प्रति + वृक् - वृकँ - आदाने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
प्रतिवर्कते
प्रतिवृक्यते
प्रतिववृके
प्रतिववृके
प्रतिवर्किता
प्रतिवर्किता
प्रतिवर्किष्यते
प्रतिवर्किष्यते
प्रतिवर्कताम्
प्रतिवृक्यताम्
प्रत्यवर्कत
प्रत्यवृक्यत
प्रतिवर्केत
प्रतिवृक्येत
प्रतिवर्किषीष्ट
प्रतिवर्किषीष्ट
प्रत्यवर्किष्ट
प्रत्यवर्कि
प्रत्यवर्किष्यत
प्रत्यवर्किष्यत
प्रथम  द्विवचनम्
प्रतिवर्केते
प्रतिवृक्येते
प्रतिववृकाते
प्रतिववृकाते
प्रतिवर्कितारौ
प्रतिवर्कितारौ
प्रतिवर्किष्येते
प्रतिवर्किष्येते
प्रतिवर्केताम्
प्रतिवृक्येताम्
प्रत्यवर्केताम्
प्रत्यवृक्येताम्
प्रतिवर्केयाताम्
प्रतिवृक्येयाताम्
प्रतिवर्किषीयास्ताम्
प्रतिवर्किषीयास्ताम्
प्रत्यवर्किषाताम्
प्रत्यवर्किषाताम्
प्रत्यवर्किष्येताम्
प्रत्यवर्किष्येताम्
प्रथम  बहुवचनम्
प्रतिवर्कन्ते
प्रतिवृक्यन्ते
प्रतिववृकिरे
प्रतिववृकिरे
प्रतिवर्कितारः
प्रतिवर्कितारः
प्रतिवर्किष्यन्ते
प्रतिवर्किष्यन्ते
प्रतिवर्कन्ताम्
प्रतिवृक्यन्ताम्
प्रत्यवर्कन्त
प्रत्यवृक्यन्त
प्रतिवर्केरन्
प्रतिवृक्येरन्
प्रतिवर्किषीरन्
प्रतिवर्किषीरन्
प्रत्यवर्किषत
प्रत्यवर्किषत
प्रत्यवर्किष्यन्त
प्रत्यवर्किष्यन्त
मध्यम  एकवचनम्
प्रतिवर्कसे
प्रतिवृक्यसे
प्रतिववृकिषे
प्रतिववृकिषे
प्रतिवर्कितासे
प्रतिवर्कितासे
प्रतिवर्किष्यसे
प्रतिवर्किष्यसे
प्रतिवर्कस्व
प्रतिवृक्यस्व
प्रत्यवर्कथाः
प्रत्यवृक्यथाः
प्रतिवर्केथाः
प्रतिवृक्येथाः
प्रतिवर्किषीष्ठाः
प्रतिवर्किषीष्ठाः
प्रत्यवर्किष्ठाः
प्रत्यवर्किष्ठाः
प्रत्यवर्किष्यथाः
प्रत्यवर्किष्यथाः
मध्यम  द्विवचनम्
प्रतिवर्केथे
प्रतिवृक्येथे
प्रतिववृकाथे
प्रतिववृकाथे
प्रतिवर्कितासाथे
प्रतिवर्कितासाथे
प्रतिवर्किष्येथे
प्रतिवर्किष्येथे
प्रतिवर्केथाम्
प्रतिवृक्येथाम्
प्रत्यवर्केथाम्
प्रत्यवृक्येथाम्
प्रतिवर्केयाथाम्
प्रतिवृक्येयाथाम्
प्रतिवर्किषीयास्थाम्
प्रतिवर्किषीयास्थाम्
प्रत्यवर्किषाथाम्
प्रत्यवर्किषाथाम्
प्रत्यवर्किष्येथाम्
प्रत्यवर्किष्येथाम्
मध्यम  बहुवचनम्
प्रतिवर्कध्वे
प्रतिवृक्यध्वे
प्रतिववृकिध्वे
प्रतिववृकिध्वे
प्रतिवर्किताध्वे
प्रतिवर्किताध्वे
प्रतिवर्किष्यध्वे
प्रतिवर्किष्यध्वे
प्रतिवर्कध्वम्
प्रतिवृक्यध्वम्
प्रत्यवर्कध्वम्
प्रत्यवृक्यध्वम्
प्रतिवर्केध्वम्
प्रतिवृक्येध्वम्
प्रतिवर्किषीध्वम्
प्रतिवर्किषीध्वम्
प्रत्यवर्किढ्वम्
प्रत्यवर्किढ्वम्
प्रत्यवर्किष्यध्वम्
प्रत्यवर्किष्यध्वम्
उत्तम  एकवचनम्
प्रतिवर्के
प्रतिवृक्ये
प्रतिववृके
प्रतिववृके
प्रतिवर्किताहे
प्रतिवर्किताहे
प्रतिवर्किष्ये
प्रतिवर्किष्ये
प्रतिवर्कै
प्रतिवृक्यै
प्रत्यवर्के
प्रत्यवृक्ये
प्रतिवर्केय
प्रतिवृक्येय
प्रतिवर्किषीय
प्रतिवर्किषीय
प्रत्यवर्किषि
प्रत्यवर्किषि
प्रत्यवर्किष्ये
प्रत्यवर्किष्ये
उत्तम  द्विवचनम्
प्रतिवर्कावहे
प्रतिवृक्यावहे
प्रतिववृकिवहे
प्रतिववृकिवहे
प्रतिवर्कितास्वहे
प्रतिवर्कितास्वहे
प्रतिवर्किष्यावहे
प्रतिवर्किष्यावहे
प्रतिवर्कावहै
प्रतिवृक्यावहै
प्रत्यवर्कावहि
प्रत्यवृक्यावहि
प्रतिवर्केवहि
प्रतिवृक्येवहि
प्रतिवर्किषीवहि
प्रतिवर्किषीवहि
प्रत्यवर्किष्वहि
प्रत्यवर्किष्वहि
प्रत्यवर्किष्यावहि
प्रत्यवर्किष्यावहि
उत्तम  बहुवचनम्
प्रतिवर्कामहे
प्रतिवृक्यामहे
प्रतिववृकिमहे
प्रतिववृकिमहे
प्रतिवर्कितास्महे
प्रतिवर्कितास्महे
प्रतिवर्किष्यामहे
प्रतिवर्किष्यामहे
प्रतिवर्कामहै
प्रतिवृक्यामहै
प्रत्यवर्कामहि
प्रत्यवृक्यामहि
प्रतिवर्केमहि
प्रतिवृक्येमहि
प्रतिवर्किषीमहि
प्रतिवर्किषीमहि
प्रत्यवर्किष्महि
प्रत्यवर्किष्महि
प्रत्यवर्किष्यामहि
प्रत्यवर्किष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रत्यवर्किषाताम्
प्रत्यवर्किषाताम्
प्रत्यवर्किष्येताम्
प्रत्यवर्किष्येताम्
प्रथमा  बहुवचनम्
प्रतिवर्किष्यन्ते
प्रतिवर्किष्यन्ते
प्रत्यवर्किष्यन्त
प्रत्यवर्किष्यन्त
मध्यम पुरुषः  एकवचनम्
प्रत्यवर्किष्यथाः
प्रत्यवर्किष्यथाः
मध्यम पुरुषः  द्विवचनम्
प्रत्यवर्किषाथाम्
प्रत्यवर्किषाथाम्
प्रत्यवर्किष्येथाम्
प्रत्यवर्किष्येथाम्
मध्यम पुरुषः  बहुवचनम्
प्रतिवर्किष्यध्वे
प्रतिवर्किष्यध्वे
प्रत्यवर्किष्यध्वम्
प्रत्यवर्किष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
प्रतिवर्कितास्वहे
प्रतिवर्कितास्वहे
प्रतिवर्किष्यावहे
प्रतिवर्किष्यावहे
प्रत्यवर्किष्यावहि
प्रत्यवर्किष्यावहि
उत्तम पुरुषः  बहुवचनम्
प्रतिवर्कितास्महे
प्रतिवर्कितास्महे
प्रतिवर्किष्यामहे
प्रतिवर्किष्यामहे
प्रत्यवर्किष्यामहि
प्रत्यवर्किष्यामहि