प्रति + अन्त् - अतिँ - बन्धने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
प्रत्यन्तति
प्रत्यन्त्यते
प्रत्यानन्त
प्रत्यानन्ते
प्रत्यन्तिता
प्रत्यन्तिता
प्रत्यन्तिष्यति
प्रत्यन्तिष्यते
प्रत्यन्ततात् / प्रत्यन्तताद् / प्रत्यन्ततु
प्रत्यन्त्यताम्
प्रत्यान्तत् / प्रत्यान्तद्
प्रत्यान्त्यत
प्रत्यन्तेत् / प्रत्यन्तेद्
प्रत्यन्त्येत
प्रत्यन्त्यात् / प्रत्यन्त्याद्
प्रत्यन्तिषीष्ट
प्रत्यान्तीत् / प्रत्यान्तीद्
प्रत्यान्ति
प्रत्यान्तिष्यत् / प्रत्यान्तिष्यद्
प्रत्यान्तिष्यत
प्रथम  द्विवचनम्
प्रत्यन्ततः
प्रत्यन्त्येते
प्रत्यानन्ततुः
प्रत्यानन्ताते
प्रत्यन्तितारौ
प्रत्यन्तितारौ
प्रत्यन्तिष्यतः
प्रत्यन्तिष्येते
प्रत्यन्तताम्
प्रत्यन्त्येताम्
प्रत्यान्तताम्
प्रत्यान्त्येताम्
प्रत्यन्तेताम्
प्रत्यन्त्येयाताम्
प्रत्यन्त्यास्ताम्
प्रत्यन्तिषीयास्ताम्
प्रत्यान्तिष्टाम्
प्रत्यान्तिषाताम्
प्रत्यान्तिष्यताम्
प्रत्यान्तिष्येताम्
प्रथम  बहुवचनम्
प्रत्यन्तन्ति
प्रत्यन्त्यन्ते
प्रत्यानन्तुः
प्रत्यानन्तिरे
प्रत्यन्तितारः
प्रत्यन्तितारः
प्रत्यन्तिष्यन्ति
प्रत्यन्तिष्यन्ते
प्रत्यन्तन्तु
प्रत्यन्त्यन्ताम्
प्रत्यान्तन्
प्रत्यान्त्यन्त
प्रत्यन्तेयुः
प्रत्यन्त्येरन्
प्रत्यन्त्यासुः
प्रत्यन्तिषीरन्
प्रत्यान्तिषुः
प्रत्यान्तिषत
प्रत्यान्तिष्यन्
प्रत्यान्तिष्यन्त
मध्यम  एकवचनम्
प्रत्यन्तसि
प्रत्यन्त्यसे
प्रत्यानन्तिथ
प्रत्यानन्तिषे
प्रत्यन्तितासि
प्रत्यन्तितासे
प्रत्यन्तिष्यसि
प्रत्यन्तिष्यसे
प्रत्यन्ततात् / प्रत्यन्तताद् / प्रत्यन्त
प्रत्यन्त्यस्व
प्रत्यान्तः
प्रत्यान्त्यथाः
प्रत्यन्तेः
प्रत्यन्त्येथाः
प्रत्यन्त्याः
प्रत्यन्तिषीष्ठाः
प्रत्यान्तीः
प्रत्यान्तिष्ठाः
प्रत्यान्तिष्यः
प्रत्यान्तिष्यथाः
मध्यम  द्विवचनम्
प्रत्यन्तथः
प्रत्यन्त्येथे
प्रत्यानन्तथुः
प्रत्यानन्ताथे
प्रत्यन्तितास्थः
प्रत्यन्तितासाथे
प्रत्यन्तिष्यथः
प्रत्यन्तिष्येथे
प्रत्यन्ततम्
प्रत्यन्त्येथाम्
प्रत्यान्ततम्
प्रत्यान्त्येथाम्
प्रत्यन्तेतम्
प्रत्यन्त्येयाथाम्
प्रत्यन्त्यास्तम्
प्रत्यन्तिषीयास्थाम्
प्रत्यान्तिष्टम्
प्रत्यान्तिषाथाम्
प्रत्यान्तिष्यतम्
प्रत्यान्तिष्येथाम्
मध्यम  बहुवचनम्
प्रत्यन्तथ
प्रत्यन्त्यध्वे
प्रत्यानन्त
प्रत्यानन्तिध्वे
प्रत्यन्तितास्थ
प्रत्यन्तिताध्वे
प्रत्यन्तिष्यथ
प्रत्यन्तिष्यध्वे
प्रत्यन्तत
प्रत्यन्त्यध्वम्
प्रत्यान्तत
प्रत्यान्त्यध्वम्
प्रत्यन्तेत
प्रत्यन्त्येध्वम्
प्रत्यन्त्यास्त
प्रत्यन्तिषीध्वम्
प्रत्यान्तिष्ट
प्रत्यान्तिढ्वम्
प्रत्यान्तिष्यत
प्रत्यान्तिष्यध्वम्
उत्तम  एकवचनम्
प्रत्यन्तामि
प्रत्यन्त्ये
प्रत्यानन्त
प्रत्यानन्ते
प्रत्यन्तितास्मि
प्रत्यन्तिताहे
प्रत्यन्तिष्यामि
प्रत्यन्तिष्ये
प्रत्यन्तानि
प्रत्यन्त्यै
प्रत्यान्तम्
प्रत्यान्त्ये
प्रत्यन्तेयम्
प्रत्यन्त्येय
प्रत्यन्त्यासम्
प्रत्यन्तिषीय
प्रत्यान्तिषम्
प्रत्यान्तिषि
प्रत्यान्तिष्यम्
प्रत्यान्तिष्ये
उत्तम  द्विवचनम्
प्रत्यन्तावः
प्रत्यन्त्यावहे
प्रत्यानन्तिव
प्रत्यानन्तिवहे
प्रत्यन्तितास्वः
प्रत्यन्तितास्वहे
प्रत्यन्तिष्यावः
प्रत्यन्तिष्यावहे
प्रत्यन्ताव
प्रत्यन्त्यावहै
प्रत्यान्ताव
प्रत्यान्त्यावहि
प्रत्यन्तेव
प्रत्यन्त्येवहि
प्रत्यन्त्यास्व
प्रत्यन्तिषीवहि
प्रत्यान्तिष्व
प्रत्यान्तिष्वहि
प्रत्यान्तिष्याव
प्रत्यान्तिष्यावहि
उत्तम  बहुवचनम्
प्रत्यन्तामः
प्रत्यन्त्यामहे
प्रत्यानन्तिम
प्रत्यानन्तिमहे
प्रत्यन्तितास्मः
प्रत्यन्तितास्महे
प्रत्यन्तिष्यामः
प्रत्यन्तिष्यामहे
प्रत्यन्ताम
प्रत्यन्त्यामहै
प्रत्यान्ताम
प्रत्यान्त्यामहि
प्रत्यन्तेम
प्रत्यन्त्येमहि
प्रत्यन्त्यास्म
प्रत्यन्तिषीमहि
प्रत्यान्तिष्म
प्रत्यान्तिष्महि
प्रत्यान्तिष्याम
प्रत्यान्तिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
प्रत्यन्ततात् / प्रत्यन्तताद् / प्रत्यन्ततु
प्रत्यान्तत् / प्रत्यान्तद्
प्रत्यन्तेत् / प्रत्यन्तेद्
प्रत्यन्त्यात् / प्रत्यन्त्याद्
प्रत्यान्तीत् / प्रत्यान्तीद्
प्रत्यान्तिष्यत् / प्रत्यान्तिष्यद्
प्रथमा  द्विवचनम्
प्रत्यान्त्येताम्
प्रत्यान्तिष्यताम्
प्रत्यान्तिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
प्रत्यन्ततात् / प्रत्यन्तताद् / प्रत्यन्त
मध्यम पुरुषः  द्विवचनम्
प्रत्यान्त्येथाम्
प्रत्यान्तिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
प्रत्यान्त्यध्वम्
प्रत्यान्तिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
प्रत्यान्तिष्यावहि
उत्तम पुरुषः  बहुवचनम्
प्रत्यान्तिष्यामहि