प्रति + शाख् - शाखृँ - व्याप्तौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
प्रतिशाखति
प्रतिशाख्यते
प्रतिशशाख
प्रतिशशाखे
प्रतिशाखिता
प्रतिशाखिता
प्रतिशाखिष्यति
प्रतिशाखिष्यते
प्रतिशाखतात् / प्रतिशाखताद् / प्रतिशाखतु
प्रतिशाख्यताम्
प्रत्यशाखत् / प्रत्यशाखद्
प्रत्यशाख्यत
प्रतिशाखेत् / प्रतिशाखेद्
प्रतिशाख्येत
प्रतिशाख्यात् / प्रतिशाख्याद्
प्रतिशाखिषीष्ट
प्रत्यशाखीत् / प्रत्यशाखीद्
प्रत्यशाखि
प्रत्यशाखिष्यत् / प्रत्यशाखिष्यद्
प्रत्यशाखिष्यत
प्रथम  द्विवचनम्
प्रतिशाखतः
प्रतिशाख्येते
प्रतिशशाखतुः
प्रतिशशाखाते
प्रतिशाखितारौ
प्रतिशाखितारौ
प्रतिशाखिष्यतः
प्रतिशाखिष्येते
प्रतिशाखताम्
प्रतिशाख्येताम्
प्रत्यशाखताम्
प्रत्यशाख्येताम्
प्रतिशाखेताम्
प्रतिशाख्येयाताम्
प्रतिशाख्यास्ताम्
प्रतिशाखिषीयास्ताम्
प्रत्यशाखिष्टाम्
प्रत्यशाखिषाताम्
प्रत्यशाखिष्यताम्
प्रत्यशाखिष्येताम्
प्रथम  बहुवचनम्
प्रतिशाखन्ति
प्रतिशाख्यन्ते
प्रतिशशाखुः
प्रतिशशाखिरे
प्रतिशाखितारः
प्रतिशाखितारः
प्रतिशाखिष्यन्ति
प्रतिशाखिष्यन्ते
प्रतिशाखन्तु
प्रतिशाख्यन्ताम्
प्रत्यशाखन्
प्रत्यशाख्यन्त
प्रतिशाखेयुः
प्रतिशाख्येरन्
प्रतिशाख्यासुः
प्रतिशाखिषीरन्
प्रत्यशाखिषुः
प्रत्यशाखिषत
प्रत्यशाखिष्यन्
प्रत्यशाखिष्यन्त
मध्यम  एकवचनम्
प्रतिशाखसि
प्रतिशाख्यसे
प्रतिशशाखिथ
प्रतिशशाखिषे
प्रतिशाखितासि
प्रतिशाखितासे
प्रतिशाखिष्यसि
प्रतिशाखिष्यसे
प्रतिशाखतात् / प्रतिशाखताद् / प्रतिशाख
प्रतिशाख्यस्व
प्रत्यशाखः
प्रत्यशाख्यथाः
प्रतिशाखेः
प्रतिशाख्येथाः
प्रतिशाख्याः
प्रतिशाखिषीष्ठाः
प्रत्यशाखीः
प्रत्यशाखिष्ठाः
प्रत्यशाखिष्यः
प्रत्यशाखिष्यथाः
मध्यम  द्विवचनम्
प्रतिशाखथः
प्रतिशाख्येथे
प्रतिशशाखथुः
प्रतिशशाखाथे
प्रतिशाखितास्थः
प्रतिशाखितासाथे
प्रतिशाखिष्यथः
प्रतिशाखिष्येथे
प्रतिशाखतम्
प्रतिशाख्येथाम्
प्रत्यशाखतम्
प्रत्यशाख्येथाम्
प्रतिशाखेतम्
प्रतिशाख्येयाथाम्
प्रतिशाख्यास्तम्
प्रतिशाखिषीयास्थाम्
प्रत्यशाखिष्टम्
प्रत्यशाखिषाथाम्
प्रत्यशाखिष्यतम्
प्रत्यशाखिष्येथाम्
मध्यम  बहुवचनम्
प्रतिशाखथ
प्रतिशाख्यध्वे
प्रतिशशाख
प्रतिशशाखिध्वे
प्रतिशाखितास्थ
प्रतिशाखिताध्वे
प्रतिशाखिष्यथ
प्रतिशाखिष्यध्वे
प्रतिशाखत
प्रतिशाख्यध्वम्
प्रत्यशाखत
प्रत्यशाख्यध्वम्
प्रतिशाखेत
प्रतिशाख्येध्वम्
प्रतिशाख्यास्त
प्रतिशाखिषीध्वम्
प्रत्यशाखिष्ट
प्रत्यशाखिढ्वम्
प्रत्यशाखिष्यत
प्रत्यशाखिष्यध्वम्
उत्तम  एकवचनम्
प्रतिशाखामि
प्रतिशाख्ये
प्रतिशशाख
प्रतिशशाखे
प्रतिशाखितास्मि
प्रतिशाखिताहे
प्रतिशाखिष्यामि
प्रतिशाखिष्ये
प्रतिशाखानि
प्रतिशाख्यै
प्रत्यशाखम्
प्रत्यशाख्ये
प्रतिशाखेयम्
प्रतिशाख्येय
प्रतिशाख्यासम्
प्रतिशाखिषीय
प्रत्यशाखिषम्
प्रत्यशाखिषि
प्रत्यशाखिष्यम्
प्रत्यशाखिष्ये
उत्तम  द्विवचनम्
प्रतिशाखावः
प्रतिशाख्यावहे
प्रतिशशाखिव
प्रतिशशाखिवहे
प्रतिशाखितास्वः
प्रतिशाखितास्वहे
प्रतिशाखिष्यावः
प्रतिशाखिष्यावहे
प्रतिशाखाव
प्रतिशाख्यावहै
प्रत्यशाखाव
प्रत्यशाख्यावहि
प्रतिशाखेव
प्रतिशाख्येवहि
प्रतिशाख्यास्व
प्रतिशाखिषीवहि
प्रत्यशाखिष्व
प्रत्यशाखिष्वहि
प्रत्यशाखिष्याव
प्रत्यशाखिष्यावहि
उत्तम  बहुवचनम्
प्रतिशाखामः
प्रतिशाख्यामहे
प्रतिशशाखिम
प्रतिशशाखिमहे
प्रतिशाखितास्मः
प्रतिशाखितास्महे
प्रतिशाखिष्यामः
प्रतिशाखिष्यामहे
प्रतिशाखाम
प्रतिशाख्यामहै
प्रत्यशाखाम
प्रत्यशाख्यामहि
प्रतिशाखेम
प्रतिशाख्येमहि
प्रतिशाख्यास्म
प्रतिशाखिषीमहि
प्रत्यशाखिष्म
प्रत्यशाखिष्महि
प्रत्यशाखिष्याम
प्रत्यशाखिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रतिशाखतात् / प्रतिशाखताद् / प्रतिशाखतु
प्रत्यशाखत् / प्रत्यशाखद्
प्रतिशाखेत् / प्रतिशाखेद्
प्रतिशाख्यात् / प्रतिशाख्याद्
प्रत्यशाखीत् / प्रत्यशाखीद्
प्रत्यशाखिष्यत् / प्रत्यशाखिष्यद्
प्रथमा  द्विवचनम्
प्रत्यशाखिष्यताम्
प्रत्यशाखिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
प्रतिशाखतात् / प्रतिशाखताद् / प्रतिशाख
मध्यम पुरुषः  द्विवचनम्
प्रत्यशाखिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
प्रत्यशाखिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
प्रत्यशाखिष्यावहि
उत्तम पुरुषः  बहुवचनम्
प्रत्यशाखिष्यामहि