प्र + नाथ् - नाथृँ - याच्ञोपतापैश्वर्याशीष्षु भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
प्रनाथति
प्रनाथते
प्रनाथ्यते
प्रननाथ
प्रननाथे
प्रननाथे
प्रनाथिता
प्रनाथिता
प्रनाथिता
प्रनाथिष्यति
प्रनाथिष्यते
प्रनाथिष्यते
प्रनाथतात् / प्रनाथताद् / प्रनाथतु
प्रनाथताम्
प्रनाथ्यताम्
प्रानाथत् / प्रानाथद्
प्रानाथत
प्रानाथ्यत
प्रनाथेत् / प्रनाथेद्
प्रनाथेत
प्रनाथ्येत
प्रनाथ्यात् / प्रनाथ्याद्
प्रनाथिषीष्ट
प्रनाथिषीष्ट
प्रानाथीत् / प्रानाथीद्
प्रानाथिष्ट
प्रानाथि
प्रानाथिष्यत् / प्रानाथिष्यद्
प्रानाथिष्यत
प्रानाथिष्यत
प्रथम  द्विवचनम्
प्रनाथतः
प्रनाथेते
प्रनाथ्येते
प्रननाथतुः
प्रननाथाते
प्रननाथाते
प्रनाथितारौ
प्रनाथितारौ
प्रनाथितारौ
प्रनाथिष्यतः
प्रनाथिष्येते
प्रनाथिष्येते
प्रनाथताम्
प्रनाथेताम्
प्रनाथ्येताम्
प्रानाथताम्
प्रानाथेताम्
प्रानाथ्येताम्
प्रनाथेताम्
प्रनाथेयाताम्
प्रनाथ्येयाताम्
प्रनाथ्यास्ताम्
प्रनाथिषीयास्ताम्
प्रनाथिषीयास्ताम्
प्रानाथिष्टाम्
प्रानाथिषाताम्
प्रानाथिषाताम्
प्रानाथिष्यताम्
प्रानाथिष्येताम्
प्रानाथिष्येताम्
प्रथम  बहुवचनम्
प्रनाथन्ति
प्रनाथन्ते
प्रनाथ्यन्ते
प्रननाथुः
प्रननाथिरे
प्रननाथिरे
प्रनाथितारः
प्रनाथितारः
प्रनाथितारः
प्रनाथिष्यन्ति
प्रनाथिष्यन्ते
प्रनाथिष्यन्ते
प्रनाथन्तु
प्रनाथन्ताम्
प्रनाथ्यन्ताम्
प्रानाथन्
प्रानाथन्त
प्रानाथ्यन्त
प्रनाथेयुः
प्रनाथेरन्
प्रनाथ्येरन्
प्रनाथ्यासुः
प्रनाथिषीरन्
प्रनाथिषीरन्
प्रानाथिषुः
प्रानाथिषत
प्रानाथिषत
प्रानाथिष्यन्
प्रानाथिष्यन्त
प्रानाथिष्यन्त
मध्यम  एकवचनम्
प्रनाथसि
प्रनाथसे
प्रनाथ्यसे
प्रननाथिथ
प्रननाथिषे
प्रननाथिषे
प्रनाथितासि
प्रनाथितासे
प्रनाथितासे
प्रनाथिष्यसि
प्रनाथिष्यसे
प्रनाथिष्यसे
प्रनाथतात् / प्रनाथताद् / प्रनाथ
प्रनाथस्व
प्रनाथ्यस्व
प्रानाथः
प्रानाथथाः
प्रानाथ्यथाः
प्रनाथेः
प्रनाथेथाः
प्रनाथ्येथाः
प्रनाथ्याः
प्रनाथिषीष्ठाः
प्रनाथिषीष्ठाः
प्रानाथीः
प्रानाथिष्ठाः
प्रानाथिष्ठाः
प्रानाथिष्यः
प्रानाथिष्यथाः
प्रानाथिष्यथाः
मध्यम  द्विवचनम्
प्रनाथथः
प्रनाथेथे
प्रनाथ्येथे
प्रननाथथुः
प्रननाथाथे
प्रननाथाथे
प्रनाथितास्थः
प्रनाथितासाथे
प्रनाथितासाथे
प्रनाथिष्यथः
प्रनाथिष्येथे
प्रनाथिष्येथे
प्रनाथतम्
प्रनाथेथाम्
प्रनाथ्येथाम्
प्रानाथतम्
प्रानाथेथाम्
प्रानाथ्येथाम्
प्रनाथेतम्
प्रनाथेयाथाम्
प्रनाथ्येयाथाम्
प्रनाथ्यास्तम्
प्रनाथिषीयास्थाम्
प्रनाथिषीयास्थाम्
प्रानाथिष्टम्
प्रानाथिषाथाम्
प्रानाथिषाथाम्
प्रानाथिष्यतम्
प्रानाथिष्येथाम्
प्रानाथिष्येथाम्
मध्यम  बहुवचनम्
प्रनाथथ
प्रनाथध्वे
प्रनाथ्यध्वे
प्रननाथ
प्रननाथिध्वे
प्रननाथिध्वे
प्रनाथितास्थ
प्रनाथिताध्वे
प्रनाथिताध्वे
प्रनाथिष्यथ
प्रनाथिष्यध्वे
प्रनाथिष्यध्वे
प्रनाथत
प्रनाथध्वम्
प्रनाथ्यध्वम्
प्रानाथत
प्रानाथध्वम्
प्रानाथ्यध्वम्
प्रनाथेत
प्रनाथेध्वम्
प्रनाथ्येध्वम्
प्रनाथ्यास्त
प्रनाथिषीध्वम्
प्रनाथिषीध्वम्
प्रानाथिष्ट
प्रानाथिढ्वम्
प्रानाथिढ्वम्
प्रानाथिष्यत
प्रानाथिष्यध्वम्
प्रानाथिष्यध्वम्
उत्तम  एकवचनम्
प्रनाथामि
प्रनाथे
प्रनाथ्ये
प्रननाथ
प्रननाथे
प्रननाथे
प्रनाथितास्मि
प्रनाथिताहे
प्रनाथिताहे
प्रनाथिष्यामि
प्रनाथिष्ये
प्रनाथिष्ये
प्रनाथानि
प्रनाथै
प्रनाथ्यै
प्रानाथम्
प्रानाथे
प्रानाथ्ये
प्रनाथेयम्
प्रनाथेय
प्रनाथ्येय
प्रनाथ्यासम्
प्रनाथिषीय
प्रनाथिषीय
प्रानाथिषम्
प्रानाथिषि
प्रानाथिषि
प्रानाथिष्यम्
प्रानाथिष्ये
प्रानाथिष्ये
उत्तम  द्विवचनम्
प्रनाथावः
प्रनाथावहे
प्रनाथ्यावहे
प्रननाथिव
प्रननाथिवहे
प्रननाथिवहे
प्रनाथितास्वः
प्रनाथितास्वहे
प्रनाथितास्वहे
प्रनाथिष्यावः
प्रनाथिष्यावहे
प्रनाथिष्यावहे
प्रनाथाव
प्रनाथावहै
प्रनाथ्यावहै
प्रानाथाव
प्रानाथावहि
प्रानाथ्यावहि
प्रनाथेव
प्रनाथेवहि
प्रनाथ्येवहि
प्रनाथ्यास्व
प्रनाथिषीवहि
प्रनाथिषीवहि
प्रानाथिष्व
प्रानाथिष्वहि
प्रानाथिष्वहि
प्रानाथिष्याव
प्रानाथिष्यावहि
प्रानाथिष्यावहि
उत्तम  बहुवचनम्
प्रनाथामः
प्रनाथामहे
प्रनाथ्यामहे
प्रननाथिम
प्रननाथिमहे
प्रननाथिमहे
प्रनाथितास्मः
प्रनाथितास्महे
प्रनाथितास्महे
प्रनाथिष्यामः
प्रनाथिष्यामहे
प्रनाथिष्यामहे
प्रनाथाम
प्रनाथामहै
प्रनाथ्यामहै
प्रानाथाम
प्रानाथामहि
प्रानाथ्यामहि
प्रनाथेम
प्रनाथेमहि
प्रनाथ्येमहि
प्रनाथ्यास्म
प्रनाथिषीमहि
प्रनाथिषीमहि
प्रानाथिष्म
प्रानाथिष्महि
प्रानाथिष्महि
प्रानाथिष्याम
प्रानाथिष्यामहि
प्रानाथिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रनाथतात् / प्रनाथताद् / प्रनाथतु
प्रानाथत् / प्रानाथद्
प्रनाथेत् / प्रनाथेद्
प्रनाथ्यात् / प्रनाथ्याद्
प्रानाथीत् / प्रानाथीद्
प्रानाथिष्यत् / प्रानाथिष्यद्
प्रथमा  द्विवचनम्
प्रानाथिष्येताम्
प्रानाथिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
प्रनाथतात् / प्रनाथताद् / प्रनाथ
मध्यम पुरुषः  द्विवचनम्
प्रानाथिष्येथाम्
प्रानाथिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
प्रानाथिष्यध्वम्
प्रानाथिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्