प्रति + ओख् - ओखृँ - शोषणालमर्थ्योः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
प्रत्योखति
प्रत्योख्यते
प्रत्योखाञ्चकार / प्रत्योखांचकार / प्रत्योखाम्बभूव / प्रत्योखांबभूव / प्रत्योखामास
प्रत्योखाञ्चक्रे / प्रत्योखांचक्रे / प्रत्योखाम्बभूवे / प्रत्योखांबभूवे / प्रत्योखामाहे
प्रत्योखिता
प्रत्योखिता
प्रत्योखिष्यति
प्रत्योखिष्यते
प्रत्योखतात् / प्रत्योखताद् / प्रत्योखतु
प्रत्योख्यताम्
प्रत्यौखत् / प्रत्यौखद्
प्रत्यौख्यत
प्रत्योखेत् / प्रत्योखेद्
प्रत्योख्येत
प्रत्योख्यात् / प्रत्योख्याद्
प्रत्योखिषीष्ट
प्रत्यौखीत् / प्रत्यौखीद्
प्रत्यौखि
प्रत्यौखिष्यत् / प्रत्यौखिष्यद्
प्रत्यौखिष्यत
प्रथम  द्विवचनम्
प्रत्योखतः
प्रत्योख्येते
प्रत्योखाञ्चक्रतुः / प्रत्योखांचक्रतुः / प्रत्योखाम्बभूवतुः / प्रत्योखांबभूवतुः / प्रत्योखामासतुः
प्रत्योखाञ्चक्राते / प्रत्योखांचक्राते / प्रत्योखाम्बभूवाते / प्रत्योखांबभूवाते / प्रत्योखामासाते
प्रत्योखितारौ
प्रत्योखितारौ
प्रत्योखिष्यतः
प्रत्योखिष्येते
प्रत्योखताम्
प्रत्योख्येताम्
प्रत्यौखताम्
प्रत्यौख्येताम्
प्रत्योखेताम्
प्रत्योख्येयाताम्
प्रत्योख्यास्ताम्
प्रत्योखिषीयास्ताम्
प्रत्यौखिष्टाम्
प्रत्यौखिषाताम्
प्रत्यौखिष्यताम्
प्रत्यौखिष्येताम्
प्रथम  बहुवचनम्
प्रत्योखन्ति
प्रत्योख्यन्ते
प्रत्योखाञ्चक्रुः / प्रत्योखांचक्रुः / प्रत्योखाम्बभूवुः / प्रत्योखांबभूवुः / प्रत्योखामासुः
प्रत्योखाञ्चक्रिरे / प्रत्योखांचक्रिरे / प्रत्योखाम्बभूविरे / प्रत्योखांबभूविरे / प्रत्योखामासिरे
प्रत्योखितारः
प्रत्योखितारः
प्रत्योखिष्यन्ति
प्रत्योखिष्यन्ते
प्रत्योखन्तु
प्रत्योख्यन्ताम्
प्रत्यौखन्
प्रत्यौख्यन्त
प्रत्योखेयुः
प्रत्योख्येरन्
प्रत्योख्यासुः
प्रत्योखिषीरन्
प्रत्यौखिषुः
प्रत्यौखिषत
प्रत्यौखिष्यन्
प्रत्यौखिष्यन्त
मध्यम  एकवचनम्
प्रत्योखसि
प्रत्योख्यसे
प्रत्योखाञ्चकर्थ / प्रत्योखांचकर्थ / प्रत्योखाम्बभूविथ / प्रत्योखांबभूविथ / प्रत्योखामासिथ
प्रत्योखाञ्चकृषे / प्रत्योखांचकृषे / प्रत्योखाम्बभूविषे / प्रत्योखांबभूविषे / प्रत्योखामासिषे
प्रत्योखितासि
प्रत्योखितासे
प्रत्योखिष्यसि
प्रत्योखिष्यसे
प्रत्योखतात् / प्रत्योखताद् / प्रत्योख
प्रत्योख्यस्व
प्रत्यौखः
प्रत्यौख्यथाः
प्रत्योखेः
प्रत्योख्येथाः
प्रत्योख्याः
प्रत्योखिषीष्ठाः
प्रत्यौखीः
प्रत्यौखिष्ठाः
प्रत्यौखिष्यः
प्रत्यौखिष्यथाः
मध्यम  द्विवचनम्
प्रत्योखथः
प्रत्योख्येथे
प्रत्योखाञ्चक्रथुः / प्रत्योखांचक्रथुः / प्रत्योखाम्बभूवथुः / प्रत्योखांबभूवथुः / प्रत्योखामासथुः
प्रत्योखाञ्चक्राथे / प्रत्योखांचक्राथे / प्रत्योखाम्बभूवाथे / प्रत्योखांबभूवाथे / प्रत्योखामासाथे
प्रत्योखितास्थः
प्रत्योखितासाथे
प्रत्योखिष्यथः
प्रत्योखिष्येथे
प्रत्योखतम्
प्रत्योख्येथाम्
प्रत्यौखतम्
प्रत्यौख्येथाम्
प्रत्योखेतम्
प्रत्योख्येयाथाम्
प्रत्योख्यास्तम्
प्रत्योखिषीयास्थाम्
प्रत्यौखिष्टम्
प्रत्यौखिषाथाम्
प्रत्यौखिष्यतम्
प्रत्यौखिष्येथाम्
मध्यम  बहुवचनम्
प्रत्योखथ
प्रत्योख्यध्वे
प्रत्योखाञ्चक्र / प्रत्योखांचक्र / प्रत्योखाम्बभूव / प्रत्योखांबभूव / प्रत्योखामास
प्रत्योखाञ्चकृढ्वे / प्रत्योखांचकृढ्वे / प्रत्योखाम्बभूविध्वे / प्रत्योखांबभूविध्वे / प्रत्योखाम्बभूविढ्वे / प्रत्योखांबभूविढ्वे / प्रत्योखामासिध्वे
प्रत्योखितास्थ
प्रत्योखिताध्वे
प्रत्योखिष्यथ
प्रत्योखिष्यध्वे
प्रत्योखत
प्रत्योख्यध्वम्
प्रत्यौखत
प्रत्यौख्यध्वम्
प्रत्योखेत
प्रत्योख्येध्वम्
प्रत्योख्यास्त
प्रत्योखिषीध्वम्
प्रत्यौखिष्ट
प्रत्यौखिढ्वम्
प्रत्यौखिष्यत
प्रत्यौखिष्यध्वम्
उत्तम  एकवचनम्
प्रत्योखामि
प्रत्योख्ये
प्रत्योखाञ्चकर / प्रत्योखांचकर / प्रत्योखाञ्चकार / प्रत्योखांचकार / प्रत्योखाम्बभूव / प्रत्योखांबभूव / प्रत्योखामास
प्रत्योखाञ्चक्रे / प्रत्योखांचक्रे / प्रत्योखाम्बभूवे / प्रत्योखांबभूवे / प्रत्योखामाहे
प्रत्योखितास्मि
प्रत्योखिताहे
प्रत्योखिष्यामि
प्रत्योखिष्ये
प्रत्योखानि
प्रत्योख्यै
प्रत्यौखम्
प्रत्यौख्ये
प्रत्योखेयम्
प्रत्योख्येय
प्रत्योख्यासम्
प्रत्योखिषीय
प्रत्यौखिषम्
प्रत्यौखिषि
प्रत्यौखिष्यम्
प्रत्यौखिष्ये
उत्तम  द्विवचनम्
प्रत्योखावः
प्रत्योख्यावहे
प्रत्योखाञ्चकृव / प्रत्योखांचकृव / प्रत्योखाम्बभूविव / प्रत्योखांबभूविव / प्रत्योखामासिव
प्रत्योखाञ्चकृवहे / प्रत्योखांचकृवहे / प्रत्योखाम्बभूविवहे / प्रत्योखांबभूविवहे / प्रत्योखामासिवहे
प्रत्योखितास्वः
प्रत्योखितास्वहे
प्रत्योखिष्यावः
प्रत्योखिष्यावहे
प्रत्योखाव
प्रत्योख्यावहै
प्रत्यौखाव
प्रत्यौख्यावहि
प्रत्योखेव
प्रत्योख्येवहि
प्रत्योख्यास्व
प्रत्योखिषीवहि
प्रत्यौखिष्व
प्रत्यौखिष्वहि
प्रत्यौखिष्याव
प्रत्यौखिष्यावहि
उत्तम  बहुवचनम्
प्रत्योखामः
प्रत्योख्यामहे
प्रत्योखाञ्चकृम / प्रत्योखांचकृम / प्रत्योखाम्बभूविम / प्रत्योखांबभूविम / प्रत्योखामासिम
प्रत्योखाञ्चकृमहे / प्रत्योखांचकृमहे / प्रत्योखाम्बभूविमहे / प्रत्योखांबभूविमहे / प्रत्योखामासिमहे
प्रत्योखितास्मः
प्रत्योखितास्महे
प्रत्योखिष्यामः
प्रत्योखिष्यामहे
प्रत्योखाम
प्रत्योख्यामहै
प्रत्यौखाम
प्रत्यौख्यामहि
प्रत्योखेम
प्रत्योख्येमहि
प्रत्योख्यास्म
प्रत्योखिषीमहि
प्रत्यौखिष्म
प्रत्यौखिष्महि
प्रत्यौखिष्याम
प्रत्यौखिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रत्योखाञ्चकार / प्रत्योखांचकार / प्रत्योखाम्बभूव / प्रत्योखांबभूव / प्रत्योखामास
प्रत्योखाञ्चक्रे / प्रत्योखांचक्रे / प्रत्योखाम्बभूवे / प्रत्योखांबभूवे / प्रत्योखामाहे
प्रत्योखतात् / प्रत्योखताद् / प्रत्योखतु
प्रत्यौखत् / प्रत्यौखद्
प्रत्योखेत् / प्रत्योखेद्
प्रत्योख्यात् / प्रत्योख्याद्
प्रत्यौखीत् / प्रत्यौखीद्
प्रत्यौखिष्यत् / प्रत्यौखिष्यद्
प्रथमा  द्विवचनम्
प्रत्योखाञ्चक्रतुः / प्रत्योखांचक्रतुः / प्रत्योखाम्बभूवतुः / प्रत्योखांबभूवतुः / प्रत्योखामासतुः
प्रत्योखाञ्चक्राते / प्रत्योखांचक्राते / प्रत्योखाम्बभूवाते / प्रत्योखांबभूवाते / प्रत्योखामासाते
प्रत्यौखिष्येताम्
प्रथमा  बहुवचनम्
प्रत्योखाञ्चक्रुः / प्रत्योखांचक्रुः / प्रत्योखाम्बभूवुः / प्रत्योखांबभूवुः / प्रत्योखामासुः
प्रत्योखाञ्चक्रिरे / प्रत्योखांचक्रिरे / प्रत्योखाम्बभूविरे / प्रत्योखांबभूविरे / प्रत्योखामासिरे
मध्यम पुरुषः  एकवचनम्
प्रत्योखाञ्चकर्थ / प्रत्योखांचकर्थ / प्रत्योखाम्बभूविथ / प्रत्योखांबभूविथ / प्रत्योखामासिथ
प्रत्योखाञ्चकृषे / प्रत्योखांचकृषे / प्रत्योखाम्बभूविषे / प्रत्योखांबभूविषे / प्रत्योखामासिषे
प्रत्योखतात् / प्रत्योखताद् / प्रत्योख
मध्यम पुरुषः  द्विवचनम्
प्रत्योखाञ्चक्रथुः / प्रत्योखांचक्रथुः / प्रत्योखाम्बभूवथुः / प्रत्योखांबभूवथुः / प्रत्योखामासथुः
प्रत्योखाञ्चक्राथे / प्रत्योखांचक्राथे / प्रत्योखाम्बभूवाथे / प्रत्योखांबभूवाथे / प्रत्योखामासाथे
प्रत्यौखिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
प्रत्योखाञ्चक्र / प्रत्योखांचक्र / प्रत्योखाम्बभूव / प्रत्योखांबभूव / प्रत्योखामास
प्रत्योखाञ्चकृढ्वे / प्रत्योखांचकृढ्वे / प्रत्योखाम्बभूविध्वे / प्रत्योखांबभूविध्वे / प्रत्योखाम्बभूविढ्वे / प्रत्योखांबभूविढ्वे / प्रत्योखामासिध्वे
प्रत्यौखिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
प्रत्योखाञ्चकर / प्रत्योखांचकर / प्रत्योखाञ्चकार / प्रत्योखांचकार / प्रत्योखाम्बभूव / प्रत्योखांबभूव / प्रत्योखामास
प्रत्योखाञ्चक्रे / प्रत्योखांचक्रे / प्रत्योखाम्बभूवे / प्रत्योखांबभूवे / प्रत्योखामाहे
उत्तम पुरुषः  द्विवचनम्
प्रत्योखाञ्चकृव / प्रत्योखांचकृव / प्रत्योखाम्बभूविव / प्रत्योखांबभूविव / प्रत्योखामासिव
प्रत्योखाञ्चकृवहे / प्रत्योखांचकृवहे / प्रत्योखाम्बभूविवहे / प्रत्योखांबभूविवहे / प्रत्योखामासिवहे
उत्तम पुरुषः  बहुवचनम्
प्रत्योखाञ्चकृम / प्रत्योखांचकृम / प्रत्योखाम्बभूविम / प्रत्योखांबभूविम / प्रत्योखामासिम
प्रत्योखाञ्चकृमहे / प्रत्योखांचकृमहे / प्रत्योखाम्बभूविमहे / प्रत्योखांबभूविमहे / प्रत्योखामासिमहे