प्रति + चित् - चितीँ - सञ्ज्ञाने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
प्रतिचेतति
प्रतिचित्यते
प्रतिचिचेत
प्रतिचिचिते
प्रतिचेतिता
प्रतिचेतिता
प्रतिचेतिष्यति
प्रतिचेतिष्यते
प्रतिचेततात् / प्रतिचेतताद् / प्रतिचेततु
प्रतिचित्यताम्
प्रत्यचेतत् / प्रत्यचेतद्
प्रत्यचित्यत
प्रतिचेतेत् / प्रतिचेतेद्
प्रतिचित्येत
प्रतिचित्यात् / प्रतिचित्याद्
प्रतिचेतिषीष्ट
प्रत्यचेतीत् / प्रत्यचेतीद्
प्रत्यचेति
प्रत्यचेतिष्यत् / प्रत्यचेतिष्यद्
प्रत्यचेतिष्यत
प्रथम  द्विवचनम्
प्रतिचेततः
प्रतिचित्येते
प्रतिचिचिततुः
प्रतिचिचिताते
प्रतिचेतितारौ
प्रतिचेतितारौ
प्रतिचेतिष्यतः
प्रतिचेतिष्येते
प्रतिचेतताम्
प्रतिचित्येताम्
प्रत्यचेतताम्
प्रत्यचित्येताम्
प्रतिचेतेताम्
प्रतिचित्येयाताम्
प्रतिचित्यास्ताम्
प्रतिचेतिषीयास्ताम्
प्रत्यचेतिष्टाम्
प्रत्यचेतिषाताम्
प्रत्यचेतिष्यताम्
प्रत्यचेतिष्येताम्
प्रथम  बहुवचनम्
प्रतिचेतन्ति
प्रतिचित्यन्ते
प्रतिचिचितुः
प्रतिचिचितिरे
प्रतिचेतितारः
प्रतिचेतितारः
प्रतिचेतिष्यन्ति
प्रतिचेतिष्यन्ते
प्रतिचेतन्तु
प्रतिचित्यन्ताम्
प्रत्यचेतन्
प्रत्यचित्यन्त
प्रतिचेतेयुः
प्रतिचित्येरन्
प्रतिचित्यासुः
प्रतिचेतिषीरन्
प्रत्यचेतिषुः
प्रत्यचेतिषत
प्रत्यचेतिष्यन्
प्रत्यचेतिष्यन्त
मध्यम  एकवचनम्
प्रतिचेतसि
प्रतिचित्यसे
प्रतिचिचेतिथ
प्रतिचिचितिषे
प्रतिचेतितासि
प्रतिचेतितासे
प्रतिचेतिष्यसि
प्रतिचेतिष्यसे
प्रतिचेततात् / प्रतिचेतताद् / प्रतिचेत
प्रतिचित्यस्व
प्रत्यचेतः
प्रत्यचित्यथाः
प्रतिचेतेः
प्रतिचित्येथाः
प्रतिचित्याः
प्रतिचेतिषीष्ठाः
प्रत्यचेतीः
प्रत्यचेतिष्ठाः
प्रत्यचेतिष्यः
प्रत्यचेतिष्यथाः
मध्यम  द्विवचनम्
प्रतिचेतथः
प्रतिचित्येथे
प्रतिचिचितथुः
प्रतिचिचिताथे
प्रतिचेतितास्थः
प्रतिचेतितासाथे
प्रतिचेतिष्यथः
प्रतिचेतिष्येथे
प्रतिचेततम्
प्रतिचित्येथाम्
प्रत्यचेततम्
प्रत्यचित्येथाम्
प्रतिचेतेतम्
प्रतिचित्येयाथाम्
प्रतिचित्यास्तम्
प्रतिचेतिषीयास्थाम्
प्रत्यचेतिष्टम्
प्रत्यचेतिषाथाम्
प्रत्यचेतिष्यतम्
प्रत्यचेतिष्येथाम्
मध्यम  बहुवचनम्
प्रतिचेतथ
प्रतिचित्यध्वे
प्रतिचिचित
प्रतिचिचितिध्वे
प्रतिचेतितास्थ
प्रतिचेतिताध्वे
प्रतिचेतिष्यथ
प्रतिचेतिष्यध्वे
प्रतिचेतत
प्रतिचित्यध्वम्
प्रत्यचेतत
प्रत्यचित्यध्वम्
प्रतिचेतेत
प्रतिचित्येध्वम्
प्रतिचित्यास्त
प्रतिचेतिषीध्वम्
प्रत्यचेतिष्ट
प्रत्यचेतिढ्वम्
प्रत्यचेतिष्यत
प्रत्यचेतिष्यध्वम्
उत्तम  एकवचनम्
प्रतिचेतामि
प्रतिचित्ये
प्रतिचिचेत
प्रतिचिचिते
प्रतिचेतितास्मि
प्रतिचेतिताहे
प्रतिचेतिष्यामि
प्रतिचेतिष्ये
प्रतिचेतानि
प्रतिचित्यै
प्रत्यचेतम्
प्रत्यचित्ये
प्रतिचेतेयम्
प्रतिचित्येय
प्रतिचित्यासम्
प्रतिचेतिषीय
प्रत्यचेतिषम्
प्रत्यचेतिषि
प्रत्यचेतिष्यम्
प्रत्यचेतिष्ये
उत्तम  द्विवचनम्
प्रतिचेतावः
प्रतिचित्यावहे
प्रतिचिचितिव
प्रतिचिचितिवहे
प्रतिचेतितास्वः
प्रतिचेतितास्वहे
प्रतिचेतिष्यावः
प्रतिचेतिष्यावहे
प्रतिचेताव
प्रतिचित्यावहै
प्रत्यचेताव
प्रत्यचित्यावहि
प्रतिचेतेव
प्रतिचित्येवहि
प्रतिचित्यास्व
प्रतिचेतिषीवहि
प्रत्यचेतिष्व
प्रत्यचेतिष्वहि
प्रत्यचेतिष्याव
प्रत्यचेतिष्यावहि
उत्तम  बहुवचनम्
प्रतिचेतामः
प्रतिचित्यामहे
प्रतिचिचितिम
प्रतिचिचितिमहे
प्रतिचेतितास्मः
प्रतिचेतितास्महे
प्रतिचेतिष्यामः
प्रतिचेतिष्यामहे
प्रतिचेताम
प्रतिचित्यामहै
प्रत्यचेताम
प्रत्यचित्यामहि
प्रतिचेतेम
प्रतिचित्येमहि
प्रतिचित्यास्म
प्रतिचेतिषीमहि
प्रत्यचेतिष्म
प्रत्यचेतिष्महि
प्रत्यचेतिष्याम
प्रत्यचेतिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रतिचेततात् / प्रतिचेतताद् / प्रतिचेततु
प्रत्यचेतत् / प्रत्यचेतद्
प्रतिचेतेत् / प्रतिचेतेद्
प्रतिचित्यात् / प्रतिचित्याद्
प्रत्यचेतीत् / प्रत्यचेतीद्
प्रत्यचेतिष्यत् / प्रत्यचेतिष्यद्
प्रथमा  द्विवचनम्
प्रत्यचेतिष्यताम्
प्रत्यचेतिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
प्रतिचेततात् / प्रतिचेतताद् / प्रतिचेत
मध्यम पुरुषः  द्विवचनम्
प्रत्यचेतिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
प्रत्यचेतिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
प्रत्यचेतिष्यावहि
उत्तम पुरुषः  बहुवचनम्
प्रत्यचेतिष्यामहि