प्र + उत् + नद् - णदँ - अव्यक्ते शब्दे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
प्रोन्नदति / प्रोद्नदति
प्रोन्नद्यते / प्रोद्नद्यते
प्रोन्ननाद / प्रोद्ननाद
प्रोन्नेदे / प्रोद्नेदे
प्रोन्नदिता / प्रोद्नदिता
प्रोन्नदिता / प्रोद्नदिता
प्रोन्नदिष्यति / प्रोद्नदिष्यति
प्रोन्नदिष्यते / प्रोद्नदिष्यते
प्रोन्नदतात् / प्रोन्नदताद् / प्रोद्नदतात् / प्रोद्नदताद् / प्रोन्नदतु / प्रोद्नदतु
प्रोन्नद्यताम् / प्रोद्नद्यताम्
प्रोदनदत् / प्रोदनदद्
प्रोदनद्यत
प्रोन्नदेत् / प्रोन्नदेद् / प्रोद्नदेत् / प्रोद्नदेद्
प्रोन्नद्येत / प्रोद्नद्येत
प्रोन्नद्यात् / प्रोन्नद्याद् / प्रोद्नद्यात् / प्रोद्नद्याद्
प्रोन्नदिषीष्ट / प्रोद्नदिषीष्ट
प्रोदनादीत् / प्रोदनादीद् / प्रोदनदीत् / प्रोदनदीद्
प्रोदनादि
प्रोदनदिष्यत् / प्रोदनदिष्यद्
प्रोदनदिष्यत
प्रथम  द्विवचनम्
प्रोन्नदतः / प्रोद्नदतः
प्रोन्नद्येते / प्रोद्नद्येते
प्रोन्नेदतुः / प्रोद्नेदतुः
प्रोन्नेदाते / प्रोद्नेदाते
प्रोन्नदितारौ / प्रोद्नदितारौ
प्रोन्नदितारौ / प्रोद्नदितारौ
प्रोन्नदिष्यतः / प्रोद्नदिष्यतः
प्रोन्नदिष्येते / प्रोद्नदिष्येते
प्रोन्नदताम् / प्रोद्नदताम्
प्रोन्नद्येताम् / प्रोद्नद्येताम्
प्रोदनदताम्
प्रोदनद्येताम्
प्रोन्नदेताम् / प्रोद्नदेताम्
प्रोन्नद्येयाताम् / प्रोद्नद्येयाताम्
प्रोन्नद्यास्ताम् / प्रोद्नद्यास्ताम्
प्रोन्नदिषीयास्ताम् / प्रोद्नदिषीयास्ताम्
प्रोदनादिष्टाम् / प्रोदनदिष्टाम्
प्रोदनदिषाताम्
प्रोदनदिष्यताम्
प्रोदनदिष्येताम्
प्रथम  बहुवचनम्
प्रोन्नदन्ति / प्रोद्नदन्ति
प्रोन्नद्यन्ते / प्रोद्नद्यन्ते
प्रोन्नेदुः / प्रोद्नेदुः
प्रोन्नेदिरे / प्रोद्नेदिरे
प्रोन्नदितारः / प्रोद्नदितारः
प्रोन्नदितारः / प्रोद्नदितारः
प्रोन्नदिष्यन्ति / प्रोद्नदिष्यन्ति
प्रोन्नदिष्यन्ते / प्रोद्नदिष्यन्ते
प्रोन्नदन्तु / प्रोद्नदन्तु
प्रोन्नद्यन्ताम् / प्रोद्नद्यन्ताम्
प्रोदनदन्
प्रोदनद्यन्त
प्रोन्नदेयुः / प्रोद्नदेयुः
प्रोन्नद्येरन् / प्रोद्नद्येरन्
प्रोन्नद्यासुः / प्रोद्नद्यासुः
प्रोन्नदिषीरन् / प्रोद्नदिषीरन्
प्रोदनादिषुः / प्रोदनदिषुः
प्रोदनदिषत
प्रोदनदिष्यन्
प्रोदनदिष्यन्त
मध्यम  एकवचनम्
प्रोन्नदसि / प्रोद्नदसि
प्रोन्नद्यसे / प्रोद्नद्यसे
प्रोन्नेदिथ / प्रोद्नेदिथ
प्रोन्नेदिषे / प्रोद्नेदिषे
प्रोन्नदितासि / प्रोद्नदितासि
प्रोन्नदितासे / प्रोद्नदितासे
प्रोन्नदिष्यसि / प्रोद्नदिष्यसि
प्रोन्नदिष्यसे / प्रोद्नदिष्यसे
प्रोन्नदतात् / प्रोन्नदताद् / प्रोद्नदतात् / प्रोद्नदताद् / प्रोन्नद / प्रोद्नद
प्रोन्नद्यस्व / प्रोद्नद्यस्व
प्रोदनदः
प्रोदनद्यथाः
प्रोन्नदेः / प्रोद्नदेः
प्रोन्नद्येथाः / प्रोद्नद्येथाः
प्रोन्नद्याः / प्रोद्नद्याः
प्रोन्नदिषीष्ठाः / प्रोद्नदिषीष्ठाः
प्रोदनादीः / प्रोदनदीः
प्रोदनदिष्ठाः
प्रोदनदिष्यः
प्रोदनदिष्यथाः
मध्यम  द्विवचनम्
प्रोन्नदथः / प्रोद्नदथः
प्रोन्नद्येथे / प्रोद्नद्येथे
प्रोन्नेदथुः / प्रोद्नेदथुः
प्रोन्नेदाथे / प्रोद्नेदाथे
प्रोन्नदितास्थः / प्रोद्नदितास्थः
प्रोन्नदितासाथे / प्रोद्नदितासाथे
प्रोन्नदिष्यथः / प्रोद्नदिष्यथः
प्रोन्नदिष्येथे / प्रोद्नदिष्येथे
प्रोन्नदतम् / प्रोद्नदतम्
प्रोन्नद्येथाम् / प्रोद्नद्येथाम्
प्रोदनदतम्
प्रोदनद्येथाम्
प्रोन्नदेतम् / प्रोद्नदेतम्
प्रोन्नद्येयाथाम् / प्रोद्नद्येयाथाम्
प्रोन्नद्यास्तम् / प्रोद्नद्यास्तम्
प्रोन्नदिषीयास्थाम् / प्रोद्नदिषीयास्थाम्
प्रोदनादिष्टम् / प्रोदनदिष्टम्
प्रोदनदिषाथाम्
प्रोदनदिष्यतम्
प्रोदनदिष्येथाम्
मध्यम  बहुवचनम्
प्रोन्नदथ / प्रोद्नदथ
प्रोन्नद्यध्वे / प्रोद्नद्यध्वे
प्रोन्नेद / प्रोद्नेद
प्रोन्नेदिध्वे / प्रोद्नेदिध्वे
प्रोन्नदितास्थ / प्रोद्नदितास्थ
प्रोन्नदिताध्वे / प्रोद्नदिताध्वे
प्रोन्नदिष्यथ / प्रोद्नदिष्यथ
प्रोन्नदिष्यध्वे / प्रोद्नदिष्यध्वे
प्रोन्नदत / प्रोद्नदत
प्रोन्नद्यध्वम् / प्रोद्नद्यध्वम्
प्रोदनदत
प्रोदनद्यध्वम्
प्रोन्नदेत / प्रोद्नदेत
प्रोन्नद्येध्वम् / प्रोद्नद्येध्वम्
प्रोन्नद्यास्त / प्रोद्नद्यास्त
प्रोन्नदिषीध्वम् / प्रोद्नदिषीध्वम्
प्रोदनादिष्ट / प्रोदनदिष्ट
प्रोदनदिढ्वम्
प्रोदनदिष्यत
प्रोदनदिष्यध्वम्
उत्तम  एकवचनम्
प्रोन्नदामि / प्रोद्नदामि
प्रोन्नद्ये / प्रोद्नद्ये
प्रोन्ननद / प्रोद्ननद / प्रोन्ननाद / प्रोद्ननाद
प्रोन्नेदे / प्रोद्नेदे
प्रोन्नदितास्मि / प्रोद्नदितास्मि
प्रोन्नदिताहे / प्रोद्नदिताहे
प्रोन्नदिष्यामि / प्रोद्नदिष्यामि
प्रोन्नदिष्ये / प्रोद्नदिष्ये
प्रोन्नदानि / प्रोद्नदानि
प्रोन्नद्यै / प्रोद्नद्यै
प्रोदनदम्
प्रोदनद्ये
प्रोन्नदेयम् / प्रोद्नदेयम्
प्रोन्नद्येय / प्रोद्नद्येय
प्रोन्नद्यासम् / प्रोद्नद्यासम्
प्रोन्नदिषीय / प्रोद्नदिषीय
प्रोदनादिषम् / प्रोदनदिषम्
प्रोदनदिषि
प्रोदनदिष्यम्
प्रोदनदिष्ये
उत्तम  द्विवचनम्
प्रोन्नदावः / प्रोद्नदावः
प्रोन्नद्यावहे / प्रोद्नद्यावहे
प्रोन्नेदिव / प्रोद्नेदिव
प्रोन्नेदिवहे / प्रोद्नेदिवहे
प्रोन्नदितास्वः / प्रोद्नदितास्वः
प्रोन्नदितास्वहे / प्रोद्नदितास्वहे
प्रोन्नदिष्यावः / प्रोद्नदिष्यावः
प्रोन्नदिष्यावहे / प्रोद्नदिष्यावहे
प्रोन्नदाव / प्रोद्नदाव
प्रोन्नद्यावहै / प्रोद्नद्यावहै
प्रोदनदाव
प्रोदनद्यावहि
प्रोन्नदेव / प्रोद्नदेव
प्रोन्नद्येवहि / प्रोद्नद्येवहि
प्रोन्नद्यास्व / प्रोद्नद्यास्व
प्रोन्नदिषीवहि / प्रोद्नदिषीवहि
प्रोदनादिष्व / प्रोदनदिष्व
प्रोदनदिष्वहि
प्रोदनदिष्याव
प्रोदनदिष्यावहि
उत्तम  बहुवचनम्
प्रोन्नदामः / प्रोद्नदामः
प्रोन्नद्यामहे / प्रोद्नद्यामहे
प्रोन्नेदिम / प्रोद्नेदिम
प्रोन्नेदिमहे / प्रोद्नेदिमहे
प्रोन्नदितास्मः / प्रोद्नदितास्मः
प्रोन्नदितास्महे / प्रोद्नदितास्महे
प्रोन्नदिष्यामः / प्रोद्नदिष्यामः
प्रोन्नदिष्यामहे / प्रोद्नदिष्यामहे
प्रोन्नदाम / प्रोद्नदाम
प्रोन्नद्यामहै / प्रोद्नद्यामहै
प्रोदनदाम
प्रोदनद्यामहि
प्रोन्नदेम / प्रोद्नदेम
प्रोन्नद्येमहि / प्रोद्नद्येमहि
प्रोन्नद्यास्म / प्रोद्नद्यास्म
प्रोन्नदिषीमहि / प्रोद्नदिषीमहि
प्रोदनादिष्म / प्रोदनदिष्म
प्रोदनदिष्महि
प्रोदनदिष्याम
प्रोदनदिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रोन्नदति / प्रोद्नदति
प्रोन्नद्यते / प्रोद्नद्यते
प्रोन्ननाद / प्रोद्ननाद
प्रोन्नेदे / प्रोद्नेदे
प्रोन्नदिता / प्रोद्नदिता
प्रोन्नदिता / प्रोद्नदिता
प्रोन्नदिष्यति / प्रोद्नदिष्यति
प्रोन्नदिष्यते / प्रोद्नदिष्यते
प्रोन्नदतात् / प्रोन्नदताद् / प्रोद्नदतात् / प्रोद्नदताद् / प्रोन्नदतु / प्रोद्नदतु
प्रोन्नद्यताम् / प्रोद्नद्यताम्
प्रोदनदत् / प्रोदनदद्
प्रोन्नदेत् / प्रोन्नदेद् / प्रोद्नदेत् / प्रोद्नदेद्
प्रोन्नद्येत / प्रोद्नद्येत
प्रोन्नद्यात् / प्रोन्नद्याद् / प्रोद्नद्यात् / प्रोद्नद्याद्
प्रोन्नदिषीष्ट / प्रोद्नदिषीष्ट
प्रोदनादीत् / प्रोदनादीद् / प्रोदनदीत् / प्रोदनदीद्
प्रोदनदिष्यत् / प्रोदनदिष्यद्
प्रथमा  द्विवचनम्
प्रोन्नदतः / प्रोद्नदतः
प्रोन्नद्येते / प्रोद्नद्येते
प्रोन्नेदतुः / प्रोद्नेदतुः
प्रोन्नेदाते / प्रोद्नेदाते
प्रोन्नदितारौ / प्रोद्नदितारौ
प्रोन्नदितारौ / प्रोद्नदितारौ
प्रोन्नदिष्यतः / प्रोद्नदिष्यतः
प्रोन्नदिष्येते / प्रोद्नदिष्येते
प्रोन्नदताम् / प्रोद्नदताम्
प्रोन्नद्येताम् / प्रोद्नद्येताम्
प्रोन्नदेताम् / प्रोद्नदेताम्
प्रोन्नद्येयाताम् / प्रोद्नद्येयाताम्
प्रोन्नद्यास्ताम् / प्रोद्नद्यास्ताम्
प्रोन्नदिषीयास्ताम् / प्रोद्नदिषीयास्ताम्
प्रोदनादिष्टाम् / प्रोदनदिष्टाम्
प्रथमा  बहुवचनम्
प्रोन्नदन्ति / प्रोद्नदन्ति
प्रोन्नद्यन्ते / प्रोद्नद्यन्ते
प्रोन्नेदुः / प्रोद्नेदुः
प्रोन्नेदिरे / प्रोद्नेदिरे
प्रोन्नदितारः / प्रोद्नदितारः
प्रोन्नदितारः / प्रोद्नदितारः
प्रोन्नदिष्यन्ति / प्रोद्नदिष्यन्ति
प्रोन्नदिष्यन्ते / प्रोद्नदिष्यन्ते
प्रोन्नदन्तु / प्रोद्नदन्तु
प्रोन्नद्यन्ताम् / प्रोद्नद्यन्ताम्
प्रोन्नदेयुः / प्रोद्नदेयुः
प्रोन्नद्येरन् / प्रोद्नद्येरन्
प्रोन्नद्यासुः / प्रोद्नद्यासुः
प्रोन्नदिषीरन् / प्रोद्नदिषीरन्
प्रोदनादिषुः / प्रोदनदिषुः
मध्यम पुरुषः  एकवचनम्
प्रोन्नदसि / प्रोद्नदसि
प्रोन्नद्यसे / प्रोद्नद्यसे
प्रोन्नेदिथ / प्रोद्नेदिथ
प्रोन्नेदिषे / प्रोद्नेदिषे
प्रोन्नदितासि / प्रोद्नदितासि
प्रोन्नदितासे / प्रोद्नदितासे
प्रोन्नदिष्यसि / प्रोद्नदिष्यसि
प्रोन्नदिष्यसे / प्रोद्नदिष्यसे
प्रोन्नदतात् / प्रोन्नदताद् / प्रोद्नदतात् / प्रोद्नदताद् / प्रोन्नद / प्रोद्नद
प्रोन्नद्यस्व / प्रोद्नद्यस्व
प्रोन्नदेः / प्रोद्नदेः
प्रोन्नद्येथाः / प्रोद्नद्येथाः
प्रोन्नद्याः / प्रोद्नद्याः
प्रोन्नदिषीष्ठाः / प्रोद्नदिषीष्ठाः
प्रोदनादीः / प्रोदनदीः
मध्यम पुरुषः  द्विवचनम्
प्रोन्नदथः / प्रोद्नदथः
प्रोन्नद्येथे / प्रोद्नद्येथे
प्रोन्नेदथुः / प्रोद्नेदथुः
प्रोन्नेदाथे / प्रोद्नेदाथे
प्रोन्नदितास्थः / प्रोद्नदितास्थः
प्रोन्नदितासाथे / प्रोद्नदितासाथे
प्रोन्नदिष्यथः / प्रोद्नदिष्यथः
प्रोन्नदिष्येथे / प्रोद्नदिष्येथे
प्रोन्नदतम् / प्रोद्नदतम्
प्रोन्नद्येथाम् / प्रोद्नद्येथाम्
प्रोन्नदेतम् / प्रोद्नदेतम्
प्रोन्नद्येयाथाम् / प्रोद्नद्येयाथाम्
प्रोन्नद्यास्तम् / प्रोद्नद्यास्तम्
प्रोन्नदिषीयास्थाम् / प्रोद्नदिषीयास्थाम्
प्रोदनादिष्टम् / प्रोदनदिष्टम्
मध्यम पुरुषः  बहुवचनम्
प्रोन्नदथ / प्रोद्नदथ
प्रोन्नद्यध्वे / प्रोद्नद्यध्वे
प्रोन्नेद / प्रोद्नेद
प्रोन्नेदिध्वे / प्रोद्नेदिध्वे
प्रोन्नदितास्थ / प्रोद्नदितास्थ
प्रोन्नदिताध्वे / प्रोद्नदिताध्वे
प्रोन्नदिष्यथ / प्रोद्नदिष्यथ
प्रोन्नदिष्यध्वे / प्रोद्नदिष्यध्वे
प्रोन्नदत / प्रोद्नदत
प्रोन्नद्यध्वम् / प्रोद्नद्यध्वम्
प्रोन्नदेत / प्रोद्नदेत
प्रोन्नद्येध्वम् / प्रोद्नद्येध्वम्
प्रोन्नद्यास्त / प्रोद्नद्यास्त
प्रोन्नदिषीध्वम् / प्रोद्नदिषीध्वम्
प्रोदनादिष्ट / प्रोदनदिष्ट
उत्तम पुरुषः  एकवचनम्
प्रोन्नदामि / प्रोद्नदामि
प्रोन्नद्ये / प्रोद्नद्ये
प्रोन्ननद / प्रोद्ननद / प्रोन्ननाद / प्रोद्ननाद
प्रोन्नेदे / प्रोद्नेदे
प्रोन्नदितास्मि / प्रोद्नदितास्मि
प्रोन्नदिताहे / प्रोद्नदिताहे
प्रोन्नदिष्यामि / प्रोद्नदिष्यामि
प्रोन्नदिष्ये / प्रोद्नदिष्ये
प्रोन्नदानि / प्रोद्नदानि
प्रोन्नद्यै / प्रोद्नद्यै
प्रोन्नदेयम् / प्रोद्नदेयम्
प्रोन्नद्येय / प्रोद्नद्येय
प्रोन्नद्यासम् / प्रोद्नद्यासम्
प्रोन्नदिषीय / प्रोद्नदिषीय
प्रोदनादिषम् / प्रोदनदिषम्
उत्तम पुरुषः  द्विवचनम्
प्रोन्नदावः / प्रोद्नदावः
प्रोन्नद्यावहे / प्रोद्नद्यावहे
प्रोन्नेदिव / प्रोद्नेदिव
प्रोन्नेदिवहे / प्रोद्नेदिवहे
प्रोन्नदितास्वः / प्रोद्नदितास्वः
प्रोन्नदितास्वहे / प्रोद्नदितास्वहे
प्रोन्नदिष्यावः / प्रोद्नदिष्यावः
प्रोन्नदिष्यावहे / प्रोद्नदिष्यावहे
प्रोन्नदाव / प्रोद्नदाव
प्रोन्नद्यावहै / प्रोद्नद्यावहै
प्रोन्नदेव / प्रोद्नदेव
प्रोन्नद्येवहि / प्रोद्नद्येवहि
प्रोन्नद्यास्व / प्रोद्नद्यास्व
प्रोन्नदिषीवहि / प्रोद्नदिषीवहि
प्रोदनादिष्व / प्रोदनदिष्व
उत्तम पुरुषः  बहुवचनम्
प्रोन्नदामः / प्रोद्नदामः
प्रोन्नद्यामहे / प्रोद्नद्यामहे
प्रोन्नेदिम / प्रोद्नेदिम
प्रोन्नेदिमहे / प्रोद्नेदिमहे
प्रोन्नदितास्मः / प्रोद्नदितास्मः
प्रोन्नदितास्महे / प्रोद्नदितास्महे
प्रोन्नदिष्यामः / प्रोद्नदिष्यामः
प्रोन्नदिष्यामहे / प्रोद्नदिष्यामहे
प्रोन्नदाम / प्रोद्नदाम
प्रोन्नद्यामहै / प्रोद्नद्यामहै
प्रोन्नदेम / प्रोद्नदेम
प्रोन्नद्येमहि / प्रोद्नद्येमहि
प्रोन्नद्यास्म / प्रोद्नद्यास्म
प्रोन्नदिषीमहि / प्रोद्नदिषीमहि
प्रोदनादिष्म / प्रोदनदिष्म