प्रति + रद् - रदँ - विलेखने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
प्रतिरदति
प्रतिरद्यते
प्रतिरराद
प्रतिरेदे
प्रतिरदिता
प्रतिरदिता
प्रतिरदिष्यति
प्रतिरदिष्यते
प्रतिरदतात् / प्रतिरदताद् / प्रतिरदतु
प्रतिरद्यताम्
प्रत्यरदत् / प्रत्यरदद्
प्रत्यरद्यत
प्रतिरदेत् / प्रतिरदेद्
प्रतिरद्येत
प्रतिरद्यात् / प्रतिरद्याद्
प्रतिरदिषीष्ट
प्रत्यरादीत् / प्रत्यरादीद् / प्रत्यरदीत् / प्रत्यरदीद्
प्रत्यरादि
प्रत्यरदिष्यत् / प्रत्यरदिष्यद्
प्रत्यरदिष्यत
प्रथम  द्विवचनम्
प्रतिरदतः
प्रतिरद्येते
प्रतिरेदतुः
प्रतिरेदाते
प्रतिरदितारौ
प्रतिरदितारौ
प्रतिरदिष्यतः
प्रतिरदिष्येते
प्रतिरदताम्
प्रतिरद्येताम्
प्रत्यरदताम्
प्रत्यरद्येताम्
प्रतिरदेताम्
प्रतिरद्येयाताम्
प्रतिरद्यास्ताम्
प्रतिरदिषीयास्ताम्
प्रत्यरादिष्टाम् / प्रत्यरदिष्टाम्
प्रत्यरदिषाताम्
प्रत्यरदिष्यताम्
प्रत्यरदिष्येताम्
प्रथम  बहुवचनम्
प्रतिरदन्ति
प्रतिरद्यन्ते
प्रतिरेदुः
प्रतिरेदिरे
प्रतिरदितारः
प्रतिरदितारः
प्रतिरदिष्यन्ति
प्रतिरदिष्यन्ते
प्रतिरदन्तु
प्रतिरद्यन्ताम्
प्रत्यरदन्
प्रत्यरद्यन्त
प्रतिरदेयुः
प्रतिरद्येरन्
प्रतिरद्यासुः
प्रतिरदिषीरन्
प्रत्यरादिषुः / प्रत्यरदिषुः
प्रत्यरदिषत
प्रत्यरदिष्यन्
प्रत्यरदिष्यन्त
मध्यम  एकवचनम्
प्रतिरदसि
प्रतिरद्यसे
प्रतिरेदिथ
प्रतिरेदिषे
प्रतिरदितासि
प्रतिरदितासे
प्रतिरदिष्यसि
प्रतिरदिष्यसे
प्रतिरदतात् / प्रतिरदताद् / प्रतिरद
प्रतिरद्यस्व
प्रत्यरदः
प्रत्यरद्यथाः
प्रतिरदेः
प्रतिरद्येथाः
प्रतिरद्याः
प्रतिरदिषीष्ठाः
प्रत्यरादीः / प्रत्यरदीः
प्रत्यरदिष्ठाः
प्रत्यरदिष्यः
प्रत्यरदिष्यथाः
मध्यम  द्विवचनम्
प्रतिरदथः
प्रतिरद्येथे
प्रतिरेदथुः
प्रतिरेदाथे
प्रतिरदितास्थः
प्रतिरदितासाथे
प्रतिरदिष्यथः
प्रतिरदिष्येथे
प्रतिरदतम्
प्रतिरद्येथाम्
प्रत्यरदतम्
प्रत्यरद्येथाम्
प्रतिरदेतम्
प्रतिरद्येयाथाम्
प्रतिरद्यास्तम्
प्रतिरदिषीयास्थाम्
प्रत्यरादिष्टम् / प्रत्यरदिष्टम्
प्रत्यरदिषाथाम्
प्रत्यरदिष्यतम्
प्रत्यरदिष्येथाम्
मध्यम  बहुवचनम्
प्रतिरदथ
प्रतिरद्यध्वे
प्रतिरेद
प्रतिरेदिध्वे
प्रतिरदितास्थ
प्रतिरदिताध्वे
प्रतिरदिष्यथ
प्रतिरदिष्यध्वे
प्रतिरदत
प्रतिरद्यध्वम्
प्रत्यरदत
प्रत्यरद्यध्वम्
प्रतिरदेत
प्रतिरद्येध्वम्
प्रतिरद्यास्त
प्रतिरदिषीध्वम्
प्रत्यरादिष्ट / प्रत्यरदिष्ट
प्रत्यरदिढ्वम्
प्रत्यरदिष्यत
प्रत्यरदिष्यध्वम्
उत्तम  एकवचनम्
प्रतिरदामि
प्रतिरद्ये
प्रतिररद / प्रतिरराद
प्रतिरेदे
प्रतिरदितास्मि
प्रतिरदिताहे
प्रतिरदिष्यामि
प्रतिरदिष्ये
प्रतिरदानि
प्रतिरद्यै
प्रत्यरदम्
प्रत्यरद्ये
प्रतिरदेयम्
प्रतिरद्येय
प्रतिरद्यासम्
प्रतिरदिषीय
प्रत्यरादिषम् / प्रत्यरदिषम्
प्रत्यरदिषि
प्रत्यरदिष्यम्
प्रत्यरदिष्ये
उत्तम  द्विवचनम्
प्रतिरदावः
प्रतिरद्यावहे
प्रतिरेदिव
प्रतिरेदिवहे
प्रतिरदितास्वः
प्रतिरदितास्वहे
प्रतिरदिष्यावः
प्रतिरदिष्यावहे
प्रतिरदाव
प्रतिरद्यावहै
प्रत्यरदाव
प्रत्यरद्यावहि
प्रतिरदेव
प्रतिरद्येवहि
प्रतिरद्यास्व
प्रतिरदिषीवहि
प्रत्यरादिष्व / प्रत्यरदिष्व
प्रत्यरदिष्वहि
प्रत्यरदिष्याव
प्रत्यरदिष्यावहि
उत्तम  बहुवचनम्
प्रतिरदामः
प्रतिरद्यामहे
प्रतिरेदिम
प्रतिरेदिमहे
प्रतिरदितास्मः
प्रतिरदितास्महे
प्रतिरदिष्यामः
प्रतिरदिष्यामहे
प्रतिरदाम
प्रतिरद्यामहै
प्रत्यरदाम
प्रत्यरद्यामहि
प्रतिरदेम
प्रतिरद्येमहि
प्रतिरद्यास्म
प्रतिरदिषीमहि
प्रत्यरादिष्म / प्रत्यरदिष्म
प्रत्यरदिष्महि
प्रत्यरदिष्याम
प्रत्यरदिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रतिरदतात् / प्रतिरदताद् / प्रतिरदतु
प्रत्यरदत् / प्रत्यरदद्
प्रतिरदेत् / प्रतिरदेद्
प्रतिरद्यात् / प्रतिरद्याद्
प्रत्यरादीत् / प्रत्यरादीद् / प्रत्यरदीत् / प्रत्यरदीद्
प्रत्यरदिष्यत् / प्रत्यरदिष्यद्
प्रथमा  द्विवचनम्
प्रत्यरादिष्टाम् / प्रत्यरदिष्टाम्
प्रत्यरदिष्येताम्
प्रथमा  बहुवचनम्
प्रत्यरादिषुः / प्रत्यरदिषुः
मध्यम पुरुषः  एकवचनम्
प्रतिरदतात् / प्रतिरदताद् / प्रतिरद
प्रत्यरादीः / प्रत्यरदीः
मध्यम पुरुषः  द्विवचनम्
प्रत्यरादिष्टम् / प्रत्यरदिष्टम्
प्रत्यरदिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
प्रत्यरादिष्ट / प्रत्यरदिष्ट
प्रत्यरदिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
प्रतिररद / प्रतिरराद
प्रत्यरादिषम् / प्रत्यरदिषम्
उत्तम पुरुषः  द्विवचनम्
प्रत्यरादिष्व / प्रत्यरदिष्व
उत्तम पुरुषः  बहुवचनम्
प्रत्यरादिष्म / प्रत्यरदिष्म