प्रति + इख् - इखँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
प्रत्येखति
प्रतीख्यते
प्रतीयेख
प्रतीखे
प्रत्येखिता
प्रत्येखिता
प्रत्येखिष्यति
प्रत्येखिष्यते
प्रत्येखतात् / प्रत्येखताद् / प्रत्येखतु
प्रतीख्यताम्
प्रत्यैखत् / प्रत्यैखद्
प्रत्यैख्यत
प्रत्येखेत् / प्रत्येखेद्
प्रतीख्येत
प्रतीख्यात् / प्रतीख्याद्
प्रत्येखिषीष्ट
प्रत्यैखीत् / प्रत्यैखीद्
प्रत्यैखि
प्रत्यैखिष्यत् / प्रत्यैखिष्यद्
प्रत्यैखिष्यत
प्रथम  द्विवचनम्
प्रत्येखतः
प्रतीख्येते
प्रतीखतुः
प्रतीखाते
प्रत्येखितारौ
प्रत्येखितारौ
प्रत्येखिष्यतः
प्रत्येखिष्येते
प्रत्येखताम्
प्रतीख्येताम्
प्रत्यैखताम्
प्रत्यैख्येताम्
प्रत्येखेताम्
प्रतीख्येयाताम्
प्रतीख्यास्ताम्
प्रत्येखिषीयास्ताम्
प्रत्यैखिष्टाम्
प्रत्यैखिषाताम्
प्रत्यैखिष्यताम्
प्रत्यैखिष्येताम्
प्रथम  बहुवचनम्
प्रत्येखन्ति
प्रतीख्यन्ते
प्रतीखुः
प्रतीखिरे
प्रत्येखितारः
प्रत्येखितारः
प्रत्येखिष्यन्ति
प्रत्येखिष्यन्ते
प्रत्येखन्तु
प्रतीख्यन्ताम्
प्रत्यैखन्
प्रत्यैख्यन्त
प्रत्येखेयुः
प्रतीख्येरन्
प्रतीख्यासुः
प्रत्येखिषीरन्
प्रत्यैखिषुः
प्रत्यैखिषत
प्रत्यैखिष्यन्
प्रत्यैखिष्यन्त
मध्यम  एकवचनम्
प्रत्येखसि
प्रतीख्यसे
प्रतीयेखिथ
प्रतीखिषे
प्रत्येखितासि
प्रत्येखितासे
प्रत्येखिष्यसि
प्रत्येखिष्यसे
प्रत्येखतात् / प्रत्येखताद् / प्रत्येख
प्रतीख्यस्व
प्रत्यैखः
प्रत्यैख्यथाः
प्रत्येखेः
प्रतीख्येथाः
प्रतीख्याः
प्रत्येखिषीष्ठाः
प्रत्यैखीः
प्रत्यैखिष्ठाः
प्रत्यैखिष्यः
प्रत्यैखिष्यथाः
मध्यम  द्विवचनम्
प्रत्येखथः
प्रतीख्येथे
प्रतीखथुः
प्रतीखाथे
प्रत्येखितास्थः
प्रत्येखितासाथे
प्रत्येखिष्यथः
प्रत्येखिष्येथे
प्रत्येखतम्
प्रतीख्येथाम्
प्रत्यैखतम्
प्रत्यैख्येथाम्
प्रत्येखेतम्
प्रतीख्येयाथाम्
प्रतीख्यास्तम्
प्रत्येखिषीयास्थाम्
प्रत्यैखिष्टम्
प्रत्यैखिषाथाम्
प्रत्यैखिष्यतम्
प्रत्यैखिष्येथाम्
मध्यम  बहुवचनम्
प्रत्येखथ
प्रतीख्यध्वे
प्रतीख
प्रतीखिध्वे
प्रत्येखितास्थ
प्रत्येखिताध्वे
प्रत्येखिष्यथ
प्रत्येखिष्यध्वे
प्रत्येखत
प्रतीख्यध्वम्
प्रत्यैखत
प्रत्यैख्यध्वम्
प्रत्येखेत
प्रतीख्येध्वम्
प्रतीख्यास्त
प्रत्येखिषीध्वम्
प्रत्यैखिष्ट
प्रत्यैखिढ्वम्
प्रत्यैखिष्यत
प्रत्यैखिष्यध्वम्
उत्तम  एकवचनम्
प्रत्येखामि
प्रतीख्ये
प्रतीयेख
प्रतीखे
प्रत्येखितास्मि
प्रत्येखिताहे
प्रत्येखिष्यामि
प्रत्येखिष्ये
प्रत्येखानि
प्रतीख्यै
प्रत्यैखम्
प्रत्यैख्ये
प्रत्येखेयम्
प्रतीख्येय
प्रतीख्यासम्
प्रत्येखिषीय
प्रत्यैखिषम्
प्रत्यैखिषि
प्रत्यैखिष्यम्
प्रत्यैखिष्ये
उत्तम  द्विवचनम्
प्रत्येखावः
प्रतीख्यावहे
प्रतीखिव
प्रतीखिवहे
प्रत्येखितास्वः
प्रत्येखितास्वहे
प्रत्येखिष्यावः
प्रत्येखिष्यावहे
प्रत्येखाव
प्रतीख्यावहै
प्रत्यैखाव
प्रत्यैख्यावहि
प्रत्येखेव
प्रतीख्येवहि
प्रतीख्यास्व
प्रत्येखिषीवहि
प्रत्यैखिष्व
प्रत्यैखिष्वहि
प्रत्यैखिष्याव
प्रत्यैखिष्यावहि
उत्तम  बहुवचनम्
प्रत्येखामः
प्रतीख्यामहे
प्रतीखिम
प्रतीखिमहे
प्रत्येखितास्मः
प्रत्येखितास्महे
प्रत्येखिष्यामः
प्रत्येखिष्यामहे
प्रत्येखाम
प्रतीख्यामहै
प्रत्यैखाम
प्रत्यैख्यामहि
प्रत्येखेम
प्रतीख्येमहि
प्रतीख्यास्म
प्रत्येखिषीमहि
प्रत्यैखिष्म
प्रत्यैखिष्महि
प्रत्यैखिष्याम
प्रत्यैखिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रत्येखति
प्रतीख्यते
प्रत्येखिता
प्रत्येखिता
प्रत्येखिष्यति
प्रत्येखिष्यते
प्रत्येखतात् / प्रत्येखताद् / प्रत्येखतु
प्रतीख्यताम्
प्रत्यैखत् / प्रत्यैखद्
प्रत्यैख्यत
प्रत्येखेत् / प्रत्येखेद्
प्रतीख्यात् / प्रतीख्याद्
प्रत्येखिषीष्ट
प्रत्यैखीत् / प्रत्यैखीद्
प्रत्यैखिष्यत् / प्रत्यैखिष्यद्
प्रत्यैखिष्यत
प्रथमा  द्विवचनम्
प्रत्येखतः
प्रतीख्येते
प्रत्येखितारौ
प्रत्येखितारौ
प्रत्येखिष्यतः
प्रत्येखिष्येते
प्रत्येखताम्
प्रतीख्येताम्
प्रत्यैखताम्
प्रत्यैख्येताम्
प्रत्येखेताम्
प्रतीख्येयाताम्
प्रतीख्यास्ताम्
प्रत्येखिषीयास्ताम्
प्रत्यैखिष्टाम्
प्रत्यैखिषाताम्
प्रत्यैखिष्यताम्
प्रत्यैखिष्येताम्
प्रथमा  बहुवचनम्
प्रत्येखन्ति
प्रतीख्यन्ते
प्रत्येखितारः
प्रत्येखितारः
प्रत्येखिष्यन्ति
प्रत्येखिष्यन्ते
प्रत्येखन्तु
प्रतीख्यन्ताम्
प्रत्यैखन्
प्रत्यैख्यन्त
प्रत्येखिषीरन्
प्रत्यैखिषुः
प्रत्यैखिषत
प्रत्यैखिष्यन्
प्रत्यैखिष्यन्त
मध्यम पुरुषः  एकवचनम्
प्रत्येखसि
प्रतीख्यसे
प्रत्येखितासि
प्रत्येखितासे
प्रत्येखिष्यसि
प्रत्येखिष्यसे
प्रत्येखतात् / प्रत्येखताद् / प्रत्येख
प्रतीख्यस्व
प्रत्यैख्यथाः
प्रत्येखिषीष्ठाः
प्रत्यैखिष्ठाः
प्रत्यैखिष्यः
प्रत्यैखिष्यथाः
मध्यम पुरुषः  द्विवचनम्
प्रत्येखथः
प्रतीख्येथे
प्रत्येखितास्थः
प्रत्येखितासाथे
प्रत्येखिष्यथः
प्रत्येखिष्येथे
प्रत्येखतम्
प्रतीख्येथाम्
प्रत्यैखतम्
प्रत्यैख्येथाम्
प्रतीख्येयाथाम्
प्रतीख्यास्तम्
प्रत्येखिषीयास्थाम्
प्रत्यैखिष्टम्
प्रत्यैखिषाथाम्
प्रत्यैखिष्यतम्
प्रत्यैखिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
प्रतीख्यध्वे
प्रतीखिध्वे
प्रत्येखितास्थ
प्रत्येखिताध्वे
प्रत्येखिष्यथ
प्रत्येखिष्यध्वे
प्रतीख्यध्वम्
प्रत्यैख्यध्वम्
प्रतीख्येध्वम्
प्रत्येखिषीध्वम्
प्रत्यैखिष्ट
प्रत्यैखिढ्वम्
प्रत्यैखिष्यत
प्रत्यैखिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
प्रत्येखामि
प्रत्येखितास्मि
प्रत्येखिताहे
प्रत्येखिष्यामि
प्रत्येखिष्ये
प्रत्येखानि
प्रत्यैखम्
प्रत्यैख्ये
प्रत्यैखिषम्
प्रत्यैखिषि
प्रत्यैखिष्यम्
प्रत्यैखिष्ये
उत्तम पुरुषः  द्विवचनम्
प्रत्येखावः
प्रतीख्यावहे
प्रत्येखितास्वः
प्रत्येखितास्वहे
प्रत्येखिष्यावः
प्रत्येखिष्यावहे
प्रतीख्यावहै
प्रत्यैखाव
प्रत्यैख्यावहि
प्रत्येखिषीवहि
प्रत्यैखिष्व
प्रत्यैखिष्वहि
प्रत्यैखिष्याव
प्रत्यैखिष्यावहि
उत्तम पुरुषः  बहुवचनम्
प्रत्येखामः
प्रतीख्यामहे
प्रत्येखितास्मः
प्रत्येखितास्महे
प्रत्येखिष्यामः
प्रत्येखिष्यामहे
प्रतीख्यामहै
प्रत्यैखाम
प्रत्यैख्यामहि
प्रत्येखिषीमहि
प्रत्यैखिष्म
प्रत्यैखिष्महि
प्रत्यैखिष्याम
प्रत्यैखिष्यामहि