प्रति + तीक् - तीकृँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
प्रतितीकते
प्रतितीक्यते
प्रतितितीके
प्रतितितीके
प्रतितीकिता
प्रतितीकिता
प्रतितीकिष्यते
प्रतितीकिष्यते
प्रतितीकताम्
प्रतितीक्यताम्
प्रत्यतीकत
प्रत्यतीक्यत
प्रतितीकेत
प्रतितीक्येत
प्रतितीकिषीष्ट
प्रतितीकिषीष्ट
प्रत्यतीकिष्ट
प्रत्यतीकि
प्रत्यतीकिष्यत
प्रत्यतीकिष्यत
प्रथम  द्विवचनम्
प्रतितीकेते
प्रतितीक्येते
प्रतितितीकाते
प्रतितितीकाते
प्रतितीकितारौ
प्रतितीकितारौ
प्रतितीकिष्येते
प्रतितीकिष्येते
प्रतितीकेताम्
प्रतितीक्येताम्
प्रत्यतीकेताम्
प्रत्यतीक्येताम्
प्रतितीकेयाताम्
प्रतितीक्येयाताम्
प्रतितीकिषीयास्ताम्
प्रतितीकिषीयास्ताम्
प्रत्यतीकिषाताम्
प्रत्यतीकिषाताम्
प्रत्यतीकिष्येताम्
प्रत्यतीकिष्येताम्
प्रथम  बहुवचनम्
प्रतितीकन्ते
प्रतितीक्यन्ते
प्रतितितीकिरे
प्रतितितीकिरे
प्रतितीकितारः
प्रतितीकितारः
प्रतितीकिष्यन्ते
प्रतितीकिष्यन्ते
प्रतितीकन्ताम्
प्रतितीक्यन्ताम्
प्रत्यतीकन्त
प्रत्यतीक्यन्त
प्रतितीकेरन्
प्रतितीक्येरन्
प्रतितीकिषीरन्
प्रतितीकिषीरन्
प्रत्यतीकिषत
प्रत्यतीकिषत
प्रत्यतीकिष्यन्त
प्रत्यतीकिष्यन्त
मध्यम  एकवचनम्
प्रतितीकसे
प्रतितीक्यसे
प्रतितितीकिषे
प्रतितितीकिषे
प्रतितीकितासे
प्रतितीकितासे
प्रतितीकिष्यसे
प्रतितीकिष्यसे
प्रतितीकस्व
प्रतितीक्यस्व
प्रत्यतीकथाः
प्रत्यतीक्यथाः
प्रतितीकेथाः
प्रतितीक्येथाः
प्रतितीकिषीष्ठाः
प्रतितीकिषीष्ठाः
प्रत्यतीकिष्ठाः
प्रत्यतीकिष्ठाः
प्रत्यतीकिष्यथाः
प्रत्यतीकिष्यथाः
मध्यम  द्विवचनम्
प्रतितीकेथे
प्रतितीक्येथे
प्रतितितीकाथे
प्रतितितीकाथे
प्रतितीकितासाथे
प्रतितीकितासाथे
प्रतितीकिष्येथे
प्रतितीकिष्येथे
प्रतितीकेथाम्
प्रतितीक्येथाम्
प्रत्यतीकेथाम्
प्रत्यतीक्येथाम्
प्रतितीकेयाथाम्
प्रतितीक्येयाथाम्
प्रतितीकिषीयास्थाम्
प्रतितीकिषीयास्थाम्
प्रत्यतीकिषाथाम्
प्रत्यतीकिषाथाम्
प्रत्यतीकिष्येथाम्
प्रत्यतीकिष्येथाम्
मध्यम  बहुवचनम्
प्रतितीकध्वे
प्रतितीक्यध्वे
प्रतितितीकिध्वे
प्रतितितीकिध्वे
प्रतितीकिताध्वे
प्रतितीकिताध्वे
प्रतितीकिष्यध्वे
प्रतितीकिष्यध्वे
प्रतितीकध्वम्
प्रतितीक्यध्वम्
प्रत्यतीकध्वम्
प्रत्यतीक्यध्वम्
प्रतितीकेध्वम्
प्रतितीक्येध्वम्
प्रतितीकिषीध्वम्
प्रतितीकिषीध्वम्
प्रत्यतीकिढ्वम्
प्रत्यतीकिढ्वम्
प्रत्यतीकिष्यध्वम्
प्रत्यतीकिष्यध्वम्
उत्तम  एकवचनम्
प्रतितीके
प्रतितीक्ये
प्रतितितीके
प्रतितितीके
प्रतितीकिताहे
प्रतितीकिताहे
प्रतितीकिष्ये
प्रतितीकिष्ये
प्रतितीकै
प्रतितीक्यै
प्रत्यतीके
प्रत्यतीक्ये
प्रतितीकेय
प्रतितीक्येय
प्रतितीकिषीय
प्रतितीकिषीय
प्रत्यतीकिषि
प्रत्यतीकिषि
प्रत्यतीकिष्ये
प्रत्यतीकिष्ये
उत्तम  द्विवचनम्
प्रतितीकावहे
प्रतितीक्यावहे
प्रतितितीकिवहे
प्रतितितीकिवहे
प्रतितीकितास्वहे
प्रतितीकितास्वहे
प्रतितीकिष्यावहे
प्रतितीकिष्यावहे
प्रतितीकावहै
प्रतितीक्यावहै
प्रत्यतीकावहि
प्रत्यतीक्यावहि
प्रतितीकेवहि
प्रतितीक्येवहि
प्रतितीकिषीवहि
प्रतितीकिषीवहि
प्रत्यतीकिष्वहि
प्रत्यतीकिष्वहि
प्रत्यतीकिष्यावहि
प्रत्यतीकिष्यावहि
उत्तम  बहुवचनम्
प्रतितीकामहे
प्रतितीक्यामहे
प्रतितितीकिमहे
प्रतितितीकिमहे
प्रतितीकितास्महे
प्रतितीकितास्महे
प्रतितीकिष्यामहे
प्रतितीकिष्यामहे
प्रतितीकामहै
प्रतितीक्यामहै
प्रत्यतीकामहि
प्रत्यतीक्यामहि
प्रतितीकेमहि
प्रतितीक्येमहि
प्रतितीकिषीमहि
प्रतितीकिषीमहि
प्रत्यतीकिष्महि
प्रत्यतीकिष्महि
प्रत्यतीकिष्यामहि
प्रत्यतीकिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
प्रत्यतीकिष्येताम्
प्रत्यतीकिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
प्रत्यतीकिष्येथाम्
प्रत्यतीकिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
प्रत्यतीकिष्यध्वम्
प्रत्यतीकिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
प्रत्यतीकिष्यावहि
प्रत्यतीकिष्यावहि
उत्तम पुरुषः  बहुवचनम्
प्रत्यतीकिष्यामहि
प्रत्यतीकिष्यामहि