प्रति + तङ्क् - तकिँ - कृच्छ्रजीवने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
प्रतितङ्कति
प्रतितङ्क्यते
प्रतिततङ्क
प्रतिततङ्के
प्रतितङ्किता
प्रतितङ्किता
प्रतितङ्किष्यति
प्रतितङ्किष्यते
प्रतितङ्कतात् / प्रतितङ्कताद् / प्रतितङ्कतु
प्रतितङ्क्यताम्
प्रत्यतङ्कत् / प्रत्यतङ्कद्
प्रत्यतङ्क्यत
प्रतितङ्केत् / प्रतितङ्केद्
प्रतितङ्क्येत
प्रतितङ्क्यात् / प्रतितङ्क्याद्
प्रतितङ्किषीष्ट
प्रत्यतङ्कीत् / प्रत्यतङ्कीद्
प्रत्यतङ्कि
प्रत्यतङ्किष्यत् / प्रत्यतङ्किष्यद्
प्रत्यतङ्किष्यत
प्रथम  द्विवचनम्
प्रतितङ्कतः
प्रतितङ्क्येते
प्रतिततङ्कतुः
प्रतिततङ्काते
प्रतितङ्कितारौ
प्रतितङ्कितारौ
प्रतितङ्किष्यतः
प्रतितङ्किष्येते
प्रतितङ्कताम्
प्रतितङ्क्येताम्
प्रत्यतङ्कताम्
प्रत्यतङ्क्येताम्
प्रतितङ्केताम्
प्रतितङ्क्येयाताम्
प्रतितङ्क्यास्ताम्
प्रतितङ्किषीयास्ताम्
प्रत्यतङ्किष्टाम्
प्रत्यतङ्किषाताम्
प्रत्यतङ्किष्यताम्
प्रत्यतङ्किष्येताम्
प्रथम  बहुवचनम्
प्रतितङ्कन्ति
प्रतितङ्क्यन्ते
प्रतिततङ्कुः
प्रतिततङ्किरे
प्रतितङ्कितारः
प्रतितङ्कितारः
प्रतितङ्किष्यन्ति
प्रतितङ्किष्यन्ते
प्रतितङ्कन्तु
प्रतितङ्क्यन्ताम्
प्रत्यतङ्कन्
प्रत्यतङ्क्यन्त
प्रतितङ्केयुः
प्रतितङ्क्येरन्
प्रतितङ्क्यासुः
प्रतितङ्किषीरन्
प्रत्यतङ्किषुः
प्रत्यतङ्किषत
प्रत्यतङ्किष्यन्
प्रत्यतङ्किष्यन्त
मध्यम  एकवचनम्
प्रतितङ्कसि
प्रतितङ्क्यसे
प्रतिततङ्किथ
प्रतिततङ्किषे
प्रतितङ्कितासि
प्रतितङ्कितासे
प्रतितङ्किष्यसि
प्रतितङ्किष्यसे
प्रतितङ्कतात् / प्रतितङ्कताद् / प्रतितङ्क
प्रतितङ्क्यस्व
प्रत्यतङ्कः
प्रत्यतङ्क्यथाः
प्रतितङ्केः
प्रतितङ्क्येथाः
प्रतितङ्क्याः
प्रतितङ्किषीष्ठाः
प्रत्यतङ्कीः
प्रत्यतङ्किष्ठाः
प्रत्यतङ्किष्यः
प्रत्यतङ्किष्यथाः
मध्यम  द्विवचनम्
प्रतितङ्कथः
प्रतितङ्क्येथे
प्रतिततङ्कथुः
प्रतिततङ्काथे
प्रतितङ्कितास्थः
प्रतितङ्कितासाथे
प्रतितङ्किष्यथः
प्रतितङ्किष्येथे
प्रतितङ्कतम्
प्रतितङ्क्येथाम्
प्रत्यतङ्कतम्
प्रत्यतङ्क्येथाम्
प्रतितङ्केतम्
प्रतितङ्क्येयाथाम्
प्रतितङ्क्यास्तम्
प्रतितङ्किषीयास्थाम्
प्रत्यतङ्किष्टम्
प्रत्यतङ्किषाथाम्
प्रत्यतङ्किष्यतम्
प्रत्यतङ्किष्येथाम्
मध्यम  बहुवचनम्
प्रतितङ्कथ
प्रतितङ्क्यध्वे
प्रतिततङ्क
प्रतिततङ्किध्वे
प्रतितङ्कितास्थ
प्रतितङ्किताध्वे
प्रतितङ्किष्यथ
प्रतितङ्किष्यध्वे
प्रतितङ्कत
प्रतितङ्क्यध्वम्
प्रत्यतङ्कत
प्रत्यतङ्क्यध्वम्
प्रतितङ्केत
प्रतितङ्क्येध्वम्
प्रतितङ्क्यास्त
प्रतितङ्किषीध्वम्
प्रत्यतङ्किष्ट
प्रत्यतङ्किढ्वम्
प्रत्यतङ्किष्यत
प्रत्यतङ्किष्यध्वम्
उत्तम  एकवचनम्
प्रतितङ्कामि
प्रतितङ्क्ये
प्रतिततङ्क
प्रतिततङ्के
प्रतितङ्कितास्मि
प्रतितङ्किताहे
प्रतितङ्किष्यामि
प्रतितङ्किष्ये
प्रतितङ्कानि
प्रतितङ्क्यै
प्रत्यतङ्कम्
प्रत्यतङ्क्ये
प्रतितङ्केयम्
प्रतितङ्क्येय
प्रतितङ्क्यासम्
प्रतितङ्किषीय
प्रत्यतङ्किषम्
प्रत्यतङ्किषि
प्रत्यतङ्किष्यम्
प्रत्यतङ्किष्ये
उत्तम  द्विवचनम्
प्रतितङ्कावः
प्रतितङ्क्यावहे
प्रतिततङ्किव
प्रतिततङ्किवहे
प्रतितङ्कितास्वः
प्रतितङ्कितास्वहे
प्रतितङ्किष्यावः
प्रतितङ्किष्यावहे
प्रतितङ्काव
प्रतितङ्क्यावहै
प्रत्यतङ्काव
प्रत्यतङ्क्यावहि
प्रतितङ्केव
प्रतितङ्क्येवहि
प्रतितङ्क्यास्व
प्रतितङ्किषीवहि
प्रत्यतङ्किष्व
प्रत्यतङ्किष्वहि
प्रत्यतङ्किष्याव
प्रत्यतङ्किष्यावहि
उत्तम  बहुवचनम्
प्रतितङ्कामः
प्रतितङ्क्यामहे
प्रतिततङ्किम
प्रतिततङ्किमहे
प्रतितङ्कितास्मः
प्रतितङ्कितास्महे
प्रतितङ्किष्यामः
प्रतितङ्किष्यामहे
प्रतितङ्काम
प्रतितङ्क्यामहै
प्रत्यतङ्काम
प्रत्यतङ्क्यामहि
प्रतितङ्केम
प्रतितङ्क्येमहि
प्रतितङ्क्यास्म
प्रतितङ्किषीमहि
प्रत्यतङ्किष्म
प्रत्यतङ्किष्महि
प्रत्यतङ्किष्याम
प्रत्यतङ्किष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रतितङ्कतात् / प्रतितङ्कताद् / प्रतितङ्कतु
प्रत्यतङ्कत् / प्रत्यतङ्कद्
प्रतितङ्केत् / प्रतितङ्केद्
प्रतितङ्क्यात् / प्रतितङ्क्याद्
प्रत्यतङ्कीत् / प्रत्यतङ्कीद्
प्रत्यतङ्किष्यत् / प्रत्यतङ्किष्यद्
प्रथमा  द्विवचनम्
प्रत्यतङ्क्येताम्
प्रत्यतङ्किष्यताम्
प्रत्यतङ्किष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
प्रतितङ्कतात् / प्रतितङ्कताद् / प्रतितङ्क
मध्यम पुरुषः  द्विवचनम्
प्रत्यतङ्क्येथाम्
प्रत्यतङ्किष्येथाम्
मध्यम पुरुषः  बहुवचनम्
प्रत्यतङ्क्यध्वम्
प्रत्यतङ्किष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
प्रत्यतङ्किष्यावहि
उत्तम पुरुषः  बहुवचनम्
प्रत्यतङ्किष्यामहि