प्र + मुञ्च् - मुचिँ - कल्कने कथन इत्यन्ये भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
प्रमुञ्चते
प्रमुञ्च्यते
प्रमुमुञ्चे
प्रमुमुञ्चे
प्रमुञ्चिता
प्रमुञ्चिता
प्रमुञ्चिष्यते
प्रमुञ्चिष्यते
प्रमुञ्चताम्
प्रमुञ्च्यताम्
प्रामुञ्चत
प्रामुञ्च्यत
प्रमुञ्चेत
प्रमुञ्च्येत
प्रमुञ्चिषीष्ट
प्रमुञ्चिषीष्ट
प्रामुञ्चिष्ट
प्रामुञ्चि
प्रामुञ्चिष्यत
प्रामुञ्चिष्यत
प्रथम  द्विवचनम्
प्रमुञ्चेते
प्रमुञ्च्येते
प्रमुमुञ्चाते
प्रमुमुञ्चाते
प्रमुञ्चितारौ
प्रमुञ्चितारौ
प्रमुञ्चिष्येते
प्रमुञ्चिष्येते
प्रमुञ्चेताम्
प्रमुञ्च्येताम्
प्रामुञ्चेताम्
प्रामुञ्च्येताम्
प्रमुञ्चेयाताम्
प्रमुञ्च्येयाताम्
प्रमुञ्चिषीयास्ताम्
प्रमुञ्चिषीयास्ताम्
प्रामुञ्चिषाताम्
प्रामुञ्चिषाताम्
प्रामुञ्चिष्येताम्
प्रामुञ्चिष्येताम्
प्रथम  बहुवचनम्
प्रमुञ्चन्ते
प्रमुञ्च्यन्ते
प्रमुमुञ्चिरे
प्रमुमुञ्चिरे
प्रमुञ्चितारः
प्रमुञ्चितारः
प्रमुञ्चिष्यन्ते
प्रमुञ्चिष्यन्ते
प्रमुञ्चन्ताम्
प्रमुञ्च्यन्ताम्
प्रामुञ्चन्त
प्रामुञ्च्यन्त
प्रमुञ्चेरन्
प्रमुञ्च्येरन्
प्रमुञ्चिषीरन्
प्रमुञ्चिषीरन्
प्रामुञ्चिषत
प्रामुञ्चिषत
प्रामुञ्चिष्यन्त
प्रामुञ्चिष्यन्त
मध्यम  एकवचनम्
प्रमुञ्चसे
प्रमुञ्च्यसे
प्रमुमुञ्चिषे
प्रमुमुञ्चिषे
प्रमुञ्चितासे
प्रमुञ्चितासे
प्रमुञ्चिष्यसे
प्रमुञ्चिष्यसे
प्रमुञ्चस्व
प्रमुञ्च्यस्व
प्रामुञ्चथाः
प्रामुञ्च्यथाः
प्रमुञ्चेथाः
प्रमुञ्च्येथाः
प्रमुञ्चिषीष्ठाः
प्रमुञ्चिषीष्ठाः
प्रामुञ्चिष्ठाः
प्रामुञ्चिष्ठाः
प्रामुञ्चिष्यथाः
प्रामुञ्चिष्यथाः
मध्यम  द्विवचनम्
प्रमुञ्चेथे
प्रमुञ्च्येथे
प्रमुमुञ्चाथे
प्रमुमुञ्चाथे
प्रमुञ्चितासाथे
प्रमुञ्चितासाथे
प्रमुञ्चिष्येथे
प्रमुञ्चिष्येथे
प्रमुञ्चेथाम्
प्रमुञ्च्येथाम्
प्रामुञ्चेथाम्
प्रामुञ्च्येथाम्
प्रमुञ्चेयाथाम्
प्रमुञ्च्येयाथाम्
प्रमुञ्चिषीयास्थाम्
प्रमुञ्चिषीयास्थाम्
प्रामुञ्चिषाथाम्
प्रामुञ्चिषाथाम्
प्रामुञ्चिष्येथाम्
प्रामुञ्चिष्येथाम्
मध्यम  बहुवचनम्
प्रमुञ्चध्वे
प्रमुञ्च्यध्वे
प्रमुमुञ्चिध्वे
प्रमुमुञ्चिध्वे
प्रमुञ्चिताध्वे
प्रमुञ्चिताध्वे
प्रमुञ्चिष्यध्वे
प्रमुञ्चिष्यध्वे
प्रमुञ्चध्वम्
प्रमुञ्च्यध्वम्
प्रामुञ्चध्वम्
प्रामुञ्च्यध्वम्
प्रमुञ्चेध्वम्
प्रमुञ्च्येध्वम्
प्रमुञ्चिषीध्वम्
प्रमुञ्चिषीध्वम्
प्रामुञ्चिढ्वम्
प्रामुञ्चिढ्वम्
प्रामुञ्चिष्यध्वम्
प्रामुञ्चिष्यध्वम्
उत्तम  एकवचनम्
प्रमुञ्चे
प्रमुञ्च्ये
प्रमुमुञ्चे
प्रमुमुञ्चे
प्रमुञ्चिताहे
प्रमुञ्चिताहे
प्रमुञ्चिष्ये
प्रमुञ्चिष्ये
प्रमुञ्चै
प्रमुञ्च्यै
प्रामुञ्चे
प्रामुञ्च्ये
प्रमुञ्चेय
प्रमुञ्च्येय
प्रमुञ्चिषीय
प्रमुञ्चिषीय
प्रामुञ्चिषि
प्रामुञ्चिषि
प्रामुञ्चिष्ये
प्रामुञ्चिष्ये
उत्तम  द्विवचनम्
प्रमुञ्चावहे
प्रमुञ्च्यावहे
प्रमुमुञ्चिवहे
प्रमुमुञ्चिवहे
प्रमुञ्चितास्वहे
प्रमुञ्चितास्वहे
प्रमुञ्चिष्यावहे
प्रमुञ्चिष्यावहे
प्रमुञ्चावहै
प्रमुञ्च्यावहै
प्रामुञ्चावहि
प्रामुञ्च्यावहि
प्रमुञ्चेवहि
प्रमुञ्च्येवहि
प्रमुञ्चिषीवहि
प्रमुञ्चिषीवहि
प्रामुञ्चिष्वहि
प्रामुञ्चिष्वहि
प्रामुञ्चिष्यावहि
प्रामुञ्चिष्यावहि
उत्तम  बहुवचनम्
प्रमुञ्चामहे
प्रमुञ्च्यामहे
प्रमुमुञ्चिमहे
प्रमुमुञ्चिमहे
प्रमुञ्चितास्महे
प्रमुञ्चितास्महे
प्रमुञ्चिष्यामहे
प्रमुञ्चिष्यामहे
प्रमुञ्चामहै
प्रमुञ्च्यामहै
प्रामुञ्चामहि
प्रामुञ्च्यामहि
प्रमुञ्चेमहि
प्रमुञ्च्येमहि
प्रमुञ्चिषीमहि
प्रमुञ्चिषीमहि
प्रामुञ्चिष्महि
प्रामुञ्चिष्महि
प्रामुञ्चिष्यामहि
प्रामुञ्चिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रामुञ्चिष्येताम्
प्रामुञ्चिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
प्रामुञ्चिष्येथाम्
प्रामुञ्चिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
प्रामुञ्चिष्यध्वम्
प्रामुञ्चिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
प्रामुञ्चिष्यावहि
प्रामुञ्चिष्यावहि
उत्तम पुरुषः  बहुवचनम्
प्रामुञ्चिष्यामहि
प्रामुञ्चिष्यामहि