प्र + एध् - एधँ - वृद्धौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
प्रेधते
प्रेध्यते
प्रेधाञ्चक्रे / प्रेधांचक्रे / प्रेधाम्बभूव / प्रेधांबभूव / प्रेधामास
प्रेधाञ्चक्रे / प्रेधांचक्रे / प्रेधाम्बभूवे / प्रेधांबभूवे / प्रेधामाहे
प्रेधिता
प्रेधिता
प्रेधिष्यते
प्रेधिष्यते
प्रेधताम्
प्रेध्यताम्
प्रैधत
प्रैध्यत
प्रेधेत
प्रेध्येत
प्रेधिषीष्ट
प्रेधिषीष्ट
प्रैधिष्ट
प्रैधि
प्रैधिष्यत
प्रैधिष्यत
प्रथम  द्विवचनम्
प्रेधेते
प्रेध्येते
प्रेधाञ्चक्राते / प्रेधांचक्राते / प्रेधाम्बभूवतुः / प्रेधांबभूवतुः / प्रेधामासतुः
प्रेधाञ्चक्राते / प्रेधांचक्राते / प्रेधाम्बभूवाते / प्रेधांबभूवाते / प्रेधामासाते
प्रेधितारौ
प्रेधितारौ
प्रेधिष्येते
प्रेधिष्येते
प्रेधेताम्
प्रेध्येताम्
प्रैधेताम्
प्रैध्येताम्
प्रेधेयाताम्
प्रेध्येयाताम्
प्रेधिषीयास्ताम्
प्रेधिषीयास्ताम्
प्रैधिषाताम्
प्रैधिषाताम्
प्रैधिष्येताम्
प्रैधिष्येताम्
प्रथम  बहुवचनम्
प्रेधन्ते
प्रेध्यन्ते
प्रेधाञ्चक्रिरे / प्रेधांचक्रिरे / प्रेधाम्बभूवुः / प्रेधांबभूवुः / प्रेधामासुः
प्रेधाञ्चक्रिरे / प्रेधांचक्रिरे / प्रेधाम्बभूविरे / प्रेधांबभूविरे / प्रेधामासिरे
प्रेधितारः
प्रेधितारः
प्रेधिष्यन्ते
प्रेधिष्यन्ते
प्रेधन्ताम्
प्रेध्यन्ताम्
प्रैधन्त
प्रैध्यन्त
प्रेधेरन्
प्रेध्येरन्
प्रेधिषीरन्
प्रेधिषीरन्
प्रैधिषत
प्रैधिषत
प्रैधिष्यन्त
प्रैधिष्यन्त
मध्यम  एकवचनम्
प्रेधसे
प्रेध्यसे
प्रेधाञ्चकृषे / प्रेधांचकृषे / प्रेधाम्बभूविथ / प्रेधांबभूविथ / प्रेधामासिथ
प्रेधाञ्चकृषे / प्रेधांचकृषे / प्रेधाम्बभूविषे / प्रेधांबभूविषे / प्रेधामासिषे
प्रेधितासे
प्रेधितासे
प्रेधिष्यसे
प्रेधिष्यसे
प्रेधस्व
प्रेध्यस्व
प्रैधथाः
प्रैध्यथाः
प्रेधेथाः
प्रेध्येथाः
प्रेधिषीष्ठाः
प्रेधिषीष्ठाः
प्रैधिष्ठाः
प्रैधिष्ठाः
प्रैधिष्यथाः
प्रैधिष्यथाः
मध्यम  द्विवचनम्
प्रेधेथे
प्रेध्येथे
प्रेधाञ्चक्राथे / प्रेधांचक्राथे / प्रेधाम्बभूवथुः / प्रेधांबभूवथुः / प्रेधामासथुः
प्रेधाञ्चक्राथे / प्रेधांचक्राथे / प्रेधाम्बभूवाथे / प्रेधांबभूवाथे / प्रेधामासाथे
प्रेधितासाथे
प्रेधितासाथे
प्रेधिष्येथे
प्रेधिष्येथे
प्रेधेथाम्
प्रेध्येथाम्
प्रैधेथाम्
प्रैध्येथाम्
प्रेधेयाथाम्
प्रेध्येयाथाम्
प्रेधिषीयास्थाम्
प्रेधिषीयास्थाम्
प्रैधिषाथाम्
प्रैधिषाथाम्
प्रैधिष्येथाम्
प्रैधिष्येथाम्
मध्यम  बहुवचनम्
प्रेधध्वे
प्रेध्यध्वे
प्रेधाञ्चकृढ्वे / प्रेधांचकृढ्वे / प्रेधाम्बभूव / प्रेधांबभूव / प्रेधामास
प्रेधाञ्चकृढ्वे / प्रेधांचकृढ्वे / प्रेधाम्बभूविध्वे / प्रेधांबभूविध्वे / प्रेधाम्बभूविढ्वे / प्रेधांबभूविढ्वे / प्रेधामासिध्वे
प्रेधिताध्वे
प्रेधिताध्वे
प्रेधिष्यध्वे
प्रेधिष्यध्वे
प्रेधध्वम्
प्रेध्यध्वम्
प्रैधध्वम्
प्रैध्यध्वम्
प्रेधेध्वम्
प्रेध्येध्वम्
प्रेधिषीध्वम्
प्रेधिषीध्वम्
प्रैधिढ्वम्
प्रैधिढ्वम्
प्रैधिष्यध्वम्
प्रैधिष्यध्वम्
उत्तम  एकवचनम्
प्रेधे
प्रेध्ये
प्रेधाञ्चक्रे / प्रेधांचक्रे / प्रेधाम्बभूव / प्रेधांबभूव / प्रेधामास
प्रेधाञ्चक्रे / प्रेधांचक्रे / प्रेधाम्बभूवे / प्रेधांबभूवे / प्रेधामाहे
प्रेधिताहे
प्रेधिताहे
प्रेधिष्ये
प्रेधिष्ये
प्रेधै
प्रेध्यै
प्रैधे
प्रैध्ये
प्रेधेय
प्रेध्येय
प्रेधिषीय
प्रेधिषीय
प्रैधिषि
प्रैधिषि
प्रैधिष्ये
प्रैधिष्ये
उत्तम  द्विवचनम्
प्रेधावहे
प्रेध्यावहे
प्रेधाञ्चकृवहे / प्रेधांचकृवहे / प्रेधाम्बभूविव / प्रेधांबभूविव / प्रेधामासिव
प्रेधाञ्चकृवहे / प्रेधांचकृवहे / प्रेधाम्बभूविवहे / प्रेधांबभूविवहे / प्रेधामासिवहे
प्रेधितास्वहे
प्रेधितास्वहे
प्रेधिष्यावहे
प्रेधिष्यावहे
प्रेधावहै
प्रेध्यावहै
प्रैधावहि
प्रैध्यावहि
प्रेधेवहि
प्रेध्येवहि
प्रेधिषीवहि
प्रेधिषीवहि
प्रैधिष्वहि
प्रैधिष्वहि
प्रैधिष्यावहि
प्रैधिष्यावहि
उत्तम  बहुवचनम्
प्रेधामहे
प्रेध्यामहे
प्रेधाञ्चकृमहे / प्रेधांचकृमहे / प्रेधाम्बभूविम / प्रेधांबभूविम / प्रेधामासिम
प्रेधाञ्चकृमहे / प्रेधांचकृमहे / प्रेधाम्बभूविमहे / प्रेधांबभूविमहे / प्रेधामासिमहे
प्रेधितास्महे
प्रेधितास्महे
प्रेधिष्यामहे
प्रेधिष्यामहे
प्रेधामहै
प्रेध्यामहै
प्रैधामहि
प्रैध्यामहि
प्रेधेमहि
प्रेध्येमहि
प्रेधिषीमहि
प्रेधिषीमहि
प्रैधिष्महि
प्रैधिष्महि
प्रैधिष्यामहि
प्रैधिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रेधाञ्चक्रे / प्रेधांचक्रे / प्रेधाम्बभूव / प्रेधांबभूव / प्रेधामास
प्रेधाञ्चक्रे / प्रेधांचक्रे / प्रेधाम्बभूवे / प्रेधांबभूवे / प्रेधामाहे
प्रथमा  द्विवचनम्
प्रेधाञ्चक्राते / प्रेधांचक्राते / प्रेधाम्बभूवतुः / प्रेधांबभूवतुः / प्रेधामासतुः
प्रेधाञ्चक्राते / प्रेधांचक्राते / प्रेधाम्बभूवाते / प्रेधांबभूवाते / प्रेधामासाते
प्रथमा  बहुवचनम्
प्रेधाञ्चक्रिरे / प्रेधांचक्रिरे / प्रेधाम्बभूवुः / प्रेधांबभूवुः / प्रेधामासुः
प्रेधाञ्चक्रिरे / प्रेधांचक्रिरे / प्रेधाम्बभूविरे / प्रेधांबभूविरे / प्रेधामासिरे
मध्यम पुरुषः  एकवचनम्
प्रेधाञ्चकृषे / प्रेधांचकृषे / प्रेधाम्बभूविथ / प्रेधांबभूविथ / प्रेधामासिथ
प्रेधाञ्चकृषे / प्रेधांचकृषे / प्रेधाम्बभूविषे / प्रेधांबभूविषे / प्रेधामासिषे
मध्यम पुरुषः  द्विवचनम्
प्रेधाञ्चक्राथे / प्रेधांचक्राथे / प्रेधाम्बभूवथुः / प्रेधांबभूवथुः / प्रेधामासथुः
प्रेधाञ्चक्राथे / प्रेधांचक्राथे / प्रेधाम्बभूवाथे / प्रेधांबभूवाथे / प्रेधामासाथे
मध्यम पुरुषः  बहुवचनम्
प्रेधाञ्चकृढ्वे / प्रेधांचकृढ्वे / प्रेधाम्बभूव / प्रेधांबभूव / प्रेधामास
प्रेधाञ्चकृढ्वे / प्रेधांचकृढ्वे / प्रेधाम्बभूविध्वे / प्रेधांबभूविध्वे / प्रेधाम्बभूविढ्वे / प्रेधांबभूविढ्वे / प्रेधामासिध्वे
उत्तम पुरुषः  एकवचनम्
प्रेधाञ्चक्रे / प्रेधांचक्रे / प्रेधाम्बभूव / प्रेधांबभूव / प्रेधामास
प्रेधाञ्चक्रे / प्रेधांचक्रे / प्रेधाम्बभूवे / प्रेधांबभूवे / प्रेधामाहे
उत्तम पुरुषः  द्विवचनम्
प्रेधाञ्चकृवहे / प्रेधांचकृवहे / प्रेधाम्बभूविव / प्रेधांबभूविव / प्रेधामासिव
प्रेधाञ्चकृवहे / प्रेधांचकृवहे / प्रेधाम्बभूविवहे / प्रेधांबभूविवहे / प्रेधामासिवहे
उत्तम पुरुषः  बहुवचनम्
प्रेधाञ्चकृमहे / प्रेधांचकृमहे / प्रेधाम्बभूविम / प्रेधांबभूविम / प्रेधामासिम
प्रेधाञ्चकृमहे / प्रेधांचकृमहे / प्रेधाम्बभूविमहे / प्रेधांबभूविमहे / प्रेधामासिमहे