प्रति + लिङ्ग् - लिगिँ - गत्यर्थाः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
प्रतिलिङ्गति
प्रतिलिङ्ग्यते
प्रतिलिलिङ्ग
प्रतिलिलिङ्गे
प्रतिलिङ्गिता
प्रतिलिङ्गिता
प्रतिलिङ्गिष्यति
प्रतिलिङ्गिष्यते
प्रतिलिङ्गतात् / प्रतिलिङ्गताद् / प्रतिलिङ्गतु
प्रतिलिङ्ग्यताम्
प्रत्यलिङ्गत् / प्रत्यलिङ्गद्
प्रत्यलिङ्ग्यत
प्रतिलिङ्गेत् / प्रतिलिङ्गेद्
प्रतिलिङ्ग्येत
प्रतिलिङ्ग्यात् / प्रतिलिङ्ग्याद्
प्रतिलिङ्गिषीष्ट
प्रत्यलिङ्गीत् / प्रत्यलिङ्गीद्
प्रत्यलिङ्गि
प्रत्यलिङ्गिष्यत् / प्रत्यलिङ्गिष्यद्
प्रत्यलिङ्गिष्यत
प्रथम  द्विवचनम्
प्रतिलिङ्गतः
प्रतिलिङ्ग्येते
प्रतिलिलिङ्गतुः
प्रतिलिलिङ्गाते
प्रतिलिङ्गितारौ
प्रतिलिङ्गितारौ
प्रतिलिङ्गिष्यतः
प्रतिलिङ्गिष्येते
प्रतिलिङ्गताम्
प्रतिलिङ्ग्येताम्
प्रत्यलिङ्गताम्
प्रत्यलिङ्ग्येताम्
प्रतिलिङ्गेताम्
प्रतिलिङ्ग्येयाताम्
प्रतिलिङ्ग्यास्ताम्
प्रतिलिङ्गिषीयास्ताम्
प्रत्यलिङ्गिष्टाम्
प्रत्यलिङ्गिषाताम्
प्रत्यलिङ्गिष्यताम्
प्रत्यलिङ्गिष्येताम्
प्रथम  बहुवचनम्
प्रतिलिङ्गन्ति
प्रतिलिङ्ग्यन्ते
प्रतिलिलिङ्गुः
प्रतिलिलिङ्गिरे
प्रतिलिङ्गितारः
प्रतिलिङ्गितारः
प्रतिलिङ्गिष्यन्ति
प्रतिलिङ्गिष्यन्ते
प्रतिलिङ्गन्तु
प्रतिलिङ्ग्यन्ताम्
प्रत्यलिङ्गन्
प्रत्यलिङ्ग्यन्त
प्रतिलिङ्गेयुः
प्रतिलिङ्ग्येरन्
प्रतिलिङ्ग्यासुः
प्रतिलिङ्गिषीरन्
प्रत्यलिङ्गिषुः
प्रत्यलिङ्गिषत
प्रत्यलिङ्गिष्यन्
प्रत्यलिङ्गिष्यन्त
मध्यम  एकवचनम्
प्रतिलिङ्गसि
प्रतिलिङ्ग्यसे
प्रतिलिलिङ्गिथ
प्रतिलिलिङ्गिषे
प्रतिलिङ्गितासि
प्रतिलिङ्गितासे
प्रतिलिङ्गिष्यसि
प्रतिलिङ्गिष्यसे
प्रतिलिङ्गतात् / प्रतिलिङ्गताद् / प्रतिलिङ्ग
प्रतिलिङ्ग्यस्व
प्रत्यलिङ्गः
प्रत्यलिङ्ग्यथाः
प्रतिलिङ्गेः
प्रतिलिङ्ग्येथाः
प्रतिलिङ्ग्याः
प्रतिलिङ्गिषीष्ठाः
प्रत्यलिङ्गीः
प्रत्यलिङ्गिष्ठाः
प्रत्यलिङ्गिष्यः
प्रत्यलिङ्गिष्यथाः
मध्यम  द्विवचनम्
प्रतिलिङ्गथः
प्रतिलिङ्ग्येथे
प्रतिलिलिङ्गथुः
प्रतिलिलिङ्गाथे
प्रतिलिङ्गितास्थः
प्रतिलिङ्गितासाथे
प्रतिलिङ्गिष्यथः
प्रतिलिङ्गिष्येथे
प्रतिलिङ्गतम्
प्रतिलिङ्ग्येथाम्
प्रत्यलिङ्गतम्
प्रत्यलिङ्ग्येथाम्
प्रतिलिङ्गेतम्
प्रतिलिङ्ग्येयाथाम्
प्रतिलिङ्ग्यास्तम्
प्रतिलिङ्गिषीयास्थाम्
प्रत्यलिङ्गिष्टम्
प्रत्यलिङ्गिषाथाम्
प्रत्यलिङ्गिष्यतम्
प्रत्यलिङ्गिष्येथाम्
मध्यम  बहुवचनम्
प्रतिलिङ्गथ
प्रतिलिङ्ग्यध्वे
प्रतिलिलिङ्ग
प्रतिलिलिङ्गिध्वे
प्रतिलिङ्गितास्थ
प्रतिलिङ्गिताध्वे
प्रतिलिङ्गिष्यथ
प्रतिलिङ्गिष्यध्वे
प्रतिलिङ्गत
प्रतिलिङ्ग्यध्वम्
प्रत्यलिङ्गत
प्रत्यलिङ्ग्यध्वम्
प्रतिलिङ्गेत
प्रतिलिङ्ग्येध्वम्
प्रतिलिङ्ग्यास्त
प्रतिलिङ्गिषीध्वम्
प्रत्यलिङ्गिष्ट
प्रत्यलिङ्गिढ्वम्
प्रत्यलिङ्गिष्यत
प्रत्यलिङ्गिष्यध्वम्
उत्तम  एकवचनम्
प्रतिलिङ्गामि
प्रतिलिङ्ग्ये
प्रतिलिलिङ्ग
प्रतिलिलिङ्गे
प्रतिलिङ्गितास्मि
प्रतिलिङ्गिताहे
प्रतिलिङ्गिष्यामि
प्रतिलिङ्गिष्ये
प्रतिलिङ्गानि
प्रतिलिङ्ग्यै
प्रत्यलिङ्गम्
प्रत्यलिङ्ग्ये
प्रतिलिङ्गेयम्
प्रतिलिङ्ग्येय
प्रतिलिङ्ग्यासम्
प्रतिलिङ्गिषीय
प्रत्यलिङ्गिषम्
प्रत्यलिङ्गिषि
प्रत्यलिङ्गिष्यम्
प्रत्यलिङ्गिष्ये
उत्तम  द्विवचनम्
प्रतिलिङ्गावः
प्रतिलिङ्ग्यावहे
प्रतिलिलिङ्गिव
प्रतिलिलिङ्गिवहे
प्रतिलिङ्गितास्वः
प्रतिलिङ्गितास्वहे
प्रतिलिङ्गिष्यावः
प्रतिलिङ्गिष्यावहे
प्रतिलिङ्गाव
प्रतिलिङ्ग्यावहै
प्रत्यलिङ्गाव
प्रत्यलिङ्ग्यावहि
प्रतिलिङ्गेव
प्रतिलिङ्ग्येवहि
प्रतिलिङ्ग्यास्व
प्रतिलिङ्गिषीवहि
प्रत्यलिङ्गिष्व
प्रत्यलिङ्गिष्वहि
प्रत्यलिङ्गिष्याव
प्रत्यलिङ्गिष्यावहि
उत्तम  बहुवचनम्
प्रतिलिङ्गामः
प्रतिलिङ्ग्यामहे
प्रतिलिलिङ्गिम
प्रतिलिलिङ्गिमहे
प्रतिलिङ्गितास्मः
प्रतिलिङ्गितास्महे
प्रतिलिङ्गिष्यामः
प्रतिलिङ्गिष्यामहे
प्रतिलिङ्गाम
प्रतिलिङ्ग्यामहै
प्रत्यलिङ्गाम
प्रत्यलिङ्ग्यामहि
प्रतिलिङ्गेम
प्रतिलिङ्ग्येमहि
प्रतिलिङ्ग्यास्म
प्रतिलिङ्गिषीमहि
प्रत्यलिङ्गिष्म
प्रत्यलिङ्गिष्महि
प्रत्यलिङ्गिष्याम
प्रत्यलिङ्गिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रतिलिङ्गतात् / प्रतिलिङ्गताद् / प्रतिलिङ्गतु
प्रत्यलिङ्गत् / प्रत्यलिङ्गद्
प्रतिलिङ्गेत् / प्रतिलिङ्गेद्
प्रतिलिङ्ग्यात् / प्रतिलिङ्ग्याद्
प्रत्यलिङ्गीत् / प्रत्यलिङ्गीद्
प्रत्यलिङ्गिष्यत् / प्रत्यलिङ्गिष्यद्
प्रथमा  द्विवचनम्
प्रत्यलिङ्ग्येताम्
प्रत्यलिङ्गिष्यताम्
प्रत्यलिङ्गिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
प्रतिलिङ्गतात् / प्रतिलिङ्गताद् / प्रतिलिङ्ग
मध्यम पुरुषः  द्विवचनम्
प्रत्यलिङ्ग्येथाम्
प्रत्यलिङ्गिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
प्रत्यलिङ्ग्यध्वम्
प्रत्यलिङ्गिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
प्रत्यलिङ्गिष्यावहि
उत्तम पुरुषः  बहुवचनम्
प्रत्यलिङ्गिष्यामहि