प्र + कख् - कखँ - हसने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
प्रकखति
प्रकख्यते
प्रचकाख
प्रचकखे
प्रकखिता
प्रकखिता
प्रकखिष्यति
प्रकखिष्यते
प्रकखतात् / प्रकखताद् / प्रकखतु
प्रकख्यताम्
प्राकखत् / प्राकखद्
प्राकख्यत
प्रकखेत् / प्रकखेद्
प्रकख्येत
प्रकख्यात् / प्रकख्याद्
प्रकखिषीष्ट
प्राकाखीत् / प्राकाखीद् / प्राकखीत् / प्राकखीद्
प्राकाखि
प्राकखिष्यत् / प्राकखिष्यद्
प्राकखिष्यत
प्रथम  द्विवचनम्
प्रकखतः
प्रकख्येते
प्रचकखतुः
प्रचकखाते
प्रकखितारौ
प्रकखितारौ
प्रकखिष्यतः
प्रकखिष्येते
प्रकखताम्
प्रकख्येताम्
प्राकखताम्
प्राकख्येताम्
प्रकखेताम्
प्रकख्येयाताम्
प्रकख्यास्ताम्
प्रकखिषीयास्ताम्
प्राकाखिष्टाम् / प्राकखिष्टाम्
प्राकखिषाताम्
प्राकखिष्यताम्
प्राकखिष्येताम्
प्रथम  बहुवचनम्
प्रकखन्ति
प्रकख्यन्ते
प्रचकखुः
प्रचकखिरे
प्रकखितारः
प्रकखितारः
प्रकखिष्यन्ति
प्रकखिष्यन्ते
प्रकखन्तु
प्रकख्यन्ताम्
प्राकखन्
प्राकख्यन्त
प्रकखेयुः
प्रकख्येरन्
प्रकख्यासुः
प्रकखिषीरन्
प्राकाखिषुः / प्राकखिषुः
प्राकखिषत
प्राकखिष्यन्
प्राकखिष्यन्त
मध्यम  एकवचनम्
प्रकखसि
प्रकख्यसे
प्रचकखिथ
प्रचकखिषे
प्रकखितासि
प्रकखितासे
प्रकखिष्यसि
प्रकखिष्यसे
प्रकखतात् / प्रकखताद् / प्रकख
प्रकख्यस्व
प्राकखः
प्राकख्यथाः
प्रकखेः
प्रकख्येथाः
प्रकख्याः
प्रकखिषीष्ठाः
प्राकाखीः / प्राकखीः
प्राकखिष्ठाः
प्राकखिष्यः
प्राकखिष्यथाः
मध्यम  द्विवचनम्
प्रकखथः
प्रकख्येथे
प्रचकखथुः
प्रचकखाथे
प्रकखितास्थः
प्रकखितासाथे
प्रकखिष्यथः
प्रकखिष्येथे
प्रकखतम्
प्रकख्येथाम्
प्राकखतम्
प्राकख्येथाम्
प्रकखेतम्
प्रकख्येयाथाम्
प्रकख्यास्तम्
प्रकखिषीयास्थाम्
प्राकाखिष्टम् / प्राकखिष्टम्
प्राकखिषाथाम्
प्राकखिष्यतम्
प्राकखिष्येथाम्
मध्यम  बहुवचनम्
प्रकखथ
प्रकख्यध्वे
प्रचकख
प्रचकखिध्वे
प्रकखितास्थ
प्रकखिताध्वे
प्रकखिष्यथ
प्रकखिष्यध्वे
प्रकखत
प्रकख्यध्वम्
प्राकखत
प्राकख्यध्वम्
प्रकखेत
प्रकख्येध्वम्
प्रकख्यास्त
प्रकखिषीध्वम्
प्राकाखिष्ट / प्राकखिष्ट
प्राकखिढ्वम्
प्राकखिष्यत
प्राकखिष्यध्वम्
उत्तम  एकवचनम्
प्रकखामि
प्रकख्ये
प्रचकख / प्रचकाख
प्रचकखे
प्रकखितास्मि
प्रकखिताहे
प्रकखिष्यामि
प्रकखिष्ये
प्रकखाणि
प्रकख्यै
प्राकखम्
प्राकख्ये
प्रकखेयम्
प्रकख्येय
प्रकख्यासम्
प्रकखिषीय
प्राकाखिषम् / प्राकखिषम्
प्राकखिषि
प्राकखिष्यम्
प्राकखिष्ये
उत्तम  द्विवचनम्
प्रकखावः
प्रकख्यावहे
प्रचकखिव
प्रचकखिवहे
प्रकखितास्वः
प्रकखितास्वहे
प्रकखिष्यावः
प्रकखिष्यावहे
प्रकखाव
प्रकख्यावहै
प्राकखाव
प्राकख्यावहि
प्रकखेव
प्रकख्येवहि
प्रकख्यास्व
प्रकखिषीवहि
प्राकाखिष्व / प्राकखिष्व
प्राकखिष्वहि
प्राकखिष्याव
प्राकखिष्यावहि
उत्तम  बहुवचनम्
प्रकखामः
प्रकख्यामहे
प्रचकखिम
प्रचकखिमहे
प्रकखितास्मः
प्रकखितास्महे
प्रकखिष्यामः
प्रकखिष्यामहे
प्रकखाम
प्रकख्यामहै
प्राकखाम
प्राकख्यामहि
प्रकखेम
प्रकख्येमहि
प्रकख्यास्म
प्रकखिषीमहि
प्राकाखिष्म / प्राकखिष्म
प्राकखिष्महि
प्राकखिष्याम
प्राकखिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रकखतात् / प्रकखताद् / प्रकखतु
प्राकखत् / प्राकखद्
प्रकख्यात् / प्रकख्याद्
प्राकाखीत् / प्राकाखीद् / प्राकखीत् / प्राकखीद्
प्राकखिष्यत् / प्राकखिष्यद्
प्रथमा  द्विवचनम्
प्राकाखिष्टाम् / प्राकखिष्टाम्
प्राकखिष्येताम्
प्रथमा  बहुवचनम्
प्राकाखिषुः / प्राकखिषुः
मध्यम पुरुषः  एकवचनम्
प्रकखतात् / प्रकखताद् / प्रकख
प्राकाखीः / प्राकखीः
मध्यम पुरुषः  द्विवचनम्
प्राकाखिष्टम् / प्राकखिष्टम्
प्राकखिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
प्राकाखिष्ट / प्राकखिष्ट
प्राकखिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
प्राकाखिषम् / प्राकखिषम्
उत्तम पुरुषः  द्विवचनम्
प्राकाखिष्व / प्राकखिष्व
उत्तम पुरुषः  बहुवचनम्
प्राकाखिष्म / प्राकखिष्म