प्र + कत्थ् - कत्थँ - श्लाघायाम् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
प्रकत्थते
प्रकत्थ्यते
प्रचकत्थे
प्रचकत्थे
प्रकत्थिता
प्रकत्थिता
प्रकत्थिष्यते
प्रकत्थिष्यते
प्रकत्थताम्
प्रकत्थ्यताम्
प्राकत्थत
प्राकत्थ्यत
प्रकत्थेत
प्रकत्थ्येत
प्रकत्थिषीष्ट
प्रकत्थिषीष्ट
प्राकत्थिष्ट
प्राकत्थि
प्राकत्थिष्यत
प्राकत्थिष्यत
प्रथम  द्विवचनम्
प्रकत्थेते
प्रकत्थ्येते
प्रचकत्थाते
प्रचकत्थाते
प्रकत्थितारौ
प्रकत्थितारौ
प्रकत्थिष्येते
प्रकत्थिष्येते
प्रकत्थेताम्
प्रकत्थ्येताम्
प्राकत्थेताम्
प्राकत्थ्येताम्
प्रकत्थेयाताम्
प्रकत्थ्येयाताम्
प्रकत्थिषीयास्ताम्
प्रकत्थिषीयास्ताम्
प्राकत्थिषाताम्
प्राकत्थिषाताम्
प्राकत्थिष्येताम्
प्राकत्थिष्येताम्
प्रथम  बहुवचनम्
प्रकत्थन्ते
प्रकत्थ्यन्ते
प्रचकत्थिरे
प्रचकत्थिरे
प्रकत्थितारः
प्रकत्थितारः
प्रकत्थिष्यन्ते
प्रकत्थिष्यन्ते
प्रकत्थन्ताम्
प्रकत्थ्यन्ताम्
प्राकत्थन्त
प्राकत्थ्यन्त
प्रकत्थेरन्
प्रकत्थ्येरन्
प्रकत्थिषीरन्
प्रकत्थिषीरन्
प्राकत्थिषत
प्राकत्थिषत
प्राकत्थिष्यन्त
प्राकत्थिष्यन्त
मध्यम  एकवचनम्
प्रकत्थसे
प्रकत्थ्यसे
प्रचकत्थिषे
प्रचकत्थिषे
प्रकत्थितासे
प्रकत्थितासे
प्रकत्थिष्यसे
प्रकत्थिष्यसे
प्रकत्थस्व
प्रकत्थ्यस्व
प्राकत्थथाः
प्राकत्थ्यथाः
प्रकत्थेथाः
प्रकत्थ्येथाः
प्रकत्थिषीष्ठाः
प्रकत्थिषीष्ठाः
प्राकत्थिष्ठाः
प्राकत्थिष्ठाः
प्राकत्थिष्यथाः
प्राकत्थिष्यथाः
मध्यम  द्विवचनम्
प्रकत्थेथे
प्रकत्थ्येथे
प्रचकत्थाथे
प्रचकत्थाथे
प्रकत्थितासाथे
प्रकत्थितासाथे
प्रकत्थिष्येथे
प्रकत्थिष्येथे
प्रकत्थेथाम्
प्रकत्थ्येथाम्
प्राकत्थेथाम्
प्राकत्थ्येथाम्
प्रकत्थेयाथाम्
प्रकत्थ्येयाथाम्
प्रकत्थिषीयास्थाम्
प्रकत्थिषीयास्थाम्
प्राकत्थिषाथाम्
प्राकत्थिषाथाम्
प्राकत्थिष्येथाम्
प्राकत्थिष्येथाम्
मध्यम  बहुवचनम्
प्रकत्थध्वे
प्रकत्थ्यध्वे
प्रचकत्थिध्वे
प्रचकत्थिध्वे
प्रकत्थिताध्वे
प्रकत्थिताध्वे
प्रकत्थिष्यध्वे
प्रकत्थिष्यध्वे
प्रकत्थध्वम्
प्रकत्थ्यध्वम्
प्राकत्थध्वम्
प्राकत्थ्यध्वम्
प्रकत्थेध्वम्
प्रकत्थ्येध्वम्
प्रकत्थिषीध्वम्
प्रकत्थिषीध्वम्
प्राकत्थिढ्वम्
प्राकत्थिढ्वम्
प्राकत्थिष्यध्वम्
प्राकत्थिष्यध्वम्
उत्तम  एकवचनम्
प्रकत्थे
प्रकत्थ्ये
प्रचकत्थे
प्रचकत्थे
प्रकत्थिताहे
प्रकत्थिताहे
प्रकत्थिष्ये
प्रकत्थिष्ये
प्रकत्थै
प्रकत्थ्यै
प्राकत्थे
प्राकत्थ्ये
प्रकत्थेय
प्रकत्थ्येय
प्रकत्थिषीय
प्रकत्थिषीय
प्राकत्थिषि
प्राकत्थिषि
प्राकत्थिष्ये
प्राकत्थिष्ये
उत्तम  द्विवचनम्
प्रकत्थावहे
प्रकत्थ्यावहे
प्रचकत्थिवहे
प्रचकत्थिवहे
प्रकत्थितास्वहे
प्रकत्थितास्वहे
प्रकत्थिष्यावहे
प्रकत्थिष्यावहे
प्रकत्थावहै
प्रकत्थ्यावहै
प्राकत्थावहि
प्राकत्थ्यावहि
प्रकत्थेवहि
प्रकत्थ्येवहि
प्रकत्थिषीवहि
प्रकत्थिषीवहि
प्राकत्थिष्वहि
प्राकत्थिष्वहि
प्राकत्थिष्यावहि
प्राकत्थिष्यावहि
उत्तम  बहुवचनम्
प्रकत्थामहे
प्रकत्थ्यामहे
प्रचकत्थिमहे
प्रचकत्थिमहे
प्रकत्थितास्महे
प्रकत्थितास्महे
प्रकत्थिष्यामहे
प्रकत्थिष्यामहे
प्रकत्थामहै
प्रकत्थ्यामहै
प्राकत्थामहि
प्राकत्थ्यामहि
प्रकत्थेमहि
प्रकत्थ्येमहि
प्रकत्थिषीमहि
प्रकत्थिषीमहि
प्राकत्थिष्महि
प्राकत्थिष्महि
प्राकत्थिष्यामहि
प्राकत्थिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्राकत्थिष्येताम्
प्राकत्थिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
प्राकत्थिष्येथाम्
प्राकत्थिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
प्राकत्थिष्यध्वम्
प्राकत्थिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्