प्र + क्लिन्द् - क्लिदिँ - परिदेवने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
प्रक्लिन्दति
प्रक्लिन्द्यते
प्रचिक्लिन्द
प्रचिक्लिन्दे
प्रक्लिन्दिता
प्रक्लिन्दिता
प्रक्लिन्दिष्यति
प्रक्लिन्दिष्यते
प्रक्लिन्दतात् / प्रक्लिन्दताद् / प्रक्लिन्दतु
प्रक्लिन्द्यताम्
प्राक्लिन्दत् / प्राक्लिन्दद्
प्राक्लिन्द्यत
प्रक्लिन्देत् / प्रक्लिन्देद्
प्रक्लिन्द्येत
प्रक्लिन्द्यात् / प्रक्लिन्द्याद्
प्रक्लिन्दिषीष्ट
प्राक्लिन्दीत् / प्राक्लिन्दीद्
प्राक्लिन्दि
प्राक्लिन्दिष्यत् / प्राक्लिन्दिष्यद्
प्राक्लिन्दिष्यत
प्रथम  द्विवचनम्
प्रक्लिन्दतः
प्रक्लिन्द्येते
प्रचिक्लिन्दतुः
प्रचिक्लिन्दाते
प्रक्लिन्दितारौ
प्रक्लिन्दितारौ
प्रक्लिन्दिष्यतः
प्रक्लिन्दिष्येते
प्रक्लिन्दताम्
प्रक्लिन्द्येताम्
प्राक्लिन्दताम्
प्राक्लिन्द्येताम्
प्रक्लिन्देताम्
प्रक्लिन्द्येयाताम्
प्रक्लिन्द्यास्ताम्
प्रक्लिन्दिषीयास्ताम्
प्राक्लिन्दिष्टाम्
प्राक्लिन्दिषाताम्
प्राक्लिन्दिष्यताम्
प्राक्लिन्दिष्येताम्
प्रथम  बहुवचनम्
प्रक्लिन्दन्ति
प्रक्लिन्द्यन्ते
प्रचिक्लिन्दुः
प्रचिक्लिन्दिरे
प्रक्लिन्दितारः
प्रक्लिन्दितारः
प्रक्लिन्दिष्यन्ति
प्रक्लिन्दिष्यन्ते
प्रक्लिन्दन्तु
प्रक्लिन्द्यन्ताम्
प्राक्लिन्दन्
प्राक्लिन्द्यन्त
प्रक्लिन्देयुः
प्रक्लिन्द्येरन्
प्रक्लिन्द्यासुः
प्रक्लिन्दिषीरन्
प्राक्लिन्दिषुः
प्राक्लिन्दिषत
प्राक्लिन्दिष्यन्
प्राक्लिन्दिष्यन्त
मध्यम  एकवचनम्
प्रक्लिन्दसि
प्रक्लिन्द्यसे
प्रचिक्लिन्दिथ
प्रचिक्लिन्दिषे
प्रक्लिन्दितासि
प्रक्लिन्दितासे
प्रक्लिन्दिष्यसि
प्रक्लिन्दिष्यसे
प्रक्लिन्दतात् / प्रक्लिन्दताद् / प्रक्लिन्द
प्रक्लिन्द्यस्व
प्राक्लिन्दः
प्राक्लिन्द्यथाः
प्रक्लिन्देः
प्रक्लिन्द्येथाः
प्रक्लिन्द्याः
प्रक्लिन्दिषीष्ठाः
प्राक्लिन्दीः
प्राक्लिन्दिष्ठाः
प्राक्लिन्दिष्यः
प्राक्लिन्दिष्यथाः
मध्यम  द्विवचनम्
प्रक्लिन्दथः
प्रक्लिन्द्येथे
प्रचिक्लिन्दथुः
प्रचिक्लिन्दाथे
प्रक्लिन्दितास्थः
प्रक्लिन्दितासाथे
प्रक्लिन्दिष्यथः
प्रक्लिन्दिष्येथे
प्रक्लिन्दतम्
प्रक्लिन्द्येथाम्
प्राक्लिन्दतम्
प्राक्लिन्द्येथाम्
प्रक्लिन्देतम्
प्रक्लिन्द्येयाथाम्
प्रक्लिन्द्यास्तम्
प्रक्लिन्दिषीयास्थाम्
प्राक्लिन्दिष्टम्
प्राक्लिन्दिषाथाम्
प्राक्लिन्दिष्यतम्
प्राक्लिन्दिष्येथाम्
मध्यम  बहुवचनम्
प्रक्लिन्दथ
प्रक्लिन्द्यध्वे
प्रचिक्लिन्द
प्रचिक्लिन्दिध्वे
प्रक्लिन्दितास्थ
प्रक्लिन्दिताध्वे
प्रक्लिन्दिष्यथ
प्रक्लिन्दिष्यध्वे
प्रक्लिन्दत
प्रक्लिन्द्यध्वम्
प्राक्लिन्दत
प्राक्लिन्द्यध्वम्
प्रक्लिन्देत
प्रक्लिन्द्येध्वम्
प्रक्लिन्द्यास्त
प्रक्लिन्दिषीध्वम्
प्राक्लिन्दिष्ट
प्राक्लिन्दिढ्वम्
प्राक्लिन्दिष्यत
प्राक्लिन्दिष्यध्वम्
उत्तम  एकवचनम्
प्रक्लिन्दामि
प्रक्लिन्द्ये
प्रचिक्लिन्द
प्रचिक्लिन्दे
प्रक्लिन्दितास्मि
प्रक्लिन्दिताहे
प्रक्लिन्दिष्यामि
प्रक्लिन्दिष्ये
प्रक्लिन्दानि
प्रक्लिन्द्यै
प्राक्लिन्दम्
प्राक्लिन्द्ये
प्रक्लिन्देयम्
प्रक्लिन्द्येय
प्रक्लिन्द्यासम्
प्रक्लिन्दिषीय
प्राक्लिन्दिषम्
प्राक्लिन्दिषि
प्राक्लिन्दिष्यम्
प्राक्लिन्दिष्ये
उत्तम  द्विवचनम्
प्रक्लिन्दावः
प्रक्लिन्द्यावहे
प्रचिक्लिन्दिव
प्रचिक्लिन्दिवहे
प्रक्लिन्दितास्वः
प्रक्लिन्दितास्वहे
प्रक्लिन्दिष्यावः
प्रक्लिन्दिष्यावहे
प्रक्लिन्दाव
प्रक्लिन्द्यावहै
प्राक्लिन्दाव
प्राक्लिन्द्यावहि
प्रक्लिन्देव
प्रक्लिन्द्येवहि
प्रक्लिन्द्यास्व
प्रक्लिन्दिषीवहि
प्राक्लिन्दिष्व
प्राक्लिन्दिष्वहि
प्राक्लिन्दिष्याव
प्राक्लिन्दिष्यावहि
उत्तम  बहुवचनम्
प्रक्लिन्दामः
प्रक्लिन्द्यामहे
प्रचिक्लिन्दिम
प्रचिक्लिन्दिमहे
प्रक्लिन्दितास्मः
प्रक्लिन्दितास्महे
प्रक्लिन्दिष्यामः
प्रक्लिन्दिष्यामहे
प्रक्लिन्दाम
प्रक्लिन्द्यामहै
प्राक्लिन्दाम
प्राक्लिन्द्यामहि
प्रक्लिन्देम
प्रक्लिन्द्येमहि
प्रक्लिन्द्यास्म
प्रक्लिन्दिषीमहि
प्राक्लिन्दिष्म
प्राक्लिन्दिष्महि
प्राक्लिन्दिष्याम
प्राक्लिन्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रक्लिन्दतात् / प्रक्लिन्दताद् / प्रक्लिन्दतु
प्राक्लिन्दत् / प्राक्लिन्दद्
प्रक्लिन्देत् / प्रक्लिन्देद्
प्रक्लिन्द्यात् / प्रक्लिन्द्याद्
प्राक्लिन्दीत् / प्राक्लिन्दीद्
प्राक्लिन्दिष्यत् / प्राक्लिन्दिष्यद्
प्रथमा  द्विवचनम्
प्राक्लिन्द्येताम्
प्राक्लिन्दिष्यताम्
प्राक्लिन्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
प्रक्लिन्दतात् / प्रक्लिन्दताद् / प्रक्लिन्द
मध्यम पुरुषः  द्विवचनम्
प्राक्लिन्द्येथाम्
प्राक्लिन्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
प्राक्लिन्द्यध्वम्
प्राक्लिन्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
प्राक्लिन्दिष्यावहि
उत्तम पुरुषः  बहुवचनम्
प्राक्लिन्दिष्यामहि