प्र + ओख् - ओखृँ - शोषणालमर्थ्योः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
प्रोखति
प्रोख्यते
प्रोखाञ्चकार / प्रोखांचकार / प्रोखाम्बभूव / प्रोखांबभूव / प्रोखामास
प्रोखाञ्चक्रे / प्रोखांचक्रे / प्रोखाम्बभूवे / प्रोखांबभूवे / प्रोखामाहे
प्रोखिता
प्रोखिता
प्रोखिष्यति
प्रोखिष्यते
प्रोखतात् / प्रोखताद् / प्रोखतु
प्रोख्यताम्
प्रौखत् / प्रौखद्
प्रौख्यत
प्रोखेत् / प्रोखेद्
प्रोख्येत
प्रोख्यात् / प्रोख्याद्
प्रोखिषीष्ट
प्रौखीत् / प्रौखीद्
प्रौखि
प्रौखिष्यत् / प्रौखिष्यद्
प्रौखिष्यत
प्रथम  द्विवचनम्
प्रोखतः
प्रोख्येते
प्रोखाञ्चक्रतुः / प्रोखांचक्रतुः / प्रोखाम्बभूवतुः / प्रोखांबभूवतुः / प्रोखामासतुः
प्रोखाञ्चक्राते / प्रोखांचक्राते / प्रोखाम्बभूवाते / प्रोखांबभूवाते / प्रोखामासाते
प्रोखितारौ
प्रोखितारौ
प्रोखिष्यतः
प्रोखिष्येते
प्रोखताम्
प्रोख्येताम्
प्रौखताम्
प्रौख्येताम्
प्रोखेताम्
प्रोख्येयाताम्
प्रोख्यास्ताम्
प्रोखिषीयास्ताम्
प्रौखिष्टाम्
प्रौखिषाताम्
प्रौखिष्यताम्
प्रौखिष्येताम्
प्रथम  बहुवचनम्
प्रोखन्ति
प्रोख्यन्ते
प्रोखाञ्चक्रुः / प्रोखांचक्रुः / प्रोखाम्बभूवुः / प्रोखांबभूवुः / प्रोखामासुः
प्रोखाञ्चक्रिरे / प्रोखांचक्रिरे / प्रोखाम्बभूविरे / प्रोखांबभूविरे / प्रोखामासिरे
प्रोखितारः
प्रोखितारः
प्रोखिष्यन्ति
प्रोखिष्यन्ते
प्रोखन्तु
प्रोख्यन्ताम्
प्रौखन्
प्रौख्यन्त
प्रोखेयुः
प्रोख्येरन्
प्रोख्यासुः
प्रोखिषीरन्
प्रौखिषुः
प्रौखिषत
प्रौखिष्यन्
प्रौखिष्यन्त
मध्यम  एकवचनम्
प्रोखसि
प्रोख्यसे
प्रोखाञ्चकर्थ / प्रोखांचकर्थ / प्रोखाम्बभूविथ / प्रोखांबभूविथ / प्रोखामासिथ
प्रोखाञ्चकृषे / प्रोखांचकृषे / प्रोखाम्बभूविषे / प्रोखांबभूविषे / प्रोखामासिषे
प्रोखितासि
प्रोखितासे
प्रोखिष्यसि
प्रोखिष्यसे
प्रोखतात् / प्रोखताद् / प्रोख
प्रोख्यस्व
प्रौखः
प्रौख्यथाः
प्रोखेः
प्रोख्येथाः
प्रोख्याः
प्रोखिषीष्ठाः
प्रौखीः
प्रौखिष्ठाः
प्रौखिष्यः
प्रौखिष्यथाः
मध्यम  द्विवचनम्
प्रोखथः
प्रोख्येथे
प्रोखाञ्चक्रथुः / प्रोखांचक्रथुः / प्रोखाम्बभूवथुः / प्रोखांबभूवथुः / प्रोखामासथुः
प्रोखाञ्चक्राथे / प्रोखांचक्राथे / प्रोखाम्बभूवाथे / प्रोखांबभूवाथे / प्रोखामासाथे
प्रोखितास्थः
प्रोखितासाथे
प्रोखिष्यथः
प्रोखिष्येथे
प्रोखतम्
प्रोख्येथाम्
प्रौखतम्
प्रौख्येथाम्
प्रोखेतम्
प्रोख्येयाथाम्
प्रोख्यास्तम्
प्रोखिषीयास्थाम्
प्रौखिष्टम्
प्रौखिषाथाम्
प्रौखिष्यतम्
प्रौखिष्येथाम्
मध्यम  बहुवचनम्
प्रोखथ
प्रोख्यध्वे
प्रोखाञ्चक्र / प्रोखांचक्र / प्रोखाम्बभूव / प्रोखांबभूव / प्रोखामास
प्रोखाञ्चकृढ्वे / प्रोखांचकृढ्वे / प्रोखाम्बभूविध्वे / प्रोखांबभूविध्वे / प्रोखाम्बभूविढ्वे / प्रोखांबभूविढ्वे / प्रोखामासिध्वे
प्रोखितास्थ
प्रोखिताध्वे
प्रोखिष्यथ
प्रोखिष्यध्वे
प्रोखत
प्रोख्यध्वम्
प्रौखत
प्रौख्यध्वम्
प्रोखेत
प्रोख्येध्वम्
प्रोख्यास्त
प्रोखिषीध्वम्
प्रौखिष्ट
प्रौखिढ्वम्
प्रौखिष्यत
प्रौखिष्यध्वम्
उत्तम  एकवचनम्
प्रोखामि
प्रोख्ये
प्रोखाञ्चकर / प्रोखांचकर / प्रोखाञ्चकार / प्रोखांचकार / प्रोखाम्बभूव / प्रोखांबभूव / प्रोखामास
प्रोखाञ्चक्रे / प्रोखांचक्रे / प्रोखाम्बभूवे / प्रोखांबभूवे / प्रोखामाहे
प्रोखितास्मि
प्रोखिताहे
प्रोखिष्यामि
प्रोखिष्ये
प्रोखाणि
प्रोख्यै
प्रौखम्
प्रौख्ये
प्रोखेयम्
प्रोख्येय
प्रोख्यासम्
प्रोखिषीय
प्रौखिषम्
प्रौखिषि
प्रौखिष्यम्
प्रौखिष्ये
उत्तम  द्विवचनम्
प्रोखावः
प्रोख्यावहे
प्रोखाञ्चकृव / प्रोखांचकृव / प्रोखाम्बभूविव / प्रोखांबभूविव / प्रोखामासिव
प्रोखाञ्चकृवहे / प्रोखांचकृवहे / प्रोखाम्बभूविवहे / प्रोखांबभूविवहे / प्रोखामासिवहे
प्रोखितास्वः
प्रोखितास्वहे
प्रोखिष्यावः
प्रोखिष्यावहे
प्रोखाव
प्रोख्यावहै
प्रौखाव
प्रौख्यावहि
प्रोखेव
प्रोख्येवहि
प्रोख्यास्व
प्रोखिषीवहि
प्रौखिष्व
प्रौखिष्वहि
प्रौखिष्याव
प्रौखिष्यावहि
उत्तम  बहुवचनम्
प्रोखामः
प्रोख्यामहे
प्रोखाञ्चकृम / प्रोखांचकृम / प्रोखाम्बभूविम / प्रोखांबभूविम / प्रोखामासिम
प्रोखाञ्चकृमहे / प्रोखांचकृमहे / प्रोखाम्बभूविमहे / प्रोखांबभूविमहे / प्रोखामासिमहे
प्रोखितास्मः
प्रोखितास्महे
प्रोखिष्यामः
प्रोखिष्यामहे
प्रोखाम
प्रोख्यामहै
प्रौखाम
प्रौख्यामहि
प्रोखेम
प्रोख्येमहि
प्रोख्यास्म
प्रोखिषीमहि
प्रौखिष्म
प्रौखिष्महि
प्रौखिष्याम
प्रौखिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रोखाञ्चकार / प्रोखांचकार / प्रोखाम्बभूव / प्रोखांबभूव / प्रोखामास
प्रोखाञ्चक्रे / प्रोखांचक्रे / प्रोखाम्बभूवे / प्रोखांबभूवे / प्रोखामाहे
प्रोखतात् / प्रोखताद् / प्रोखतु
प्रौखत् / प्रौखद्
प्रोख्यात् / प्रोख्याद्
प्रौखीत् / प्रौखीद्
प्रौखिष्यत् / प्रौखिष्यद्
प्रथमा  द्विवचनम्
प्रोखाञ्चक्रतुः / प्रोखांचक्रतुः / प्रोखाम्बभूवतुः / प्रोखांबभूवतुः / प्रोखामासतुः
प्रोखाञ्चक्राते / प्रोखांचक्राते / प्रोखाम्बभूवाते / प्रोखांबभूवाते / प्रोखामासाते
प्रथमा  बहुवचनम्
प्रोखाञ्चक्रुः / प्रोखांचक्रुः / प्रोखाम्बभूवुः / प्रोखांबभूवुः / प्रोखामासुः
प्रोखाञ्चक्रिरे / प्रोखांचक्रिरे / प्रोखाम्बभूविरे / प्रोखांबभूविरे / प्रोखामासिरे
मध्यम पुरुषः  एकवचनम्
प्रोखाञ्चकर्थ / प्रोखांचकर्थ / प्रोखाम्बभूविथ / प्रोखांबभूविथ / प्रोखामासिथ
प्रोखाञ्चकृषे / प्रोखांचकृषे / प्रोखाम्बभूविषे / प्रोखांबभूविषे / प्रोखामासिषे
प्रोखतात् / प्रोखताद् / प्रोख
मध्यम पुरुषः  द्विवचनम्
प्रोखाञ्चक्रथुः / प्रोखांचक्रथुः / प्रोखाम्बभूवथुः / प्रोखांबभूवथुः / प्रोखामासथुः
प्रोखाञ्चक्राथे / प्रोखांचक्राथे / प्रोखाम्बभूवाथे / प्रोखांबभूवाथे / प्रोखामासाथे
मध्यम पुरुषः  बहुवचनम्
प्रोखाञ्चक्र / प्रोखांचक्र / प्रोखाम्बभूव / प्रोखांबभूव / प्रोखामास
प्रोखाञ्चकृढ्वे / प्रोखांचकृढ्वे / प्रोखाम्बभूविध्वे / प्रोखांबभूविध्वे / प्रोखाम्बभूविढ्वे / प्रोखांबभूविढ्वे / प्रोखामासिध्वे
उत्तम पुरुषः  एकवचनम्
प्रोखाञ्चकर / प्रोखांचकर / प्रोखाञ्चकार / प्रोखांचकार / प्रोखाम्बभूव / प्रोखांबभूव / प्रोखामास
प्रोखाञ्चक्रे / प्रोखांचक्रे / प्रोखाम्बभूवे / प्रोखांबभूवे / प्रोखामाहे
उत्तम पुरुषः  द्विवचनम्
प्रोखाञ्चकृव / प्रोखांचकृव / प्रोखाम्बभूविव / प्रोखांबभूविव / प्रोखामासिव
प्रोखाञ्चकृवहे / प्रोखांचकृवहे / प्रोखाम्बभूविवहे / प्रोखांबभूविवहे / प्रोखामासिवहे
उत्तम पुरुषः  बहुवचनम्
प्रोखाञ्चकृम / प्रोखांचकृम / प्रोखाम्बभूविम / प्रोखांबभूविम / प्रोखामासिम
प्रोखाञ्चकृमहे / प्रोखांचकृमहे / प्रोखाम्बभूविमहे / प्रोखांबभूविमहे / प्रोखामासिमहे