प्रति + विज् - ओँविजीँ - भयचलनयोः तुदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
प्रतिविजते
प्रतिविज्यते
प्रतिविविजे
प्रतिविविजे
प्रतिविजिता
प्रतिविजिता
प्रतिविजिष्यते
प्रतिविजिष्यते
प्रतिविजताम्
प्रतिविज्यताम्
प्रत्यविजत
प्रत्यविज्यत
प्रतिविजेत
प्रतिविज्येत
प्रतिविजिषीष्ट
प्रतिविजिषीष्ट
प्रत्यविजिष्ट
प्रत्यवेजि
प्रत्यविजिष्यत
प्रत्यविजिष्यत
प्रथम  द्विवचनम्
प्रतिविजेते
प्रतिविज्येते
प्रतिविविजाते
प्रतिविविजाते
प्रतिविजितारौ
प्रतिविजितारौ
प्रतिविजिष्येते
प्रतिविजिष्येते
प्रतिविजेताम्
प्रतिविज्येताम्
प्रत्यविजेताम्
प्रत्यविज्येताम्
प्रतिविजेयाताम्
प्रतिविज्येयाताम्
प्रतिविजिषीयास्ताम्
प्रतिविजिषीयास्ताम्
प्रत्यविजिषाताम्
प्रत्यविजिषाताम्
प्रत्यविजिष्येताम्
प्रत्यविजिष्येताम्
प्रथम  बहुवचनम्
प्रतिविजन्ते
प्रतिविज्यन्ते
प्रतिविविजिरे
प्रतिविविजिरे
प्रतिविजितारः
प्रतिविजितारः
प्रतिविजिष्यन्ते
प्रतिविजिष्यन्ते
प्रतिविजन्ताम्
प्रतिविज्यन्ताम्
प्रत्यविजन्त
प्रत्यविज्यन्त
प्रतिविजेरन्
प्रतिविज्येरन्
प्रतिविजिषीरन्
प्रतिविजिषीरन्
प्रत्यविजिषत
प्रत्यविजिषत
प्रत्यविजिष्यन्त
प्रत्यविजिष्यन्त
मध्यम  एकवचनम्
प्रतिविजसे
प्रतिविज्यसे
प्रतिविविजिषे
प्रतिविविजिषे
प्रतिविजितासे
प्रतिविजितासे
प्रतिविजिष्यसे
प्रतिविजिष्यसे
प्रतिविजस्व
प्रतिविज्यस्व
प्रत्यविजथाः
प्रत्यविज्यथाः
प्रतिविजेथाः
प्रतिविज्येथाः
प्रतिविजिषीष्ठाः
प्रतिविजिषीष्ठाः
प्रत्यविजिष्ठाः
प्रत्यविजिष्ठाः
प्रत्यविजिष्यथाः
प्रत्यविजिष्यथाः
मध्यम  द्विवचनम्
प्रतिविजेथे
प्रतिविज्येथे
प्रतिविविजाथे
प्रतिविविजाथे
प्रतिविजितासाथे
प्रतिविजितासाथे
प्रतिविजिष्येथे
प्रतिविजिष्येथे
प्रतिविजेथाम्
प्रतिविज्येथाम्
प्रत्यविजेथाम्
प्रत्यविज्येथाम्
प्रतिविजेयाथाम्
प्रतिविज्येयाथाम्
प्रतिविजिषीयास्थाम्
प्रतिविजिषीयास्थाम्
प्रत्यविजिषाथाम्
प्रत्यविजिषाथाम्
प्रत्यविजिष्येथाम्
प्रत्यविजिष्येथाम्
मध्यम  बहुवचनम्
प्रतिविजध्वे
प्रतिविज्यध्वे
प्रतिविविजिध्वे
प्रतिविविजिध्वे
प्रतिविजिताध्वे
प्रतिविजिताध्वे
प्रतिविजिष्यध्वे
प्रतिविजिष्यध्वे
प्रतिविजध्वम्
प्रतिविज्यध्वम्
प्रत्यविजध्वम्
प्रत्यविज्यध्वम्
प्रतिविजेध्वम्
प्रतिविज्येध्वम्
प्रतिविजिषीध्वम्
प्रतिविजिषीध्वम्
प्रत्यविजिढ्वम्
प्रत्यविजिढ्वम्
प्रत्यविजिष्यध्वम्
प्रत्यविजिष्यध्वम्
उत्तम  एकवचनम्
प्रतिविजे
प्रतिविज्ये
प्रतिविविजे
प्रतिविविजे
प्रतिविजिताहे
प्रतिविजिताहे
प्रतिविजिष्ये
प्रतिविजिष्ये
प्रतिविजै
प्रतिविज्यै
प्रत्यविजे
प्रत्यविज्ये
प्रतिविजेय
प्रतिविज्येय
प्रतिविजिषीय
प्रतिविजिषीय
प्रत्यविजिषि
प्रत्यविजिषि
प्रत्यविजिष्ये
प्रत्यविजिष्ये
उत्तम  द्विवचनम्
प्रतिविजावहे
प्रतिविज्यावहे
प्रतिविविजिवहे
प्रतिविविजिवहे
प्रतिविजितास्वहे
प्रतिविजितास्वहे
प्रतिविजिष्यावहे
प्रतिविजिष्यावहे
प्रतिविजावहै
प्रतिविज्यावहै
प्रत्यविजावहि
प्रत्यविज्यावहि
प्रतिविजेवहि
प्रतिविज्येवहि
प्रतिविजिषीवहि
प्रतिविजिषीवहि
प्रत्यविजिष्वहि
प्रत्यविजिष्वहि
प्रत्यविजिष्यावहि
प्रत्यविजिष्यावहि
उत्तम  बहुवचनम्
प्रतिविजामहे
प्रतिविज्यामहे
प्रतिविविजिमहे
प्रतिविविजिमहे
प्रतिविजितास्महे
प्रतिविजितास्महे
प्रतिविजिष्यामहे
प्रतिविजिष्यामहे
प्रतिविजामहै
प्रतिविज्यामहै
प्रत्यविजामहि
प्रत्यविज्यामहि
प्रतिविजेमहि
प्रतिविज्येमहि
प्रतिविजिषीमहि
प्रतिविजिषीमहि
प्रत्यविजिष्महि
प्रत्यविजिष्महि
प्रत्यविजिष्यामहि
प्रत्यविजिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रत्यविजिष्येताम्
प्रत्यविजिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
प्रत्यविजिष्येथाम्
प्रत्यविजिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
प्रत्यविजिष्यध्वम्
प्रत्यविजिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
प्रत्यविजिष्यावहि
प्रत्यविजिष्यावहि
उत्तम पुरुषः  बहुवचनम्
प्रत्यविजिष्यामहि
प्रत्यविजिष्यामहि