प्र + ढौक् - ढौकृँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
प्रढौकते
प्रढौक्यते
प्रडुढौके
प्रडुढौके
प्रढौकिता
प्रढौकिता
प्रढौकिष्यते
प्रढौकिष्यते
प्रढौकताम्
प्रढौक्यताम्
प्राढौकत
प्राढौक्यत
प्रढौकेत
प्रढौक्येत
प्रढौकिषीष्ट
प्रढौकिषीष्ट
प्राढौकिष्ट
प्राढौकि
प्राढौकिष्यत
प्राढौकिष्यत
प्रथम  द्विवचनम्
प्रढौकेते
प्रढौक्येते
प्रडुढौकाते
प्रडुढौकाते
प्रढौकितारौ
प्रढौकितारौ
प्रढौकिष्येते
प्रढौकिष्येते
प्रढौकेताम्
प्रढौक्येताम्
प्राढौकेताम्
प्राढौक्येताम्
प्रढौकेयाताम्
प्रढौक्येयाताम्
प्रढौकिषीयास्ताम्
प्रढौकिषीयास्ताम्
प्राढौकिषाताम्
प्राढौकिषाताम्
प्राढौकिष्येताम्
प्राढौकिष्येताम्
प्रथम  बहुवचनम्
प्रढौकन्ते
प्रढौक्यन्ते
प्रडुढौकिरे
प्रडुढौकिरे
प्रढौकितारः
प्रढौकितारः
प्रढौकिष्यन्ते
प्रढौकिष्यन्ते
प्रढौकन्ताम्
प्रढौक्यन्ताम्
प्राढौकन्त
प्राढौक्यन्त
प्रढौकेरन्
प्रढौक्येरन्
प्रढौकिषीरन्
प्रढौकिषीरन्
प्राढौकिषत
प्राढौकिषत
प्राढौकिष्यन्त
प्राढौकिष्यन्त
मध्यम  एकवचनम्
प्रढौकसे
प्रढौक्यसे
प्रडुढौकिषे
प्रडुढौकिषे
प्रढौकितासे
प्रढौकितासे
प्रढौकिष्यसे
प्रढौकिष्यसे
प्रढौकस्व
प्रढौक्यस्व
प्राढौकथाः
प्राढौक्यथाः
प्रढौकेथाः
प्रढौक्येथाः
प्रढौकिषीष्ठाः
प्रढौकिषीष्ठाः
प्राढौकिष्ठाः
प्राढौकिष्ठाः
प्राढौकिष्यथाः
प्राढौकिष्यथाः
मध्यम  द्विवचनम्
प्रढौकेथे
प्रढौक्येथे
प्रडुढौकाथे
प्रडुढौकाथे
प्रढौकितासाथे
प्रढौकितासाथे
प्रढौकिष्येथे
प्रढौकिष्येथे
प्रढौकेथाम्
प्रढौक्येथाम्
प्राढौकेथाम्
प्राढौक्येथाम्
प्रढौकेयाथाम्
प्रढौक्येयाथाम्
प्रढौकिषीयास्थाम्
प्रढौकिषीयास्थाम्
प्राढौकिषाथाम्
प्राढौकिषाथाम्
प्राढौकिष्येथाम्
प्राढौकिष्येथाम्
मध्यम  बहुवचनम्
प्रढौकध्वे
प्रढौक्यध्वे
प्रडुढौकिध्वे
प्रडुढौकिध्वे
प्रढौकिताध्वे
प्रढौकिताध्वे
प्रढौकिष्यध्वे
प्रढौकिष्यध्वे
प्रढौकध्वम्
प्रढौक्यध्वम्
प्राढौकध्वम्
प्राढौक्यध्वम्
प्रढौकेध्वम्
प्रढौक्येध्वम्
प्रढौकिषीध्वम्
प्रढौकिषीध्वम्
प्राढौकिढ्वम्
प्राढौकिढ्वम्
प्राढौकिष्यध्वम्
प्राढौकिष्यध्वम्
उत्तम  एकवचनम्
प्रढौके
प्रढौक्ये
प्रडुढौके
प्रडुढौके
प्रढौकिताहे
प्रढौकिताहे
प्रढौकिष्ये
प्रढौकिष्ये
प्रढौकै
प्रढौक्यै
प्राढौके
प्राढौक्ये
प्रढौकेय
प्रढौक्येय
प्रढौकिषीय
प्रढौकिषीय
प्राढौकिषि
प्राढौकिषि
प्राढौकिष्ये
प्राढौकिष्ये
उत्तम  द्विवचनम्
प्रढौकावहे
प्रढौक्यावहे
प्रडुढौकिवहे
प्रडुढौकिवहे
प्रढौकितास्वहे
प्रढौकितास्वहे
प्रढौकिष्यावहे
प्रढौकिष्यावहे
प्रढौकावहै
प्रढौक्यावहै
प्राढौकावहि
प्राढौक्यावहि
प्रढौकेवहि
प्रढौक्येवहि
प्रढौकिषीवहि
प्रढौकिषीवहि
प्राढौकिष्वहि
प्राढौकिष्वहि
प्राढौकिष्यावहि
प्राढौकिष्यावहि
उत्तम  बहुवचनम्
प्रढौकामहे
प्रढौक्यामहे
प्रडुढौकिमहे
प्रडुढौकिमहे
प्रढौकितास्महे
प्रढौकितास्महे
प्रढौकिष्यामहे
प्रढौकिष्यामहे
प्रढौकामहै
प्रढौक्यामहै
प्राढौकामहि
प्राढौक्यामहि
प्रढौकेमहि
प्रढौक्येमहि
प्रढौकिषीमहि
प्रढौकिषीमहि
प्राढौकिष्महि
प्राढौकिष्महि
प्राढौकिष्यामहि
प्राढौकिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्राढौकिष्येताम्
प्राढौकिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
प्राढौकिष्येथाम्
प्राढौकिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
प्राढौकिष्यध्वम्
प्राढौकिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्