प्रति + श्वच् - श्वचँ - गतौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
प्रतिश्वचते
प्रतिश्वच्यते
प्रतिशश्वचे
प्रतिशश्वचे
प्रतिश्वचिता
प्रतिश्वचिता
प्रतिश्वचिष्यते
प्रतिश्वचिष्यते
प्रतिश्वचताम्
प्रतिश्वच्यताम्
प्रत्यश्वचत
प्रत्यश्वच्यत
प्रतिश्वचेत
प्रतिश्वच्येत
प्रतिश्वचिषीष्ट
प्रतिश्वचिषीष्ट
प्रत्यश्वचिष्ट
प्रत्यश्वाचि
प्रत्यश्वचिष्यत
प्रत्यश्वचिष्यत
प्रथम  द्विवचनम्
प्रतिश्वचेते
प्रतिश्वच्येते
प्रतिशश्वचाते
प्रतिशश्वचाते
प्रतिश्वचितारौ
प्रतिश्वचितारौ
प्रतिश्वचिष्येते
प्रतिश्वचिष्येते
प्रतिश्वचेताम्
प्रतिश्वच्येताम्
प्रत्यश्वचेताम्
प्रत्यश्वच्येताम्
प्रतिश्वचेयाताम्
प्रतिश्वच्येयाताम्
प्रतिश्वचिषीयास्ताम्
प्रतिश्वचिषीयास्ताम्
प्रत्यश्वचिषाताम्
प्रत्यश्वचिषाताम्
प्रत्यश्वचिष्येताम्
प्रत्यश्वचिष्येताम्
प्रथम  बहुवचनम्
प्रतिश्वचन्ते
प्रतिश्वच्यन्ते
प्रतिशश्वचिरे
प्रतिशश्वचिरे
प्रतिश्वचितारः
प्रतिश्वचितारः
प्रतिश्वचिष्यन्ते
प्रतिश्वचिष्यन्ते
प्रतिश्वचन्ताम्
प्रतिश्वच्यन्ताम्
प्रत्यश्वचन्त
प्रत्यश्वच्यन्त
प्रतिश्वचेरन्
प्रतिश्वच्येरन्
प्रतिश्वचिषीरन्
प्रतिश्वचिषीरन्
प्रत्यश्वचिषत
प्रत्यश्वचिषत
प्रत्यश्वचिष्यन्त
प्रत्यश्वचिष्यन्त
मध्यम  एकवचनम्
प्रतिश्वचसे
प्रतिश्वच्यसे
प्रतिशश्वचिषे
प्रतिशश्वचिषे
प्रतिश्वचितासे
प्रतिश्वचितासे
प्रतिश्वचिष्यसे
प्रतिश्वचिष्यसे
प्रतिश्वचस्व
प्रतिश्वच्यस्व
प्रत्यश्वचथाः
प्रत्यश्वच्यथाः
प्रतिश्वचेथाः
प्रतिश्वच्येथाः
प्रतिश्वचिषीष्ठाः
प्रतिश्वचिषीष्ठाः
प्रत्यश्वचिष्ठाः
प्रत्यश्वचिष्ठाः
प्रत्यश्वचिष्यथाः
प्रत्यश्वचिष्यथाः
मध्यम  द्विवचनम्
प्रतिश्वचेथे
प्रतिश्वच्येथे
प्रतिशश्वचाथे
प्रतिशश्वचाथे
प्रतिश्वचितासाथे
प्रतिश्वचितासाथे
प्रतिश्वचिष्येथे
प्रतिश्वचिष्येथे
प्रतिश्वचेथाम्
प्रतिश्वच्येथाम्
प्रत्यश्वचेथाम्
प्रत्यश्वच्येथाम्
प्रतिश्वचेयाथाम्
प्रतिश्वच्येयाथाम्
प्रतिश्वचिषीयास्थाम्
प्रतिश्वचिषीयास्थाम्
प्रत्यश्वचिषाथाम्
प्रत्यश्वचिषाथाम्
प्रत्यश्वचिष्येथाम्
प्रत्यश्वचिष्येथाम्
मध्यम  बहुवचनम्
प्रतिश्वचध्वे
प्रतिश्वच्यध्वे
प्रतिशश्वचिध्वे
प्रतिशश्वचिध्वे
प्रतिश्वचिताध्वे
प्रतिश्वचिताध्वे
प्रतिश्वचिष्यध्वे
प्रतिश्वचिष्यध्वे
प्रतिश्वचध्वम्
प्रतिश्वच्यध्वम्
प्रत्यश्वचध्वम्
प्रत्यश्वच्यध्वम्
प्रतिश्वचेध्वम्
प्रतिश्वच्येध्वम्
प्रतिश्वचिषीध्वम्
प्रतिश्वचिषीध्वम्
प्रत्यश्वचिढ्वम्
प्रत्यश्वचिढ्वम्
प्रत्यश्वचिष्यध्वम्
प्रत्यश्वचिष्यध्वम्
उत्तम  एकवचनम्
प्रतिश्वचे
प्रतिश्वच्ये
प्रतिशश्वचे
प्रतिशश्वचे
प्रतिश्वचिताहे
प्रतिश्वचिताहे
प्रतिश्वचिष्ये
प्रतिश्वचिष्ये
प्रतिश्वचै
प्रतिश्वच्यै
प्रत्यश्वचे
प्रत्यश्वच्ये
प्रतिश्वचेय
प्रतिश्वच्येय
प्रतिश्वचिषीय
प्रतिश्वचिषीय
प्रत्यश्वचिषि
प्रत्यश्वचिषि
प्रत्यश्वचिष्ये
प्रत्यश्वचिष्ये
उत्तम  द्विवचनम्
प्रतिश्वचावहे
प्रतिश्वच्यावहे
प्रतिशश्वचिवहे
प्रतिशश्वचिवहे
प्रतिश्वचितास्वहे
प्रतिश्वचितास्वहे
प्रतिश्वचिष्यावहे
प्रतिश्वचिष्यावहे
प्रतिश्वचावहै
प्रतिश्वच्यावहै
प्रत्यश्वचावहि
प्रत्यश्वच्यावहि
प्रतिश्वचेवहि
प्रतिश्वच्येवहि
प्रतिश्वचिषीवहि
प्रतिश्वचिषीवहि
प्रत्यश्वचिष्वहि
प्रत्यश्वचिष्वहि
प्रत्यश्वचिष्यावहि
प्रत्यश्वचिष्यावहि
उत्तम  बहुवचनम्
प्रतिश्वचामहे
प्रतिश्वच्यामहे
प्रतिशश्वचिमहे
प्रतिशश्वचिमहे
प्रतिश्वचितास्महे
प्रतिश्वचितास्महे
प्रतिश्वचिष्यामहे
प्रतिश्वचिष्यामहे
प्रतिश्वचामहै
प्रतिश्वच्यामहै
प्रत्यश्वचामहि
प्रत्यश्वच्यामहि
प्रतिश्वचेमहि
प्रतिश्वच्येमहि
प्रतिश्वचिषीमहि
प्रतिश्वचिषीमहि
प्रत्यश्वचिष्महि
प्रत्यश्वचिष्महि
प्रत्यश्वचिष्यामहि
प्रत्यश्वचिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रत्यश्वच्येताम्
प्रत्यश्वचिष्येताम्
प्रत्यश्वचिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
प्रत्यश्वच्येथाम्
प्रत्यश्वचिष्येथाम्
प्रत्यश्वचिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
प्रत्यश्वच्यध्वम्
प्रत्यश्वचिष्यध्वम्
प्रत्यश्वचिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
प्रत्यश्वचिष्यावहि
प्रत्यश्वचिष्यावहि
उत्तम पुरुषः  बहुवचनम्
प्रत्यश्वचिष्यामहि
प्रत्यश्वचिष्यामहि