प्र + कन्द् - कदिँ - वैक्लव्ये वैकल्य इत्येके भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
प्रकन्दति
प्रकन्द्यते
प्रचकन्द
प्रचकन्दे
प्रकन्दिता
प्रकन्दिता
प्रकन्दिष्यति
प्रकन्दिष्यते
प्रकन्दतात् / प्रकन्दताद् / प्रकन्दतु
प्रकन्द्यताम्
प्राकन्दत् / प्राकन्दद्
प्राकन्द्यत
प्रकन्देत् / प्रकन्देद्
प्रकन्द्येत
प्रकन्द्यात् / प्रकन्द्याद्
प्रकन्दिषीष्ट
प्राकन्दीत् / प्राकन्दीद्
प्राकन्दि
प्राकन्दिष्यत् / प्राकन्दिष्यद्
प्राकन्दिष्यत
प्रथम  द्विवचनम्
प्रकन्दतः
प्रकन्द्येते
प्रचकन्दतुः
प्रचकन्दाते
प्रकन्दितारौ
प्रकन्दितारौ
प्रकन्दिष्यतः
प्रकन्दिष्येते
प्रकन्दताम्
प्रकन्द्येताम्
प्राकन्दताम्
प्राकन्द्येताम्
प्रकन्देताम्
प्रकन्द्येयाताम्
प्रकन्द्यास्ताम्
प्रकन्दिषीयास्ताम्
प्राकन्दिष्टाम्
प्राकन्दिषाताम्
प्राकन्दिष्यताम्
प्राकन्दिष्येताम्
प्रथम  बहुवचनम्
प्रकन्दन्ति
प्रकन्द्यन्ते
प्रचकन्दुः
प्रचकन्दिरे
प्रकन्दितारः
प्रकन्दितारः
प्रकन्दिष्यन्ति
प्रकन्दिष्यन्ते
प्रकन्दन्तु
प्रकन्द्यन्ताम्
प्राकन्दन्
प्राकन्द्यन्त
प्रकन्देयुः
प्रकन्द्येरन्
प्रकन्द्यासुः
प्रकन्दिषीरन्
प्राकन्दिषुः
प्राकन्दिषत
प्राकन्दिष्यन्
प्राकन्दिष्यन्त
मध्यम  एकवचनम्
प्रकन्दसि
प्रकन्द्यसे
प्रचकन्दिथ
प्रचकन्दिषे
प्रकन्दितासि
प्रकन्दितासे
प्रकन्दिष्यसि
प्रकन्दिष्यसे
प्रकन्दतात् / प्रकन्दताद् / प्रकन्द
प्रकन्द्यस्व
प्राकन्दः
प्राकन्द्यथाः
प्रकन्देः
प्रकन्द्येथाः
प्रकन्द्याः
प्रकन्दिषीष्ठाः
प्राकन्दीः
प्राकन्दिष्ठाः
प्राकन्दिष्यः
प्राकन्दिष्यथाः
मध्यम  द्विवचनम्
प्रकन्दथः
प्रकन्द्येथे
प्रचकन्दथुः
प्रचकन्दाथे
प्रकन्दितास्थः
प्रकन्दितासाथे
प्रकन्दिष्यथः
प्रकन्दिष्येथे
प्रकन्दतम्
प्रकन्द्येथाम्
प्राकन्दतम्
प्राकन्द्येथाम्
प्रकन्देतम्
प्रकन्द्येयाथाम्
प्रकन्द्यास्तम्
प्रकन्दिषीयास्थाम्
प्राकन्दिष्टम्
प्राकन्दिषाथाम्
प्राकन्दिष्यतम्
प्राकन्दिष्येथाम्
मध्यम  बहुवचनम्
प्रकन्दथ
प्रकन्द्यध्वे
प्रचकन्द
प्रचकन्दिध्वे
प्रकन्दितास्थ
प्रकन्दिताध्वे
प्रकन्दिष्यथ
प्रकन्दिष्यध्वे
प्रकन्दत
प्रकन्द्यध्वम्
प्राकन्दत
प्राकन्द्यध्वम्
प्रकन्देत
प्रकन्द्येध्वम्
प्रकन्द्यास्त
प्रकन्दिषीध्वम्
प्राकन्दिष्ट
प्राकन्दिढ्वम्
प्राकन्दिष्यत
प्राकन्दिष्यध्वम्
उत्तम  एकवचनम्
प्रकन्दामि
प्रकन्द्ये
प्रचकन्द
प्रचकन्दे
प्रकन्दितास्मि
प्रकन्दिताहे
प्रकन्दिष्यामि
प्रकन्दिष्ये
प्रकन्दानि
प्रकन्द्यै
प्राकन्दम्
प्राकन्द्ये
प्रकन्देयम्
प्रकन्द्येय
प्रकन्द्यासम्
प्रकन्दिषीय
प्राकन्दिषम्
प्राकन्दिषि
प्राकन्दिष्यम्
प्राकन्दिष्ये
उत्तम  द्विवचनम्
प्रकन्दावः
प्रकन्द्यावहे
प्रचकन्दिव
प्रचकन्दिवहे
प्रकन्दितास्वः
प्रकन्दितास्वहे
प्रकन्दिष्यावः
प्रकन्दिष्यावहे
प्रकन्दाव
प्रकन्द्यावहै
प्राकन्दाव
प्राकन्द्यावहि
प्रकन्देव
प्रकन्द्येवहि
प्रकन्द्यास्व
प्रकन्दिषीवहि
प्राकन्दिष्व
प्राकन्दिष्वहि
प्राकन्दिष्याव
प्राकन्दिष्यावहि
उत्तम  बहुवचनम्
प्रकन्दामः
प्रकन्द्यामहे
प्रचकन्दिम
प्रचकन्दिमहे
प्रकन्दितास्मः
प्रकन्दितास्महे
प्रकन्दिष्यामः
प्रकन्दिष्यामहे
प्रकन्दाम
प्रकन्द्यामहै
प्राकन्दाम
प्राकन्द्यामहि
प्रकन्देम
प्रकन्द्येमहि
प्रकन्द्यास्म
प्रकन्दिषीमहि
प्राकन्दिष्म
प्राकन्दिष्महि
प्राकन्दिष्याम
प्राकन्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रकन्दतात् / प्रकन्दताद् / प्रकन्दतु
प्राकन्दत् / प्राकन्दद्
प्रकन्देत् / प्रकन्देद्
प्रकन्द्यात् / प्रकन्द्याद्
प्राकन्दीत् / प्राकन्दीद्
प्राकन्दिष्यत् / प्राकन्दिष्यद्
प्रथमा  द्विवचनम्
प्राकन्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
प्रकन्दतात् / प्रकन्दताद् / प्रकन्द
मध्यम पुरुषः  द्विवचनम्
प्राकन्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
प्राकन्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्