प्र + तिक् - तिकृँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
प्रतेकते
प्रतिक्यते
प्रतितिके
प्रतितिके
प्रतेकिता
प्रतेकिता
प्रतेकिष्यते
प्रतेकिष्यते
प्रतेकताम्
प्रतिक्यताम्
प्रातेकत
प्रातिक्यत
प्रतेकेत
प्रतिक्येत
प्रतेकिषीष्ट
प्रतेकिषीष्ट
प्रातेकिष्ट
प्रातेकि
प्रातेकिष्यत
प्रातेकिष्यत
प्रथम  द्विवचनम्
प्रतेकेते
प्रतिक्येते
प्रतितिकाते
प्रतितिकाते
प्रतेकितारौ
प्रतेकितारौ
प्रतेकिष्येते
प्रतेकिष्येते
प्रतेकेताम्
प्रतिक्येताम्
प्रातेकेताम्
प्रातिक्येताम्
प्रतेकेयाताम्
प्रतिक्येयाताम्
प्रतेकिषीयास्ताम्
प्रतेकिषीयास्ताम्
प्रातेकिषाताम्
प्रातेकिषाताम्
प्रातेकिष्येताम्
प्रातेकिष्येताम्
प्रथम  बहुवचनम्
प्रतेकन्ते
प्रतिक्यन्ते
प्रतितिकिरे
प्रतितिकिरे
प्रतेकितारः
प्रतेकितारः
प्रतेकिष्यन्ते
प्रतेकिष्यन्ते
प्रतेकन्ताम्
प्रतिक्यन्ताम्
प्रातेकन्त
प्रातिक्यन्त
प्रतेकेरन्
प्रतिक्येरन्
प्रतेकिषीरन्
प्रतेकिषीरन्
प्रातेकिषत
प्रातेकिषत
प्रातेकिष्यन्त
प्रातेकिष्यन्त
मध्यम  एकवचनम्
प्रतेकसे
प्रतिक्यसे
प्रतितिकिषे
प्रतितिकिषे
प्रतेकितासे
प्रतेकितासे
प्रतेकिष्यसे
प्रतेकिष्यसे
प्रतेकस्व
प्रतिक्यस्व
प्रातेकथाः
प्रातिक्यथाः
प्रतेकेथाः
प्रतिक्येथाः
प्रतेकिषीष्ठाः
प्रतेकिषीष्ठाः
प्रातेकिष्ठाः
प्रातेकिष्ठाः
प्रातेकिष्यथाः
प्रातेकिष्यथाः
मध्यम  द्विवचनम्
प्रतेकेथे
प्रतिक्येथे
प्रतितिकाथे
प्रतितिकाथे
प्रतेकितासाथे
प्रतेकितासाथे
प्रतेकिष्येथे
प्रतेकिष्येथे
प्रतेकेथाम्
प्रतिक्येथाम्
प्रातेकेथाम्
प्रातिक्येथाम्
प्रतेकेयाथाम्
प्रतिक्येयाथाम्
प्रतेकिषीयास्थाम्
प्रतेकिषीयास्थाम्
प्रातेकिषाथाम्
प्रातेकिषाथाम्
प्रातेकिष्येथाम्
प्रातेकिष्येथाम्
मध्यम  बहुवचनम्
प्रतेकध्वे
प्रतिक्यध्वे
प्रतितिकिध्वे
प्रतितिकिध्वे
प्रतेकिताध्वे
प्रतेकिताध्वे
प्रतेकिष्यध्वे
प्रतेकिष्यध्वे
प्रतेकध्वम्
प्रतिक्यध्वम्
प्रातेकध्वम्
प्रातिक्यध्वम्
प्रतेकेध्वम्
प्रतिक्येध्वम्
प्रतेकिषीध्वम्
प्रतेकिषीध्वम्
प्रातेकिढ्वम्
प्रातेकिढ्वम्
प्रातेकिष्यध्वम्
प्रातेकिष्यध्वम्
उत्तम  एकवचनम्
प्रतेके
प्रतिक्ये
प्रतितिके
प्रतितिके
प्रतेकिताहे
प्रतेकिताहे
प्रतेकिष्ये
प्रतेकिष्ये
प्रतेकै
प्रतिक्यै
प्रातेके
प्रातिक्ये
प्रतेकेय
प्रतिक्येय
प्रतेकिषीय
प्रतेकिषीय
प्रातेकिषि
प्रातेकिषि
प्रातेकिष्ये
प्रातेकिष्ये
उत्तम  द्विवचनम्
प्रतेकावहे
प्रतिक्यावहे
प्रतितिकिवहे
प्रतितिकिवहे
प्रतेकितास्वहे
प्रतेकितास्वहे
प्रतेकिष्यावहे
प्रतेकिष्यावहे
प्रतेकावहै
प्रतिक्यावहै
प्रातेकावहि
प्रातिक्यावहि
प्रतेकेवहि
प्रतिक्येवहि
प्रतेकिषीवहि
प्रतेकिषीवहि
प्रातेकिष्वहि
प्रातेकिष्वहि
प्रातेकिष्यावहि
प्रातेकिष्यावहि
उत्तम  बहुवचनम्
प्रतेकामहे
प्रतिक्यामहे
प्रतितिकिमहे
प्रतितिकिमहे
प्रतेकितास्महे
प्रतेकितास्महे
प्रतेकिष्यामहे
प्रतेकिष्यामहे
प्रतेकामहै
प्रतिक्यामहै
प्रातेकामहि
प्रातिक्यामहि
प्रतेकेमहि
प्रतिक्येमहि
प्रतेकिषीमहि
प्रतेकिषीमहि
प्रातेकिष्महि
प्रातेकिष्महि
प्रातेकिष्यामहि
प्रातेकिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रातेकिष्येताम्
प्रातेकिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
प्रातेकिष्येथाम्
प्रातेकिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
प्रातेकिष्यध्वम्
प्रातेकिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्