचनम्
प्रमोदामहे
प्रमुद्यामहे
प्रमुमुदिमहे
प्रमुमुदिमहे
प्रमोदितास्महे
प्रमोदितास्महे
प्रमोदिष्यामहे
प्रमोदिष्यामहे
प्रमोदामहै
प्रमुद्यामहै
प्रामोदामहि
प्रामुद्यामहि
प्रमोदेमहि
प्रमुद्येमहि
प्रमोदिषीमहि
प्रमोदिषीमहि
प्रामोदिष्महि
प्रामोदिष्महि
प्रामोदिष्यामहि
प्रामोदिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रामोदिष्येताम्
प्रामोदिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
प्रामोदिष्येथाम्
प्रामोदिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
प्रामोदिष्यध्वम्
प्रामोदिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्