प्र + गूर्द् - गुर्द - क्रीडायामेव गुडक्रीडायामेव भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
प्रगुर्दते
प्रगुर्द्यते
प्रगुर्दाञ्चक्रे / प्रगुर्दांचक्रे / प्रगुर्दाम्बभूव / प्रगुर्दांबभूव / प्रगुर्दामास
प्रगुर्दाञ्चक्रे / प्रगुर्दांचक्रे / प्रगुर्दाम्बभूवे / प्रगुर्दांबभूवे / प्रगुर्दामाहे
प्रगुर्दिता
प्रगुर्दिता
प्रगुर्दिष्यते
प्रगुर्दिष्यते
प्रगुर्दताम्
प्रगुर्द्यताम्
प्रागुर्दत
प्रागुर्द्यत
प्रगुर्देत
प्रगुर्द्येत
प्रगुर्दिषीष्ट
प्रगुर्दिषीष्ट
प्रागुर्दिष्ट
प्रागुर्दि
प्रागुर्दिष्यत
प्रागुर्दिष्यत
प्रथम  द्विवचनम्
प्रगुर्देते
प्रगुर्द्येते
प्रगुर्दाञ्चक्राते / प्रगुर्दांचक्राते / प्रगुर्दाम्बभूवतुः / प्रगुर्दांबभूवतुः / प्रगुर्दामासतुः
प्रगुर्दाञ्चक्राते / प्रगुर्दांचक्राते / प्रगुर्दाम्बभूवाते / प्रगुर्दांबभूवाते / प्रगुर्दामासाते
प्रगुर्दितारौ
प्रगुर्दितारौ
प्रगुर्दिष्येते
प्रगुर्दिष्येते
प्रगुर्देताम्
प्रगुर्द्येताम्
प्रागुर्देताम्
प्रागुर्द्येताम्
प्रगुर्देयाताम्
प्रगुर्द्येयाताम्
प्रगुर्दिषीयास्ताम्
प्रगुर्दिषीयास्ताम्
प्रागुर्दिषाताम्
प्रागुर्दिषाताम्
प्रागुर्दिष्येताम्
प्रागुर्दिष्येताम्
प्रथम  बहुवचनम्
प्रगुर्दन्ते
प्रगुर्द्यन्ते
प्रगुर्दाञ्चक्रिरे / प्रगुर्दांचक्रिरे / प्रगुर्दाम्बभूवुः / प्रगुर्दांबभूवुः / प्रगुर्दामासुः
प्रगुर्दाञ्चक्रिरे / प्रगुर्दांचक्रिरे / प्रगुर्दाम्बभूविरे / प्रगुर्दांबभूविरे / प्रगुर्दामासिरे
प्रगुर्दितारः
प्रगुर्दितारः
प्रगुर्दिष्यन्ते
प्रगुर्दिष्यन्ते
प्रगुर्दन्ताम्
प्रगुर्द्यन्ताम्
प्रागुर्दन्त
प्रागुर्द्यन्त
प्रगुर्देरन्
प्रगुर्द्येरन्
प्रगुर्दिषीरन्
प्रगुर्दिषीरन्
प्रागुर्दिषत
प्रागुर्दिषत
प्रागुर्दिष्यन्त
प्रागुर्दिष्यन्त
मध्यम  एकवचनम्
प्रगुर्दसे
प्रगुर्द्यसे
प्रगुर्दाञ्चकृषे / प्रगुर्दांचकृषे / प्रगुर्दाम्बभूविथ / प्रगुर्दांबभूविथ / प्रगुर्दामासिथ
प्रगुर्दाञ्चकृषे / प्रगुर्दांचकृषे / प्रगुर्दाम्बभूविषे / प्रगुर्दांबभूविषे / प्रगुर्दामासिषे
प्रगुर्दितासे
प्रगुर्दितासे
प्रगुर्दिष्यसे
प्रगुर्दिष्यसे
प्रगुर्दस्व
प्रगुर्द्यस्व
प्रागुर्दथाः
प्रागुर्द्यथाः
प्रगुर्देथाः
प्रगुर्द्येथाः
प्रगुर्दिषीष्ठाः
प्रगुर्दिषीष्ठाः
प्रागुर्दिष्ठाः
प्रागुर्दिष्ठाः
प्रागुर्दिष्यथाः
प्रागुर्दिष्यथाः
मध्यम  द्विवचनम्
प्रगुर्देथे
प्रगुर्द्येथे
प्रगुर्दाञ्चक्राथे / प्रगुर्दांचक्राथे / प्रगुर्दाम्बभूवथुः / प्रगुर्दांबभूवथुः / प्रगुर्दामासथुः
प्रगुर्दाञ्चक्राथे / प्रगुर्दांचक्राथे / प्रगुर्दाम्बभूवाथे / प्रगुर्दांबभूवाथे / प्रगुर्दामासाथे
प्रगुर्दितासाथे
प्रगुर्दितासाथे
प्रगुर्दिष्येथे
प्रगुर्दिष्येथे
प्रगुर्देथाम्
प्रगुर्द्येथाम्
प्रागुर्देथाम्
प्रागुर्द्येथाम्
प्रगुर्देयाथाम्
प्रगुर्द्येयाथाम्
प्रगुर्दिषीयास्थाम्
प्रगुर्दिषीयास्थाम्
प्रागुर्दिषाथाम्
प्रागुर्दिषाथाम्
प्रागुर्दिष्येथाम्
प्रागुर्दिष्येथाम्
मध्यम  बहुवचनम्
प्रगुर्दध्वे
प्रगुर्द्यध्वे
प्रगुर्दाञ्चकृढ्वे / प्रगुर्दांचकृढ्वे / प्रगुर्दाम्बभूव / प्रगुर्दांबभूव / प्रगुर्दामास
प्रगुर्दाञ्चकृढ्वे / प्रगुर्दांचकृढ्वे / प्रगुर्दाम्बभूविध्वे / प्रगुर्दांबभूविध्वे / प्रगुर्दाम्बभूविढ्वे / प्रगुर्दांबभूविढ्वे / प्रगुर्दामासिध्वे
प्रगुर्दिताध्वे
प्रगुर्दिताध्वे
प्रगुर्दिष्यध्वे
प्रगुर्दिष्यध्वे
प्रगुर्दध्वम्
प्रगुर्द्यध्वम्
प्रागुर्दध्वम्
प्रागुर्द्यध्वम्
प्रगुर्देध्वम्
प्रगुर्द्येध्वम्
प्रगुर्दिषीध्वम्
प्रगुर्दिषीध्वम्
प्रागुर्दिढ्वम्
प्रागुर्दिढ्वम्
प्रागुर्दिष्यध्वम्
प्रागुर्दिष्यध्वम्
उत्तम  एकवचनम्
प्रगुर्दे
प्रगुर्द्ये
प्रगुर्दाञ्चक्रे / प्रगुर्दांचक्रे / प्रगुर्दाम्बभूव / प्रगुर्दांबभूव / प्रगुर्दामास
प्रगुर्दाञ्चक्रे / प्रगुर्दांचक्रे / प्रगुर्दाम्बभूवे / प्रगुर्दांबभूवे / प्रगुर्दामाहे
प्रगुर्दिताहे
प्रगुर्दिताहे
प्रगुर्दिष्ये
प्रगुर्दिष्ये
प्रगुर्दै
प्रगुर्द्यै
प्रागुर्दे
प्रागुर्द्ये
प्रगुर्देय
प्रगुर्द्येय
प्रगुर्दिषीय
प्रगुर्दिषीय
प्रागुर्दिषि
प्रागुर्दिषि
प्रागुर्दिष्ये
प्रागुर्दिष्ये
उत्तम  द्विवचनम्
प्रगुर्दावहे
प्रगुर्द्यावहे
प्रगुर्दाञ्चकृवहे / प्रगुर्दांचकृवहे / प्रगुर्दाम्बभूविव / प्रगुर्दांबभूविव / प्रगुर्दामासिव
प्रगुर्दाञ्चकृवहे / प्रगुर्दांचकृवहे / प्रगुर्दाम्बभूविवहे / प्रगुर्दांबभूविवहे / प्रगुर्दामासिवहे
प्रगुर्दितास्वहे
प्रगुर्दितास्वहे
प्रगुर्दिष्यावहे
प्रगुर्दिष्यावहे
प्रगुर्दावहै
प्रगुर्द्यावहै
प्रागुर्दावहि
प्रागुर्द्यावहि
प्रगुर्देवहि
प्रगुर्द्येवहि
प्रगुर्दिषीवहि
प्रगुर्दिषीवहि
प्रागुर्दिष्वहि
प्रागुर्दिष्वहि
प्रागुर्दिष्यावहि
प्रागुर्दिष्यावहि
उत्तम  बहुवचनम्
प्रगुर्दामहे
प्रगुर्द्यामहे
प्रगुर्दाञ्चकृमहे / प्रगुर्दांचकृमहे / प्रगुर्दाम्बभूविम / प्रगुर्दांबभूविम / प्रगुर्दामासिम
प्रगुर्दाञ्चकृमहे / प्रगुर्दांचकृमहे / प्रगुर्दाम्बभूविमहे / प्रगुर्दांबभूविमहे / प्रगुर्दामासिमहे
प्रगुर्दितास्महे
प्रगुर्दितास्महे
प्रगुर्दिष्यामहे
प्रगुर्दिष्यामहे
प्रगुर्दामहै
प्रगुर्द्यामहै
प्रागुर्दामहि
प्रागुर्द्यामहि
प्रगुर्देमहि
प्रगुर्द्येमहि
प्रगुर्दिषीमहि
प्रगुर्दिषीमहि
प्रागुर्दिष्महि
प्रागुर्दिष्महि
प्रागुर्दिष्यामहि
प्रागुर्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रगुर्दाञ्चक्रे / प्रगुर्दांचक्रे / प्रगुर्दाम्बभूव / प्रगुर्दांबभूव / प्रगुर्दामास
प्रगुर्दाञ्चक्रे / प्रगुर्दांचक्रे / प्रगुर्दाम्बभूवे / प्रगुर्दांबभूवे / प्रगुर्दामाहे
प्रथमा  द्विवचनम्
प्रगुर्दाञ्चक्राते / प्रगुर्दांचक्राते / प्रगुर्दाम्बभूवतुः / प्रगुर्दांबभूवतुः / प्रगुर्दामासतुः
प्रगुर्दाञ्चक्राते / प्रगुर्दांचक्राते / प्रगुर्दाम्बभूवाते / प्रगुर्दांबभूवाते / प्रगुर्दामासाते
प्रागुर्दिष्येताम्
प्रागुर्दिष्येताम्
प्रथमा  बहुवचनम्
प्रगुर्दाञ्चक्रिरे / प्रगुर्दांचक्रिरे / प्रगुर्दाम्बभूवुः / प्रगुर्दांबभूवुः / प्रगुर्दामासुः
प्रगुर्दाञ्चक्रिरे / प्रगुर्दांचक्रिरे / प्रगुर्दाम्बभूविरे / प्रगुर्दांबभूविरे / प्रगुर्दामासिरे
मध्यम पुरुषः  एकवचनम्
प्रगुर्दाञ्चकृषे / प्रगुर्दांचकृषे / प्रगुर्दाम्बभूविथ / प्रगुर्दांबभूविथ / प्रगुर्दामासिथ
प्रगुर्दाञ्चकृषे / प्रगुर्दांचकृषे / प्रगुर्दाम्बभूविषे / प्रगुर्दांबभूविषे / प्रगुर्दामासिषे
मध्यम पुरुषः  द्विवचनम्
प्रगुर्दाञ्चक्राथे / प्रगुर्दांचक्राथे / प्रगुर्दाम्बभूवथुः / प्रगुर्दांबभूवथुः / प्रगुर्दामासथुः
प्रगुर्दाञ्चक्राथे / प्रगुर्दांचक्राथे / प्रगुर्दाम्बभूवाथे / प्रगुर्दांबभूवाथे / प्रगुर्दामासाथे
प्रागुर्दिष्येथाम्
प्रागुर्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
प्रगुर्दाञ्चकृढ्वे / प्रगुर्दांचकृढ्वे / प्रगुर्दाम्बभूव / प्रगुर्दांबभूव / प्रगुर्दामास
प्रगुर्दाञ्चकृढ्वे / प्रगुर्दांचकृढ्वे / प्रगुर्दाम्बभूविध्वे / प्रगुर्दांबभूविध्वे / प्रगुर्दाम्बभूविढ्वे / प्रगुर्दांबभूविढ्वे / प्रगुर्दामासिध्वे
प्रागुर्दिष्यध्वम्
प्रागुर्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
प्रगुर्दाञ्चक्रे / प्रगुर्दांचक्रे / प्रगुर्दाम्बभूव / प्रगुर्दांबभूव / प्रगुर्दामास
प्रगुर्दाञ्चक्रे / प्रगुर्दांचक्रे / प्रगुर्दाम्बभूवे / प्रगुर्दांबभूवे / प्रगुर्दामाहे
उत्तम पुरुषः  द्विवचनम्
प्रगुर्दाञ्चकृवहे / प्रगुर्दांचकृवहे / प्रगुर्दाम्बभूविव / प्रगुर्दांबभूविव / प्रगुर्दामासिव
प्रगुर्दाञ्चकृवहे / प्रगुर्दांचकृवहे / प्रगुर्दाम्बभूविवहे / प्रगुर्दांबभूविवहे / प्रगुर्दामासिवहे
प्रागुर्दिष्यावहि
प्रागुर्दिष्यावहि
उत्तम पुरुषः  बहुवचनम्
प्रगुर्दाञ्चकृमहे / प्रगुर्दांचकृमहे / प्रगुर्दाम्बभूविम / प्रगुर्दांबभूविम / प्रगुर्दामासिम
प्रगुर्दाञ्चकृमहे / प्रगुर्दांचकृमहे / प्रगुर्दाम्बभूविमहे / प्रगुर्दांबभूविमहे / प्रगुर्दामासिमहे
प्रागुर्दिष्यामहि
प्रागुर्दिष्यामहि