प्र + तङ्क् - तकिँ - कृच्छ्रजीवने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
प्रतङ्कति
प्रतङ्क्यते
प्रततङ्क
प्रततङ्के
प्रतङ्किता
प्रतङ्किता
प्रतङ्किष्यति
प्रतङ्किष्यते
प्रतङ्कतात् / प्रतङ्कताद् / प्रतङ्कतु
प्रतङ्क्यताम्
प्रातङ्कत् / प्रातङ्कद्
प्रातङ्क्यत
प्रतङ्केत् / प्रतङ्केद्
प्रतङ्क्येत
प्रतङ्क्यात् / प्रतङ्क्याद्
प्रतङ्किषीष्ट
प्रातङ्कीत् / प्रातङ्कीद्
प्रातङ्कि
प्रातङ्किष्यत् / प्रातङ्किष्यद्
प्रातङ्किष्यत
प्रथम  द्विवचनम्
प्रतङ्कतः
प्रतङ्क्येते
प्रततङ्कतुः
प्रततङ्काते
प्रतङ्कितारौ
प्रतङ्कितारौ
प्रतङ्किष्यतः
प्रतङ्किष्येते
प्रतङ्कताम्
प्रतङ्क्येताम्
प्रातङ्कताम्
प्रातङ्क्येताम्
प्रतङ्केताम्
प्रतङ्क्येयाताम्
प्रतङ्क्यास्ताम्
प्रतङ्किषीयास्ताम्
प्रातङ्किष्टाम्
प्रातङ्किषाताम्
प्रातङ्किष्यताम्
प्रातङ्किष्येताम्
प्रथम  बहुवचनम्
प्रतङ्कन्ति
प्रतङ्क्यन्ते
प्रततङ्कुः
प्रततङ्किरे
प्रतङ्कितारः
प्रतङ्कितारः
प्रतङ्किष्यन्ति
प्रतङ्किष्यन्ते
प्रतङ्कन्तु
प्रतङ्क्यन्ताम्
प्रातङ्कन्
प्रातङ्क्यन्त
प्रतङ्केयुः
प्रतङ्क्येरन्
प्रतङ्क्यासुः
प्रतङ्किषीरन्
प्रातङ्किषुः
प्रातङ्किषत
प्रातङ्किष्यन्
प्रातङ्किष्यन्त
मध्यम  एकवचनम्
प्रतङ्कसि
प्रतङ्क्यसे
प्रततङ्किथ
प्रततङ्किषे
प्रतङ्कितासि
प्रतङ्कितासे
प्रतङ्किष्यसि
प्रतङ्किष्यसे
प्रतङ्कतात् / प्रतङ्कताद् / प्रतङ्क
प्रतङ्क्यस्व
प्रातङ्कः
प्रातङ्क्यथाः
प्रतङ्केः
प्रतङ्क्येथाः
प्रतङ्क्याः
प्रतङ्किषीष्ठाः
प्रातङ्कीः
प्रातङ्किष्ठाः
प्रातङ्किष्यः
प्रातङ्किष्यथाः
मध्यम  द्विवचनम्
प्रतङ्कथः
प्रतङ्क्येथे
प्रततङ्कथुः
प्रततङ्काथे
प्रतङ्कितास्थः
प्रतङ्कितासाथे
प्रतङ्किष्यथः
प्रतङ्किष्येथे
प्रतङ्कतम्
प्रतङ्क्येथाम्
प्रातङ्कतम्
प्रातङ्क्येथाम्
प्रतङ्केतम्
प्रतङ्क्येयाथाम्
प्रतङ्क्यास्तम्
प्रतङ्किषीयास्थाम्
प्रातङ्किष्टम्
प्रातङ्किषाथाम्
प्रातङ्किष्यतम्
प्रातङ्किष्येथाम्
मध्यम  बहुवचनम्
प्रतङ्कथ
प्रतङ्क्यध्वे
प्रततङ्क
प्रततङ्किध्वे
प्रतङ्कितास्थ
प्रतङ्किताध्वे
प्रतङ्किष्यथ
प्रतङ्किष्यध्वे
प्रतङ्कत
प्रतङ्क्यध्वम्
प्रातङ्कत
प्रातङ्क्यध्वम्
प्रतङ्केत
प्रतङ्क्येध्वम्
प्रतङ्क्यास्त
प्रतङ्किषीध्वम्
प्रातङ्किष्ट
प्रातङ्किढ्वम्
प्रातङ्किष्यत
प्रातङ्किष्यध्वम्
उत्तम  एकवचनम्
प्रतङ्कामि
प्रतङ्क्ये
प्रततङ्क
प्रततङ्के
प्रतङ्कितास्मि
प्रतङ्किताहे
प्रतङ्किष्यामि
प्रतङ्किष्ये
प्रतङ्कानि
प्रतङ्क्यै
प्रातङ्कम्
प्रातङ्क्ये
प्रतङ्केयम्
प्रतङ्क्येय
प्रतङ्क्यासम्
प्रतङ्किषीय
प्रातङ्किषम्
प्रातङ्किषि
प्रातङ्किष्यम्
प्रातङ्किष्ये
उत्तम  द्विवचनम्
प्रतङ्कावः
प्रतङ्क्यावहे
प्रततङ्किव
प्रततङ्किवहे
प्रतङ्कितास्वः
प्रतङ्कितास्वहे
प्रतङ्किष्यावः
प्रतङ्किष्यावहे
प्रतङ्काव
प्रतङ्क्यावहै
प्रातङ्काव
प्रातङ्क्यावहि
प्रतङ्केव
प्रतङ्क्येवहि
प्रतङ्क्यास्व
प्रतङ्किषीवहि
प्रातङ्किष्व
प्रातङ्किष्वहि
प्रातङ्किष्याव
प्रातङ्किष्यावहि
उत्तम  बहुवचनम्
प्रतङ्कामः
प्रतङ्क्यामहे
प्रततङ्किम
प्रततङ्किमहे
प्रतङ्कितास्मः
प्रतङ्कितास्महे
प्रतङ्किष्यामः
प्रतङ्किष्यामहे
प्रतङ्काम
प्रतङ्क्यामहै
प्रातङ्काम
प्रातङ्क्यामहि
प्रतङ्केम
प्रतङ्क्येमहि
प्रतङ्क्यास्म
प्रतङ्किषीमहि
प्रातङ्किष्म
प्रातङ्किष्महि
प्रातङ्किष्याम
प्रातङ्किष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रतङ्कतात् / प्रतङ्कताद् / प्रतङ्कतु
प्रातङ्कत् / प्रातङ्कद्
प्रतङ्केत् / प्रतङ्केद्
प्रतङ्क्यात् / प्रतङ्क्याद्
प्रातङ्कीत् / प्रातङ्कीद्
प्रातङ्किष्यत् / प्रातङ्किष्यद्
प्रथमा  द्विवचनम्
प्रातङ्किष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
प्रतङ्कतात् / प्रतङ्कताद् / प्रतङ्क
मध्यम पुरुषः  द्विवचनम्
प्रातङ्किष्येथाम्
मध्यम पुरुषः  बहुवचनम्
प्रातङ्किष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्