प्रति + दङ्घ् - दघिँ - पालने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
प्रतिदङ्घति
प्रतिदङ्घ्यते
प्रतिददङ्घ
प्रतिददङ्घे
प्रतिदङ्घिता
प्रतिदङ्घिता
प्रतिदङ्घिष्यति
प्रतिदङ्घिष्यते
प्रतिदङ्घतात् / प्रतिदङ्घताद् / प्रतिदङ्घतु
प्रतिदङ्घ्यताम्
प्रत्यदङ्घत् / प्रत्यदङ्घद्
प्रत्यदङ्घ्यत
प्रतिदङ्घेत् / प्रतिदङ्घेद्
प्रतिदङ्घ्येत
प्रतिदङ्घ्यात् / प्रतिदङ्घ्याद्
प्रतिदङ्घिषीष्ट
प्रत्यदङ्घीत् / प्रत्यदङ्घीद्
प्रत्यदङ्घि
प्रत्यदङ्घिष्यत् / प्रत्यदङ्घिष्यद्
प्रत्यदङ्घिष्यत
प्रथम  द्विवचनम्
प्रतिदङ्घतः
प्रतिदङ्घ्येते
प्रतिददङ्घतुः
प्रतिददङ्घाते
प्रतिदङ्घितारौ
प्रतिदङ्घितारौ
प्रतिदङ्घिष्यतः
प्रतिदङ्घिष्येते
प्रतिदङ्घताम्
प्रतिदङ्घ्येताम्
प्रत्यदङ्घताम्
प्रत्यदङ्घ्येताम्
प्रतिदङ्घेताम्
प्रतिदङ्घ्येयाताम्
प्रतिदङ्घ्यास्ताम्
प्रतिदङ्घिषीयास्ताम्
प्रत्यदङ्घिष्टाम्
प्रत्यदङ्घिषाताम्
प्रत्यदङ्घिष्यताम्
प्रत्यदङ्घिष्येताम्
प्रथम  बहुवचनम्
प्रतिदङ्घन्ति
प्रतिदङ्घ्यन्ते
प्रतिददङ्घुः
प्रतिददङ्घिरे
प्रतिदङ्घितारः
प्रतिदङ्घितारः
प्रतिदङ्घिष्यन्ति
प्रतिदङ्घिष्यन्ते
प्रतिदङ्घन्तु
प्रतिदङ्घ्यन्ताम्
प्रत्यदङ्घन्
प्रत्यदङ्घ्यन्त
प्रतिदङ्घेयुः
प्रतिदङ्घ्येरन्
प्रतिदङ्घ्यासुः
प्रतिदङ्घिषीरन्
प्रत्यदङ्घिषुः
प्रत्यदङ्घिषत
प्रत्यदङ्घिष्यन्
प्रत्यदङ्घिष्यन्त
मध्यम  एकवचनम्
प्रतिदङ्घसि
प्रतिदङ्घ्यसे
प्रतिददङ्घिथ
प्रतिददङ्घिषे
प्रतिदङ्घितासि
प्रतिदङ्घितासे
प्रतिदङ्घिष्यसि
प्रतिदङ्घिष्यसे
प्रतिदङ्घतात् / प्रतिदङ्घताद् / प्रतिदङ्घ
प्रतिदङ्घ्यस्व
प्रत्यदङ्घः
प्रत्यदङ्घ्यथाः
प्रतिदङ्घेः
प्रतिदङ्घ्येथाः
प्रतिदङ्घ्याः
प्रतिदङ्घिषीष्ठाः
प्रत्यदङ्घीः
प्रत्यदङ्घिष्ठाः
प्रत्यदङ्घिष्यः
प्रत्यदङ्घिष्यथाः
मध्यम  द्विवचनम्
प्रतिदङ्घथः
प्रतिदङ्घ्येथे
प्रतिददङ्घथुः
प्रतिददङ्घाथे
प्रतिदङ्घितास्थः
प्रतिदङ्घितासाथे
प्रतिदङ्घिष्यथः
प्रतिदङ्घिष्येथे
प्रतिदङ्घतम्
प्रतिदङ्घ्येथाम्
प्रत्यदङ्घतम्
प्रत्यदङ्घ्येथाम्
प्रतिदङ्घेतम्
प्रतिदङ्घ्येयाथाम्
प्रतिदङ्घ्यास्तम्
प्रतिदङ्घिषीयास्थाम्
प्रत्यदङ्घिष्टम्
प्रत्यदङ्घिषाथाम्
प्रत्यदङ्घिष्यतम्
प्रत्यदङ्घिष्येथाम्
मध्यम  बहुवचनम्
प्रतिदङ्घथ
प्रतिदङ्घ्यध्वे
प्रतिददङ्घ
प्रतिददङ्घिध्वे
प्रतिदङ्घितास्थ
प्रतिदङ्घिताध्वे
प्रतिदङ्घिष्यथ
प्रतिदङ्घिष्यध्वे
प्रतिदङ्घत
प्रतिदङ्घ्यध्वम्
प्रत्यदङ्घत
प्रत्यदङ्घ्यध्वम्
प्रतिदङ्घेत
प्रतिदङ्घ्येध्वम्
प्रतिदङ्घ्यास्त
प्रतिदङ्घिषीध्वम्
प्रत्यदङ्घिष्ट
प्रत्यदङ्घिढ्वम्
प्रत्यदङ्घिष्यत
प्रत्यदङ्घिष्यध्वम्
उत्तम  एकवचनम्
प्रतिदङ्घामि
प्रतिदङ्घ्ये
प्रतिददङ्घ
प्रतिददङ्घे
प्रतिदङ्घितास्मि
प्रतिदङ्घिताहे
प्रतिदङ्घिष्यामि
प्रतिदङ्घिष्ये
प्रतिदङ्घानि
प्रतिदङ्घ्यै
प्रत्यदङ्घम्
प्रत्यदङ्घ्ये
प्रतिदङ्घेयम्
प्रतिदङ्घ्येय
प्रतिदङ्घ्यासम्
प्रतिदङ्घिषीय
प्रत्यदङ्घिषम्
प्रत्यदङ्घिषि
प्रत्यदङ्घिष्यम्
प्रत्यदङ्घिष्ये
उत्तम  द्विवचनम्
प्रतिदङ्घावः
प्रतिदङ्घ्यावहे
प्रतिददङ्घिव
प्रतिददङ्घिवहे
प्रतिदङ्घितास्वः
प्रतिदङ्घितास्वहे
प्रतिदङ्घिष्यावः
प्रतिदङ्घिष्यावहे
प्रतिदङ्घाव
प्रतिदङ्घ्यावहै
प्रत्यदङ्घाव
प्रत्यदङ्घ्यावहि
प्रतिदङ्घेव
प्रतिदङ्घ्येवहि
प्रतिदङ्घ्यास्व
प्रतिदङ्घिषीवहि
प्रत्यदङ्घिष्व
प्रत्यदङ्घिष्वहि
प्रत्यदङ्घिष्याव
प्रत्यदङ्घिष्यावहि
उत्तम  बहुवचनम्
प्रतिदङ्घामः
प्रतिदङ्घ्यामहे
प्रतिददङ्घिम
प्रतिददङ्घिमहे
प्रतिदङ्घितास्मः
प्रतिदङ्घितास्महे
प्रतिदङ्घिष्यामः
प्रतिदङ्घिष्यामहे
प्रतिदङ्घाम
प्रतिदङ्घ्यामहै
प्रत्यदङ्घाम
प्रत्यदङ्घ्यामहि
प्रतिदङ्घेम
प्रतिदङ्घ्येमहि
प्रतिदङ्घ्यास्म
प्रतिदङ्घिषीमहि
प्रत्यदङ्घिष्म
प्रत्यदङ्घिष्महि
प्रत्यदङ्घिष्याम
प्रत्यदङ्घिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रतिदङ्घतात् / प्रतिदङ्घताद् / प्रतिदङ्घतु
प्रत्यदङ्घत् / प्रत्यदङ्घद्
प्रतिदङ्घेत् / प्रतिदङ्घेद्
प्रतिदङ्घ्यात् / प्रतिदङ्घ्याद्
प्रत्यदङ्घीत् / प्रत्यदङ्घीद्
प्रत्यदङ्घिष्यत् / प्रत्यदङ्घिष्यद्
प्रथमा  द्विवचनम्
प्रत्यदङ्घ्येताम्
प्रत्यदङ्घिष्यताम्
प्रत्यदङ्घिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
प्रतिदङ्घतात् / प्रतिदङ्घताद् / प्रतिदङ्घ
मध्यम पुरुषः  द्विवचनम्
प्रत्यदङ्घ्येथाम्
प्रत्यदङ्घिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
प्रत्यदङ्घ्यध्वम्
प्रत्यदङ्घिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
प्रत्यदङ्घिष्यावहि
उत्तम पुरुषः  बहुवचनम्
प्रत्यदङ्घिष्यामहि