प्र + गद् - गदँ - व्यक्तायां वाचि भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
प्रगदति
प्रगद्यते
प्रजगाद
प्रजगदे
प्रगदिता
प्रगदिता
प्रगदिष्यति
प्रगदिष्यते
प्रगदतात् / प्रगदताद् / प्रगदतु
प्रगद्यताम्
प्रागदत् / प्रागदद्
प्रागद्यत
प्रगदेत् / प्रगदेद्
प्रगद्येत
प्रगद्यात् / प्रगद्याद्
प्रगदिषीष्ट
प्रागादीत् / प्रागादीद् / प्रागदीत् / प्रागदीद्
प्रागादि
प्रागदिष्यत् / प्रागदिष्यद्
प्रागदिष्यत
प्रथम  द्विवचनम्
प्रगदतः
प्रगद्येते
प्रजगदतुः
प्रजगदाते
प्रगदितारौ
प्रगदितारौ
प्रगदिष्यतः
प्रगदिष्येते
प्रगदताम्
प्रगद्येताम्
प्रागदताम्
प्रागद्येताम्
प्रगदेताम्
प्रगद्येयाताम्
प्रगद्यास्ताम्
प्रगदिषीयास्ताम्
प्रागादिष्टाम् / प्रागदिष्टाम्
प्रागदिषाताम्
प्रागदिष्यताम्
प्रागदिष्येताम्
प्रथम  बहुवचनम्
प्रगदन्ति
प्रगद्यन्ते
प्रजगदुः
प्रजगदिरे
प्रगदितारः
प्रगदितारः
प्रगदिष्यन्ति
प्रगदिष्यन्ते
प्रगदन्तु
प्रगद्यन्ताम्
प्रागदन्
प्रागद्यन्त
प्रगदेयुः
प्रगद्येरन्
प्रगद्यासुः
प्रगदिषीरन्
प्रागादिषुः / प्रागदिषुः
प्रागदिषत
प्रागदिष्यन्
प्रागदिष्यन्त
मध्यम  एकवचनम्
प्रगदसि
प्रगद्यसे
प्रजगदिथ
प्रजगदिषे
प्रगदितासि
प्रगदितासे
प्रगदिष्यसि
प्रगदिष्यसे
प्रगदतात् / प्रगदताद् / प्रगद
प्रगद्यस्व
प्रागदः
प्रागद्यथाः
प्रगदेः
प्रगद्येथाः
प्रगद्याः
प्रगदिषीष्ठाः
प्रागादीः / प्रागदीः
प्रागदिष्ठाः
प्रागदिष्यः
प्रागदिष्यथाः
मध्यम  द्विवचनम्
प्रगदथः
प्रगद्येथे
प्रजगदथुः
प्रजगदाथे
प्रगदितास्थः
प्रगदितासाथे
प्रगदिष्यथः
प्रगदिष्येथे
प्रगदतम्
प्रगद्येथाम्
प्रागदतम्
प्रागद्येथाम्
प्रगदेतम्
प्रगद्येयाथाम्
प्रगद्यास्तम्
प्रगदिषीयास्थाम्
प्रागादिष्टम् / प्रागदिष्टम्
प्रागदिषाथाम्
प्रागदिष्यतम्
प्रागदिष्येथाम्
मध्यम  बहुवचनम्
प्रगदथ
प्रगद्यध्वे
प्रजगद
प्रजगदिध्वे
प्रगदितास्थ
प्रगदिताध्वे
प्रगदिष्यथ
प्रगदिष्यध्वे
प्रगदत
प्रगद्यध्वम्
प्रागदत
प्रागद्यध्वम्
प्रगदेत
प्रगद्येध्वम्
प्रगद्यास्त
प्रगदिषीध्वम्
प्रागादिष्ट / प्रागदिष्ट
प्रागदिढ्वम्
प्रागदिष्यत
प्रागदिष्यध्वम्
उत्तम  एकवचनम्
प्रगदामि
प्रगद्ये
प्रजगद / प्रजगाद
प्रजगदे
प्रगदितास्मि
प्रगदिताहे
प्रगदिष्यामि
प्रगदिष्ये
प्रगदानि
प्रगद्यै
प्रागदम्
प्रागद्ये
प्रगदेयम्
प्रगद्येय
प्रगद्यासम्
प्रगदिषीय
प्रागादिषम् / प्रागदिषम्
प्रागदिषि
प्रागदिष्यम्
प्रागदिष्ये
उत्तम  द्विवचनम्
प्रगदावः
प्रगद्यावहे
प्रजगदिव
प्रजगदिवहे
प्रगदितास्वः
प्रगदितास्वहे
प्रगदिष्यावः
प्रगदिष्यावहे
प्रगदाव
प्रगद्यावहै
प्रागदाव
प्रागद्यावहि
प्रगदेव
प्रगद्येवहि
प्रगद्यास्व
प्रगदिषीवहि
प्रागादिष्व / प्रागदिष्व
प्रागदिष्वहि
प्रागदिष्याव
प्रागदिष्यावहि
उत्तम  बहुवचनम्
प्रगदामः
प्रगद्यामहे
प्रजगदिम
प्रजगदिमहे
प्रगदितास्मः
प्रगदितास्महे
प्रगदिष्यामः
प्रगदिष्यामहे
प्रगदाम
प्रगद्यामहै
प्रागदाम
प्रागद्यामहि
प्रगदेम
प्रगद्येमहि
प्रगद्यास्म
प्रगदिषीमहि
प्रागादिष्म / प्रागदिष्म
प्रागदिष्महि
प्रागदिष्याम
प्रागदिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रगदतात् / प्रगदताद् / प्रगदतु
प्रागदत् / प्रागदद्
प्रगद्यात् / प्रगद्याद्
प्रागादीत् / प्रागादीद् / प्रागदीत् / प्रागदीद्
प्रागदिष्यत् / प्रागदिष्यद्
प्रथमा  द्विवचनम्
प्रागादिष्टाम् / प्रागदिष्टाम्
प्रागदिष्येताम्
प्रथमा  बहुवचनम्
प्रागादिषुः / प्रागदिषुः
मध्यम पुरुषः  एकवचनम्
प्रगदतात् / प्रगदताद् / प्रगद
प्रागादीः / प्रागदीः
मध्यम पुरुषः  द्विवचनम्
प्रागादिष्टम् / प्रागदिष्टम्
प्रागदिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
प्रागादिष्ट / प्रागदिष्ट
प्रागदिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
प्रागादिषम् / प्रागदिषम्
उत्तम पुरुषः  द्विवचनम्
प्रागादिष्व / प्रागदिष्व
उत्तम पुरुषः  बहुवचनम्
प्रागादिष्म / प्रागदिष्म