प्रति + युत् - युतृँ - भासणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
प्रतियोतते
प्रतियुत्यते
प्रतियुयुते
प्रतियुयुते
प्रतियोतिता
प्रतियोतिता
प्रतियोतिष्यते
प्रतियोतिष्यते
प्रतियोतताम्
प्रतियुत्यताम्
प्रत्ययोतत
प्रत्ययुत्यत
प्रतियोतेत
प्रतियुत्येत
प्रतियोतिषीष्ट
प्रतियोतिषीष्ट
प्रत्ययोतिष्ट
प्रत्ययोति
प्रत्ययोतिष्यत
प्रत्ययोतिष्यत
प्रथम  द्विवचनम्
प्रतियोतेते
प्रतियुत्येते
प्रतियुयुताते
प्रतियुयुताते
प्रतियोतितारौ
प्रतियोतितारौ
प्रतियोतिष्येते
प्रतियोतिष्येते
प्रतियोतेताम्
प्रतियुत्येताम्
प्रत्ययोतेताम्
प्रत्ययुत्येताम्
प्रतियोतेयाताम्
प्रतियुत्येयाताम्
प्रतियोतिषीयास्ताम्
प्रतियोतिषीयास्ताम्
प्रत्ययोतिषाताम्
प्रत्ययोतिषाताम्
प्रत्ययोतिष्येताम्
प्रत्ययोतिष्येताम्
प्रथम  बहुवचनम्
प्रतियोतन्ते
प्रतियुत्यन्ते
प्रतियुयुतिरे
प्रतियुयुतिरे
प्रतियोतितारः
प्रतियोतितारः
प्रतियोतिष्यन्ते
प्रतियोतिष्यन्ते
प्रतियोतन्ताम्
प्रतियुत्यन्ताम्
प्रत्ययोतन्त
प्रत्ययुत्यन्त
प्रतियोतेरन्
प्रतियुत्येरन्
प्रतियोतिषीरन्
प्रतियोतिषीरन्
प्रत्ययोतिषत
प्रत्ययोतिषत
प्रत्ययोतिष्यन्त
प्रत्ययोतिष्यन्त
मध्यम  एकवचनम्
प्रतियोतसे
प्रतियुत्यसे
प्रतियुयुतिषे
प्रतियुयुतिषे
प्रतियोतितासे
प्रतियोतितासे
प्रतियोतिष्यसे
प्रतियोतिष्यसे
प्रतियोतस्व
प्रतियुत्यस्व
प्रत्ययोतथाः
प्रत्ययुत्यथाः
प्रतियोतेथाः
प्रतियुत्येथाः
प्रतियोतिषीष्ठाः
प्रतियोतिषीष्ठाः
प्रत्ययोतिष्ठाः
प्रत्ययोतिष्ठाः
प्रत्ययोतिष्यथाः
प्रत्ययोतिष्यथाः
मध्यम  द्विवचनम्
प्रतियोतेथे
प्रतियुत्येथे
प्रतियुयुताथे
प्रतियुयुताथे
प्रतियोतितासाथे
प्रतियोतितासाथे
प्रतियोतिष्येथे
प्रतियोतिष्येथे
प्रतियोतेथाम्
प्रतियुत्येथाम्
प्रत्ययोतेथाम्
प्रत्ययुत्येथाम्
प्रतियोतेयाथाम्
प्रतियुत्येयाथाम्
प्रतियोतिषीयास्थाम्
प्रतियोतिषीयास्थाम्
प्रत्ययोतिषाथाम्
प्रत्ययोतिषाथाम्
प्रत्ययोतिष्येथाम्
प्रत्ययोतिष्येथाम्
मध्यम  बहुवचनम्
प्रतियोतध्वे
प्रतियुत्यध्वे
प्रतियुयुतिध्वे
प्रतियुयुतिध्वे
प्रतियोतिताध्वे
प्रतियोतिताध्वे
प्रतियोतिष्यध्वे
प्रतियोतिष्यध्वे
प्रतियोतध्वम्
प्रतियुत्यध्वम्
प्रत्ययोतध्वम्
प्रत्ययुत्यध्वम्
प्रतियोतेध्वम्
प्रतियुत्येध्वम्
प्रतियोतिषीध्वम्
प्रतियोतिषीध्वम्
प्रत्ययोतिढ्वम्
प्रत्ययोतिढ्वम्
प्रत्ययोतिष्यध्वम्
प्रत्ययोतिष्यध्वम्
उत्तम  एकवचनम्
प्रतियोते
प्रतियुत्ये
प्रतियुयुते
प्रतियुयुते
प्रतियोतिताहे
प्रतियोतिताहे
प्रतियोतिष्ये
प्रतियोतिष्ये
प्रतियोतै
प्रतियुत्यै
प्रत्ययोते
प्रत्ययुत्ये
प्रतियोतेय
प्रतियुत्येय
प्रतियोतिषीय
प्रतियोतिषीय
प्रत्ययोतिषि
प्रत्ययोतिषि
प्रत्ययोतिष्ये
प्रत्ययोतिष्ये
उत्तम  द्विवचनम्
प्रतियोतावहे
प्रतियुत्यावहे
प्रतियुयुतिवहे
प्रतियुयुतिवहे
प्रतियोतितास्वहे
प्रतियोतितास्वहे
प्रतियोतिष्यावहे
प्रतियोतिष्यावहे
प्रतियोतावहै
प्रतियुत्यावहै
प्रत्ययोतावहि
प्रत्ययुत्यावहि
प्रतियोतेवहि
प्रतियुत्येवहि
प्रतियोतिषीवहि
प्रतियोतिषीवहि
प्रत्ययोतिष्वहि
प्रत्ययोतिष्वहि
प्रत्ययोतिष्यावहि
प्रत्ययोतिष्यावहि
उत्तम  बहुवचनम्
प्रतियोतामहे
प्रतियुत्यामहे
प्रतियुयुतिमहे
प्रतियुयुतिमहे
प्रतियोतितास्महे
प्रतियोतितास्महे
प्रतियोतिष्यामहे
प्रतियोतिष्यामहे
प्रतियोतामहै
प्रतियुत्यामहै
प्रत्ययोतामहि
प्रत्ययुत्यामहि
प्रतियोतेमहि
प्रतियुत्येमहि
प्रतियोतिषीमहि
प्रतियोतिषीमहि
प्रत्ययोतिष्महि
प्रत्ययोतिष्महि
प्रत्ययोतिष्यामहि
प्रत्ययोतिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रत्ययोतिष्येताम्
प्रत्ययोतिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
प्रत्ययोतिष्येथाम्
प्रत्ययोतिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
प्रत्ययोतिष्यध्वम्
प्रत्ययोतिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
प्रत्ययोतिष्यावहि
प्रत्ययोतिष्यावहि
उत्तम पुरुषः  बहुवचनम्
प्रत्ययोतिष्यामहि
प्रत्ययोतिष्यामहि